Xfig/C2/Feedback-diagram-with-Maths/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:21, 18 April 2019 by Udayana (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 Xfig मध्ये गणितयोजनयुक्ते (एम्बेडिङ्-करणयुक्ते) अस्मिन् अनुशिक्षणे भवतां स्वागतम् ।
00:05 अस्मिन् अनुशिक्षणे, अहम् एषा आकृतिः कथं रचनीया इति विवृणोमि ।
00:11 द्वितीय-ब्लाक्-मध्ये विद्यमानस्य गणितस्य एक्स्प्रेषन् (expression) अवलोकयन्तु ।
00:16 अस्य अनुशिक्षणस्य अध्ययनानन्तरं, भवन्तः यत्किमपि गणितस्य एक्स्प्रेषन् योजयितुं (एम्बेड्-कर्तुं) शक्नुवन्ति ।
00:23 वयं, अस्याः आकृतेः आरभ्य, पूर्वतन-स्लैड्-आकृतिं रचयामः । एतत् “Feedback Diagrams through Xfig” इत्याख्ये अनुशिक्षणे रचितम् आसीत् ।
00:36 अस्य अनुशिक्षणस्य आरम्भात्पूर्वं, भवद्भिः एतत् अनुशिक्षणम् अध्येतव्यम् ।
00:42 अस्मिन् पाठे पाठितं विषयं ज्ञातुं, भवद्भ्यः किं किम् अपेक्षितम् इति अहम् इदानीं विवृणोमि ।
00:48 अत्र अहं 'Xfig' आवृत्तेः 3.2, patch level 5 उपयोगं करोमि ।
00:52 भवद्भ्यः LaTeX अपेक्षितम् । तस्यापि परिचयः अपेक्षितः ।
00:56 भवद्भ्यः image cropping software अपि अपेक्षितम् ।
01:01 pdfcrop, Linux , Mac OS X इत्यत्र कार्यं करोति । अस्मिन् अनुशिक्षणे अहमेतत् विवृणोमि ।
01:09 Briss, Windows मध्येपि कार्यं करोति । किन्तु, अस्मिन् अनुशिक्षणे तत् न् विवृतम् ।
01:15 Xfig प्रति गच्छामः ।
01:19 File, ततः Open इति चिनुमः ।
01:26 वयं लिस्ट् मध्ये स्क्रोल् कुर्मः चेत्, “feedback.fig” सञ्चिकां पश्यामः । एतत् “Feedback Diagrams through Xfig” इत्याख्ये अनुशिक्षणे सृष्टम् आसीत् । एतत् क्लिक् कुर्मः ।
01:42 अस्य बाक्स् अन्तः वयम् आकृतिं पश्यामः ।
01:45 एतत् ओपन् कुर्मः ।
01:53 एतत् अन्तः आनयामः ।
02:01 एतत् झूम् अपि कुर्मः ।
02:05 “File” मध्ये विद्यमानSave as इति आप्षन् स्वीकृत्य, एताम् आकृतिं maths इति सेव् कुर्मः ।
02:20 एतत् save कुर्मः ।
02:24 अस्माकं सविधे इदानीं "maths.fig" इति सञ्चिका अस्ति ।
02:27 वयं “Edit” इति चित्वा, “Plant” टेक्स्ट् क्लिक् कुर्मः ।
02:34 मौस् अत्र आनयामि । एतत् डिलिट् कृत्वा $G(z) = \frac z{z-1}$ इति लिखामः ।
02:50 टैप्-करणकाले, मौस्, बाक्स् अन्तः अस्तीति द्रढयन्तु ।
02:56 “Flag” डिफाल्ट् व्याल्यू, “Normal” भवति – तत् “Special” इति परिवर्तयन्तु ।
03:01 “Done” इति क्लिक् कुर्वन्तु ।
03:07 टेक्स्ट् दीर्घम् अस्ति इत्यतः, तस्य अन्यानि ...णि अतिवर्तते ।
03:12 टेक्स्ट्, बाक्स्-तः बहिरानीय कार्यं कुर्मः ।
03:23 अहमत्र क्लिक् करोमि ।
03:26 Grid Mode चिनुमः ।
03:31 अत्र अस्मदपेक्षितानि परिवर्तनानि जातानि इति भाति चेत्, वयं पुनः तत् बाक्स् अन्तः योजयितुं शक्नुमः ।
03:39 एतां सञ्चिकां सेव् कुर्मः ।
03:44 pdf , Latex सञ्चिकाः योजयित्वा, एक्स्पोर्ट् (export) कुर्मः ।
03:51 File > Export > Combined pdf/LaTeX. Export कुर्मः ।
04:03 अस्मभ्यम् अत्र एकम् एरर् मेसेज् लभ्यते । किन्तु, तद्विषये अस्माकं चिन्ता मास्तु ।
04:11 अहं टर्मिनल्-प्रति गच्छमि ।
04:13 ls - lrt (एस् एल् मैनस् एल् आर् टि) इति टङ्कनं करोमि ।
04:21 अस्मभ्यं सञ्चिकानां काचित् पट्टिका लभ्यते । तत्र अन्तिमा, सद्यःकालीना सञ्चिका ।
04:26 maths.pdf_t , maths.pdf अन्तिम-सञ्चिकाद्वयम् ।
04:33 open maths.pdf इति कमाण्ड् लिखामः ।
04:42 एतत् अन्तः आनयामः ।
04:45 गणितस्य एक्स्प्रेषन्-रहितं, ब्लाक्-डैग्राम्स् अस्माभिः द्रष्टुं शक्यते ।
04:50 अहमेतत् पिदधामि ।
04:52 एतावता एव अस्माभिः उद्घाटिते emacs एडिटर्-मध्ये, maths.pdf_t इत्येतत् वयं पश्यामः ।
05:01 एतत् अत्र अस्ति । एतत् उद्घाटयामि ।
05:14 कृपया अवलोकयन्तु, भवद्भिः emacs एव उपयोक्तव्यम् इति नास्ति,
05:17 भवताम् इष्टं किमपि एडिटर् उपयोक्तुं शक्नुवन्ति ।
05:22 “picture” एन्वैर्नमेण्ट् उपयुक्तम् इति भवन्तः पश्यन्ति ।
05:26 includegraphics , color प्याकेजस् एतत् उपयोगं करोति । एताम् आवश्यकतां मनसि निधाय अस्माभिः LaTeX प्रति वक्तव्यं भवति ।
05:41 अस्य अनुशिक्षणस्य निमित्तं, मया एतावता एव रचितं maths-bp.tex इति सञ्चिकाम् अहमिदानीम् उद्घाटयामि ।
05:59 अहं “article” इति class उपयुक्तवान् अस्मि ।
06:02 मया color, graphicx इति प्याकेजस् उपयुक्तम् अस्ति । यतः, अस्माभिः पूर्वं दृष्टायां pdf_t सञ्चिकायाम् एतत् उपयुक्तम् अस्ति ।
06:15 मह्यं पुटसङ्ख्यायाः अपेक्षा नास्ति । अतः, मया pagestyle रिक्तं त्यक्तव्यम् ।
06:20 अन्ते, मया maths.pdf_t सञ्चिका योजनीया अस्ति ।
06:27 वयमिदानीं टर्मिनल्-मध्ये, pdflatex maths-bp इति कमाण्ड् लिखामः ।
06:42 maths-bp.pdf सृष्टम् अस्ति इति सन्देशः अस्माभिः प्राप्यते ।
06:48 एतत् वयं open maths-bp.pdf इति कमाण्ड्-द्वारा उद्घाटयामः ।
06:58 अस्मदपेक्षिता सञ्चिका अस्माकं सविधे अस्ति । एतत् वयं झूम् कुर्मः ।
07:07 गणितस्य एक्स्प्रेषन् कार्यं करोति, इति अस्माभिः ज्ञातम् अस्ति । इदानीं टेक्स्ट्, बाक्स् अन्तः योजयामः ।
07:30 एतत् सेव् कृत्वा एक्स्पोर्ट् कुर्मः । एतत् इदानीमेव अपेक्षित-भाषायाम् अस्ति । Export.
07:38 अस्याः सूचनायाः (warning) उपेक्षां कुर्मः ।
07:41 अहं पुनः एतत् कम्पैल् करोमि ।
07:44 सञ्चिकायुक्तं pdf ब्रौसर् क्लिक् कुर्मः ।
07:49 इदानीं, अस्मदपेक्षितं यथा, तथैव बाक्स् अन्तः, गणितस्य एक्प्रेषन्स् भवन्तः पश्यन्ति ।
07:56 यदि वयं Special फ्ल्याग् न चितं चेत् किं भवतीति इदानीं वयं पश्यामः ।
08:01 अहं तत्र आगच्छामि ।
08:04 अहं टेक्स्ट् एडिट् करोमि । Special Flag , Normal प्रति परिवर्तयामि । अभवत् ।
08:25 File > Save । अहम् एक्स्पोर्ट् करोमि ।
08:37 कम्पैल् करोमि । अहं तत्र आगच्छामि ।
08:41 इदानीं सूत्रम् अस्मदपेक्षितरूपं नास्ति ।
08:46 वयं “Special Flag” पुनः “Special” इति परिवर्तयामः ।
09:03 Save कुर्वन्तु, Export कुर्वन्तु च ।
09:12 पुनः कम्पैल् कुर्वन्तु । सञ्चिका, अस्मदपेक्षितरूपा अस्ति इति भवन्तः पश्यन्ति ।
09:18 वयम् इदानीं अस्य सूत्रस्य रूपं परिष्कुर्मः ।
09:22 अस्मिन् सन्दर्भे, 'dfrac' उपयोगः, भिन्नराशिं सम्यक् दर्शनीयं करोति ।
09:28 अतः, 'frac' , 'dfrac' इति परिवर्तयामः ।
09:38 अहमत्र क्लिक् करोमि । मौस्, बाक्स् अन्तः स्थापयन्तु ।
09:43 अत्र 'd' इति टैप् कुर्वन्तु । अभवत् । Save, Export कुर्वन्तु ।
09:52 पुनरपि pdflatex उपयुज्य, वयं कम्पैल् कुर्मः ।
10:03 अस्माभिः “Undefined control sequence” "\dfrac" इति एरर् मेसेज् दृश्यते ।
10:11 LaTeX (लेटेक्) आक्षिपति. यतः, \dfrac इति कमाण्ड् “Amsmath” प्याकेज्-मध्ये डिफैन् कृतम् अस्ति । किन्तु, अस्माभिः तत् न योजितम् ।
10:21 अस्माभिः एतत् maths-bp.tex' सञ्चिकायाम् अवश्यं योजनीयम् ।
10:27 एतत् कुर्मः । emacs (इम्याक्स्) प्रति गच्छामः ।
10:35 “\usepackage{amsmath}” (यूस्-प्याकेज्-a m s-म्याथ्) इति लिखन्तु ।
10:41 सञ्चिकां सेव् कुर्मः । पुनरपि कम्पैल् कुर्मः । आदौ अहं बहिरागच्छामि ।
10:49 अहमिदानीं पुनः कम्पैल् करोमि । तत् इदानीं कम्पैल् भवति । तत् क्लिक् कुर्मः ।
10:59 इदानीं भिन्नराशिः सम्यक् दृश्यते इति वयं द्रष्टुं शक्नुमः ।
11:03 Xfig मध्ये गणितस्य एक्स्प्रेषन्स् कथम् अन्तः योजनीयानि इति अध्ययनस्य उद्देश्यम् अस्माभिः साधितम् अस्ति ।
11:11 LaTeX इत्यस्य कमाण्ड्स्, Xfig नावगच्छति इति अस्माभिः मुख्यतया अवलोकनीयम् ।
11:16 pdflatex” कमाण्ड्-द्वारा एतत् अवगतम् ।
11:20 कम्पैल्-करणकाले, LaTeX कमाण्ड्स् सम्यक् एकरूपाणि स्युः ।
11:25 आकृतिं परितः विद्यमानं श्वेतस्थलं कथं निष्कासनीयम् इति इदानीं वयं विवृणुमः ।
11:31 अहं टर्मिनल्-प्रति गच्छामि ।
11:33 pdfcrop maths-bp.pdf” इति कमाण्ड् टङ्कनं करोमि । एतत्, “maths-out.pdf” इत्यत्र अस्माभिः रचिता सञ्चिका ।
11:53 अस्यां सञ्चिकायां किञ्चन पुटं लिखितम् इति Pdfcrop वदति ।
11:57 pdfcrop”, किञ्चन इन्पुट् सञ्चिकां स्वीकृत्य, चित्रं परितः विद्यमानम् अनवश्यकं स्थलं निष्कास्य, क्राप्-कृतां सञ्चिकां, औट्पुट्-सञ्चिकायां लिखति ।
12:09 मम यन्त्रे एतावता एव “pdfcrop” इन्स्टाल् जातम् अस्ति ।
12:12 एतत् भवतां यन्त्रे नास्ति चेत्, आदौ भवद्भिः तत् इन्स्टाल् करणीयं भवति ।
12:15 “open maths-out.pdf” कमाण्ड्-द्वारा, वयम् एतत् औट्पुट्-सञ्चिकां पश्यामः ।
12:29 एतत् अहम् अन्तः आनयामि ।
12:31 एतत् चित्रम् अत्यन्तं विषकलितम् (compact) अस्ति ।
12:34 अत्रत्यं श्वेतस्थलं सम्पूर्णतया निष्कासितम् अस्ति ।
12:38 वयमिदानीम् एतत् डाक्युमेण्ट् अन्तः योजयितुं शक्नुमः ।
12:42 अहम् एतत् क्लोस् करोमि, एतत् ततः एतत् अपि क्लोस् करोमि ।
12:52 अहं पुनः स्लैड्स् प्रति गच्छामि ।
12:57 श्वेतस्थलं क्राप् कर्तुं, “briss” इति तन्त्रांशः अपि उपयोक्तुं शक्यः ।
13:01 एतत्, Linux, Mac OS X , Windows इत्येतेषु अपि कार्यं करोति ।
13:08 एतत् Mac OS X मध्ये कार्यं करोतीति मया परीक्षितम् अस्ति । किन्तु, अत्र मया तत् दर्श्यमानं नास्ति ।
13:17 वयम् अस्य अनुशिक्षणस्य अन्तिमभागं प्रति आगताः स्मः ।
13:20 अत्र भवद्भ्यः किञ्चन असैन्मेण्ट् अस्ति । अस्मिन् अनुशिक्षणे रचितानि डैग्राम्स्, इतोपि सम्मितीयं (सिमेट्रिक्) सुन्दरं च यथा स्यात् तथा कुर्वन्तु ।
13:27 गणितस्य विविधानि एक्स्प्रेषन्स् प्रयत्य पश्यन्तु ।
13:30 अस्मिन् अनुशिक्षणे यत् न विवृतं flip (फ्लिप्) , rotate (रोटेट्) सदृशानि आप्षन्स् प्रयत्यताम् ।
13:36 विविधानि डैग्राम्स् रचयितुं प्रयत्नं कुर्वन्तु । library विषये जानन्तु ।
13:41 Xfig सम्बद्धान् विषयान् अन्तर्जाले अन्विष्यन्तु ।
13:47 अध्ययनाय उपयुक्तः विषयः spoken-tutorial.org मध्ये लभ्यते । तत् अत्र अस्ति ।
14:02 अनुशिक्षण-विषयिणी परिकल्पना "What is a Spoken Tutorial?" इत्यत्र विवृता अस्ति ।
14:09 अत्र उपलब्धानि अनुशिक्षणानि उपयुज्य, भवद्भिः LaTeX अध्येतुं शक्यते । एतानि, एतत् ट्याब्-मध्ये मया डौन्लोड् कृतानि सन्ति ।
14:19 गणितं LaTeX मध्ये कथं कर्तुं शक्यते इति Mathematical Typesetting विषयकम् इदम् अनुशिक्षणं विवृणोति ।
14:29 अस्मिन् अनुशिक्षणे रचिताः आकृतयः, डाक्युमेण्ट्-मध्ये कथं योजनीयाः इति, Tables and Figuresविषयकम् अनुशिक्षणं विवृणोति ।
14:38 एतत् जालपुटं, Xfig अनुशिक्षणैः सह इतोऽप्यधिकविषययुक्तम् अस्ति । स्लैड्स् प्रति आगच्छन्तु ।
14:53 स्पोकन् ट्युटोरियल् योजना, टाक् टु ए टीचर् योजनायाः कश्चन भागः । इदं ICT, MHRD द्वारा भारतसर्वकारस्य राष्ट्रिय साक्षरता मिशन् आधारीकृतम् अस्ति ।
15:03 एतद् मिषन् विषये अधिकं विवरणम्, अधोनिर्दिष्टायां पर्चन्यां लभ्यते:

spoken-tutorial.org/NMEICT-Intro

15:12 भवतां सहभागित्वं, सूचनाश्च वयं स्वागतीकुर्मः ।
15:16 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, ध्वनिः ........।

धन्यवादः ।

Contributors and Content Editors

NaveenBhat, Udayana