Inkscape/C2/Create-and-Format-Text/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 नमस्कारः, create and format text इति इङ्क्स्केप्-पाठार्थं स्वागतम् ।
00:06 अस्मिन् पाठे वयं,

टेक्स्ट्-इतीदं योजयितुं टेक्स्ट्-इतीदं फोर्मेट्-कर्तुम्, अलैन्-कर्तुं, स्पेस्-दातुम् अपि च बुलेट्स् योजयितुं च ज्ञास्यामः ।

00:15 अन्ते easy flier रचयितुं च ज्ञास्यामः ।
00:19 पाठमिमं रेकोर्ड्-कर्तुं मया उबण्टु-लिनक्स् वर्शन् 12.04, अपि च इङ्क्स्केप् वर्शन् 0.48.4 च उपयुज्येते ।
00:29 पाठे उपयुज्यमानेभ्यः टूल् इत्येतेभ्यः साहाय्यं भवेदित्याशास्य , गरिष्ठं रेसोल्युशन् उपयुज्य पाठस्य रेकोर्ड् कृतम् ।
00:38 इङ्क्-स्केप् इतीदमुद्घाटयाम ।
00:40 टूल्-बोक्स्-मध्ये विद्यमानानि टेक्स्ट्-टूल्स् उपयुज्य , अक्षराणि योजयाम ।
00:45 विधद्वये टेक्स्ट् योजयितुं शक्नुमः । regular अपि च Flowed ।
00:50 आदौ रेग्युलर् तेस्ट्-विषयं जानाम । टेक्स्ट्-टूल्-नुत्वा केन्वास् नुदन्तु ।
00:57 spoken इति टङ्कयन्तु । अधिकाक्षराणां स्थानं कल्पयितुं टेक्स्ट्-बोक्स् इतीदं वर्धते ।
01:03 लैन् ब्रेक् इतीदं अस्माभिरेव योजनीयमित्यतः अग्रिमां पङ्क्तिं गन्तुं ,Enter कीलकंनुदन्तु । tutorial इति टङ्कयन्तु ।
01:11 पूर्वतनपङ्क्तौशब्दं योजयितुं, T इत्यस्य पृष्टतः कर्सर् स्थापयित्वा बेक्-स्पेस् नुत्वा , द्वयोः शब्दयोः मध्ये स्पेस् स्थापयन्तु ।
01:22 एवमेव ,spoken tutorial इत्यस्याधः, नूतनपङ्क्तौ http://spoken-tutorial.org/ इति टङ्कयन्तु ।
01:33 पश्चात् ,flowed text इतीदमुपयुज्य टेक्स्ट्-योजयितुं जानाम ।
01:38 अधुना लेब्रे ओफिस् रैटर् मध्ये रक्षितानि अक्षराणि copy करोमि ।
01:45 टेक्स्ट्स् चेतुं, Ctrl अपि च A कीलके नुत्वा, Ctrl अपि च C नोदनेन कोपि करोतु ।
01:52 अधुना इङ्क्-स्केप् गत्वा , टेक्स्ट् तूल् चितं वेति परीक्ष्यताम् ।
01:58 केन्वास् उपरि नुत्वा आयतं चतुरश्रं वा टेक्स्ट् एरिया रचयन्तु ।
02:03 मौस् गण्डं परित्यज्य , केन्वास् इत्यस्योपरि नीलवर्णस्य आयताकारस्य मञ्जूषा रचितमिति पश्यन्तु ।
02:10 अधुना, टेक्स्ट्-बोक्स् इत्यस्यान्तः, वामपार्श्वे, टेक्स्ट्-प्रोम्ट् इतीदं दीव्यतीति पश्यन्तु ।
02:17 कोपि कृतं तेक्स्ट्-इतीदं पेस्ट् कर्तुं Ctrl अपि च V कीलके नुदन्तु ।
02:22 टेक्स्ट्-बोक्स् इत्यस्य वर्णं रक्तमभवत् ।
02:25 यतोऽहि, टेक्स्ट् इत्यस्य परिमितिः गरिष्ठमभवत् ।
02:31 इदं, टेक्स्ट्-बोक्स् इत्यस्य दक्षिणपार्श्वे, हृस्वं डैमण्ड्-हेण्डल् इतीदमुपयुज्य सम्यक्कर्तुं साध्यम् ।
02:38 इदं क्लिक् करोतु अपि च टेक्स्ट्-बोक्स् इत्यस्य वर्णे परिवर्तनं पश्यन्तु ।
02:44 टेक्स्ट् इत्यस्य अन्तिमा पङ्क्तिः , आदिमया पङ्क्त्या सह योजितम् ।
02:48 इदं पृथक्कर्तुं ,अन्तिमपङ्क्त्याः प्रारम्भे द्विवारं Enter कीलकं नुदन्तु ।
02:53 पश्चात्, टेक्स्ट्-बोक्स् इतीदं फोर्मेट्-कर्तुं, नाना विकल्पान् ज्ञास्यामः । spoken tutorial इतीदं नुदन्तु ।
03:01 मेन् मेन्यू मध्ये टेक्स्ट् इतीदं नुत्वा text and font विकल्पं चिनोतु ।
03:09 font and text इति विकल्पद्वययुतमेकं डैलाग्-बोक्स् उद्घट्यते। font टेब् इत्यस्यान्तः नाना विकल्पाः सन्ति ।
03:17 लभ्यानि सर्वाणि फोण्ट्स् ,font फैल्-मध्ये एव वर्तन्ते । युष्माकं अभीष्टानुसारेण , यत्किमपि फोण्ट् चेतुं शक्नुथ ।
03:25 अत्र विद्यमाने preview बोक्स् मध्ये, अस्माभिः चितं फोण्ट् इत्यस्य प्रीव्यू दृष्टुं शक्नुमः । Bitstream Charter इतीदं मम चयनम् ।
03:33 अस्माकम् आवश्यकतानुसारेण स्टैल् इतीदं चिनुमः। अहं bold इतीदं चिनोमि ।
03:46 फोण्ट् सैज़् इतीदं परिवर्तितुं ड्रोप्-डौन्-एरो इतीदं नुत्वा size इतीदं चिनोतु । इदं टैल् वर्तते इत्यतः अहं बृहत् फोण्ट् अर्थात् 64 इतीदं चिनोमि ।
03:57 पश्चात् लेयौट् ।
03:59 अस्मै विकल्पाय प्रीव्यू न दृश्यते इत्यतः अस्य विषयं कशित्समयादनन्तरं पश्याम ।
04:04 अधुना, font इत्यस्यानन्तरं विद्यमानस्य text tab इत्यस्योपरि नुदन्तु । अत्र टेक्स्ट्-युतं प्रीव्यू-विण्डो अस्ति ।
04:12 टेक्स्ट्-इत्यस्मै आवश्यकं परिवर्तनमत्र कर्तुं शक्नुमः ।
04:16 apply गण्डं नुत्वा डैलाग् बोक्स् इत्यस्य पिधानं करोतु । टेक्ट् अधुना परिवर्तितमिति पश्यन्तु ।
04:23 अधोविद्यमानं कलर्-पेलेट् उपयुज्य , टेक्स्ट्-वर्णं परिवर्तितुं शक्नुमः । धूम्र-रक्तवर्णं चिनोमि ।
04:30 पश्चात् यु आर् एल् टेक्स्ट् http://spoken-tutorial.org इतीदं चिन्वन्तु ।
04:40 टूल् कण्ट्रोल् बार् मध्येऽपि टेक्स्ट्-फोर्मेट् कर्तुं शक्नुमः ।
04:44 फोण्ट् इतीदं bitstream charter इति, फोण्ट्-सैज़् इतीदं 25 इति अपि च वर्णं नीलञ्चेति परिवर्तामहे ।
04:57 अधुना, पेराग्राफ् टेक्स्ट् इदीदं चिनुमः । टेक्स्ट्-टूल् चितं वर्तते चेत्, टेक्स्ट् इत्यस्योपरि नुत्वा टेक्स्ट्-बोक्स् इत्यस्यान्तःगन्तुं शक्नुमः ।
05:04 टेक्स्ट् इत्यस्य फोण्ट्-सैज़् इतीदं 25 करोतु ।
05:08 टेक्स्ट् इतीदं केन्वास् इत्यस्यान्तः योजयितुं डैमण्ड् हेण्डल् नुत्वा कर्षयतु ।
05:15 पश्चात् टेक्स्ट् इतीदं अलैन् कुर्मः ।
05:19 टूल्-कण्ट्रोल्-बार् मध्ये , इटालिक् ऐकान् इत्यस्य पार्श्वे स्थितानि चत्वारि ऐकान्स् , टेक्स्ट् इतीदं टेक्स्ट्-बोक्स् इत्यस्य वामे मध्ये दक्षिणे च अलैन् कर्तुं साहाय्यमाचरन्ति ।
05:30 चतुर्थः विकल्पः , टेक्स्ट् इतीदं टेक्स्ट्-बोक्स् इत्यस्य सीमायाः अन्तः जस्टिफै करोति । गमनात्पूर्वं लेफ्ट्-अलैन् नुदामि ।
05:39 align and distribute विकल्पमुपयुज्यापि टेक्स्ट् अलैन् कर्तुं शक्नुमः ।
05:43 main मेन्युमध्ये object मेन्यु नुत्वा align and distribute विकल्पं नुदन्तु ।
05:51 अधुना spoken tutorial इतीदं केन्द्रं प्रति आनयामि । तन्नुदन्तु ।
05:57 आदौ relative to इति पेरामीटर् page इति सेट् जातं वेति परीक्ष्यताम् ।
06:01 अतः center on vertical axis इतीदं नुदन्तु । अधुना टेक्स्ट् केन्द्रे आनीतम् ।
06:10 अधस्ताद्रिक्तस्थाने केचन टेक्स्ट् योजयाम ।
06:13 FOSS Categories इति टङ्कयन्तु । अधुना center on vertical axis इतीदं नुत्वा इदं पृष्टस्य केन्द्रे स्थापयन्तु ।
06:25 कानिचन फोस्-नेम्स् टङ्कयन्तु । उदाहरणार्थं - Linux,LaTeX, Scilab,Python । इमानि प्रत्येकतया टङ्कयित्वा केन्वास् मध्ये प्रसारं कुर्वन्तु ।
06:39 अधुना, अक्षरानि एकैव पङ्क्तौ समानान्तरे अलैन् करवाम ।
06:44 shift कीलकमुपयुज्य चत्वारि टेक्स्ट् चिन्वन्तु ।Align baseline of text अपि च Distribute baseline of text horizontally इतीमे च नुदन्तु ।
06:58 पदानां मध्ये अन्तरम् असमानं वर्तते ।
07:02 प्रथमपदस्य प्रथमाक्षरम् अपि च द्वितीयपदस्य प्रथमाक्षरं च समानान्तरे स्तः । किन्तु पदानि न ।
07:10 वर्टिकल् टेक्स्ट् इत्यस्मायपि एवमेव कार्याणि सम्भवन्ति ।
07:15 एते विकल्पाः केचन सन्दर्भेषु उपकुर्वन्ति ।
07:20 पदानां मध्ये अन्तरं सम्यक्कुर्मः ।
07:23 तदर्थं, distribute इत्यस्याधः , प्रथमपङ्क्तौ विद्यमानं चतुर्थं ऐकान् नुदन्तु । अधुना पदानामन्तरं सम्यक्कृतम् ।
07:32 पश्चात् पेराग्राफ् टेक्स्ट् इत्यस्य पङ्क्तीनामन्तरं संयोजितुम् जानाम ।
07:38 टेक्स्ट्-बोक्स् इत्यस्यान्तः गन्तुं पेरग्राफ टेक्स्ट् इत्यस्योपरि द्विवारं नुदन्तु ।
07:44 टूल्-कण्ट्रोल् बार् मध्ये spacing between the lines ऐकान् , पङ्क्तीनां मध्ये अन्तरं परिवर्तितुं साहाय्यं करोति ।
07:50 यदा अन्तरं परिवर्त्यते तदा किं भविष्यतीति पश्यन्तु ।
07:55 लैन् स्पेसिङ्ग् इतीदं 1.50 करोतु ।
07:59 आग्रिमम् ऐकान् अक्षराणां मध्ये अन्तरं व्यवस्थापितुं साहाय्यमाचरति । ऊर्ध्वस्य अधस्य एर्रो नुदन्तु । परिवर्तनं पश्यन्तु ।
08:07 स्पेस् पेरामीटर् इतीदं शून्यं स्थापयन्तु ।
08:12 केन्वास् इत्यस्य ऊर्ध्वाधर कोणेषु रिक्तस्थानमस्तीत्यवगच्छन्तु । तन्त्रमुपयुज्य इदं पूरयितुं साध्यमस्ति ।
08:19 केन्वास् इत्यस्य बहिः यत्र कुत्रापि learn open source software for free इति टङ्कयन्तु ।
08:24 font इतीदं Ubuntu इति font size इतीदं 22 इति परिवर्त्य bold कुर्वन्तु ।
08:34 अधुना टूल् कण्ट्रोल् बार् मध्ये अन्तिमं ऐकान् vertical text इतीदं नुदन्तु ।
08:39 टेक्स्ट् अधुना लम्बक्रमे स्थापितमिति पश्यन्तु ।
08:43 सेलेक्टर् टूल् उपयुज्य तेक्स्ट् नुत्वा केन्वास् इत्यस्य वामाश्रौ स्थापयन्तु ।
08:49 कोपि कर्तुं Ctrlअपि च D कीलके नुत्वा Ctrl कीलकमुपयुज्य अन्यत् पार्श्वे स्थापयन्तु ।
08:59 अधुना पेराग्राफ् मध्ये टेक्स्ट् इत्येतेभ्यः बुलेट् पोइण्ट् संयोजयाम ।
09:03 टेक्स्ट् इत्येतेभ्यः बुलेट्स् अथवा नम्बर् लिस्ट् इत्यस्य संयोजनम् इङ्क्स्केप् मध्ये नास्ति । इमानि अस्माभिरेव कर्तव्यानि ।
09:11 ellipse टूल् नुत्वा रक्तवर्णस्य लघुवृत्तं रचयन्तु ।
09:17 अधुना , बुलेट् इतीदं पेराग्राफ् इत्यस्य प्रथमपङ्क्तौ स्थापयन्तु । इदं कोपि कृत्वा प्रतिकृतिं अग्रिमपङ्क्तौ स्थापयन्तु ।
09:27 स्र्वत्र एवमेव कुर्वन्तु ।
09:32 अधुना अस्माकं आवश्यकतानुसारेण टेक्स्ट् वर्तते ।
09:36 इदं प्लैयर् वत् ड्रुष्टव्यमित्यतः सौन्दर्यवर्धककार्याणि कुर्वन्तु ।
09:41 इयमस्माकं सम्पूर्णा सञ्चिका ।
09:45 अहं उपरि अधस्ताच्च बोर्डर्स् योजितवानस्मि । टेक्स्ट् इत्येतेभ्यः आयतं दीर्घवृत्तञ्च योजितवानस्मि ।
09:51 अस्माकं प्लैयर् इत्यस्मै नाना विन्यासान् रचयितुं भवतां सृजनात्मकतां उपयोक्तुमर्हन्ति ।
09:57 सारांशं पश्याम ।
09:59 अस्मिन् ट्युटोरियल् मध्ये वयं

टेक्स्ट् योजयितुं, टेक्स्ट् इतीदं फोर्मेट् कर्तुं अलैन् कर्तुञ्च, बुलेट् लिस्ट् कर्तुं अन्तरं संस्थापितुं च ज्ञातवन्तः ।

10:06 सामान्यं फ्लैयर् रचयितुञ्च ज्ञातवन्तः ।
10:09 युष्माकमेकं पाठाभ्यासः वर्तते ।
10:11 एवं एकं फ्लैयर् रचयित्वा टेक्स्ट् टूल् उपयुज्य अक्षराणि टङ्कयन्तु ।रेक्टाङ्गल् टूल् उपयुज्य बुलेट् अपि च बोक्स् रचयन्तु ।
10:19 star टूल् उपयुज्य दशाश्रियुतं नक्षत्राकृतिं रचयन्तु ।कलर् पेलेट् अपि च fill and stroke उपयुज्य वर्णं परिवर्तयन्तु । align and distribute उपयुज्य टेक्स्ट् इतीदं अलैन् कुर्वन्तु ।
10:31 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति । उत्तमं बेण्ड्-विड्ट् नास्ति चेदवचित्य पश्यन्तु ।
10:39 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।

.

10:47 अधिकविवरणार्थं अस्मै लिखन्तु contact@spoken-tutorial.org । इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते ।
10:57 अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु ।
11:01 वयं पाठस्यान्तमागतवन्तः ।
11:03 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat