Difference between revisions of "Talk:LaTeX/C2/LaTeX-on-Windows-using-TeXworks/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 ||'''Time''' ||'''Narration''' |- |00:01 |भो मित्राणि, “LaTeX on Windows using TeXworks” इति नामके Spoken Tutorial इत...")
 
(Blanked the page)
 
Line 1: Line 1:
{|border=1
 
||'''Time'''
 
||'''Narration'''
 
  
|-
 
|00:01
 
|भो मित्राणि, “LaTeX on Windows using TeXworks” इति नामके Spoken Tutorial इत्यस्मिन् पाठे स्वागतम्।
 
 
|-
 
|00:06
 
|पाठेऽस्मिन् वयं कथं MikTeX इत्येतत् अवचित्य कथं प्रतिष्ठापनीयम् (install) इति अवगच्छामः।
 
 
|-
 
|00:12
 
|TeXworks इति उपयुज्य कथं प्राथमिकः '''LaTeX''' लेखः (document) लेखनीयः।
 
 
|-
 
|00:15
 
|MikTeX इत्येतत् उपयुज्य अनुपलब्धसम्पुटान् (missing packages) अवचेतुं कथं Configure इति करणीयम्।
 
 
|-
 
|00:19
 
|पाठममुं सज्जीकर्तुमहं '''Windows7 ''' अपि च MikTeX 2.9 इति संविधे उपयुज्यमानः अस्मि।
 
 
|-
 
|00:27
 
|'''TeXworks''' इत्यस्य मुख्यलक्षणानि पश्यामः।
 
 
|-
 
|00:31
 
|इदं वेदिकास्वतन्त्रं विद्यते।
 
 
|-
 
|00:34
 
|अस्मिन् pdf reader (पाठकं) इति निहितसंविधा वर्तते।
 
 
|-
 
|00:36
 
|इदं भारतीयभाषालेखनम् उपष्टम्भते।
 
 
|-
 
|00:40
 
|'''TeXworks''' इत्यस्य आरम्भात् प्राक् अस्माभिः '''MikTeX''' इतीदं प्रतिष्ठापनीयम्।
 
 
|-
 
|00:45
 
|'''MikTeX''' इतीदम् '''TeX/LaTeX''' अपि च '''Windows''' इति सम्बद्धतन्त्रांशानाम् आधुनिकं परिपालनं विद्यते।
 
 
|-
 
|00:52
 
|इदं '''Windows''' इत्यस्मिन् '''LaTeX ''' इत्यस्य प्राथमिकलेखान् सज्जीकर्तुं अपेक्षितसम्पुटैः युक्तं वर्तते। अपि च '''TeXworks''' इतीदं '''MikTeX''' इत्यस्य उपलभ्यमानपूर्वन्यस्तसम्पादिका वर्तते।
 
 
|-
 
|01:04
 
|[http://www.miktex.org/ www.]'''miktex'''[http://www.miktex.org/ .org] इदं जालपुटं गच्छन्तु।
 
 
|-
 
|01:10
 
|पूजितं '''MikTeX''' इत्यस्य प्रतिष्ठापकं प्राप्तुं download इत्यत्र नुदन्तु। एतेन '''MikTeX''' इत्यस्य प्रतिष्ठापकम् अवचीयते।
 
 
|-
 
|01:19
 
|इदम् अवचित्य भवतां '''Desktop''' इत्यस्मिन् रक्षन्तु।
 
 
|-
 
|01:22
 
|इयमेका 154 mega bytes परिमिता बृहत् सञ्चिका वर्तते। अतः अवचेतुं समयः स्वीकियते।
 
 
|-
 
|01:28
 
|मया एतावता इयं सञ्चिका अवचिता। अत्र वर्तते।
 
 
|-
 
|01:32
 
|प्रतिष्ठापनार्थम् अस्याः उपरि द्विवारं नुदन्तु।
 
 
|-
 
|01:36
 
|अङ्कनपेटिकाम् अङ्कयन्तु अपि च '''Next''' इति नुदन्तु।
 
 
|-
 
|01:40
 
|सर्वान् पूर्वन्यस्तविकल्पान् चिन्वन्तु।
 
 
|-
 
|01:44
 
|प्रतिष्ठापनं सामान्यतः पञ्चतः दशनिमेषान् स्वीकरोति।
 
 
|-
 
|01:47
 
|मया एतावता '''MikTeX''' इतीदं मम संविधायां प्रतिष्ठापितम्। अतः पुनः प्रतिष्ठानं न करोमि।
 
 
|-
 
|01:55
 
|भवतां संविधायां यशस्वीरूपेण '''MikTeX''' इत्यस्य प्रतिष्ठापनानन्तरं,
 
 
|-
 
|01:58
 
|'''TeXworks''' सम्पादिका या '''MikTeX''' इत्यनेन सह आगच्छति सा कथम् उपयोज्या इति पश्यामः।
 
 
|-
 
|2:04
 
|'''Windows start''' इति कीलकं नुदन्तु।
 
 
|-
 
|02:07
 
|'''All Programs''' इतीदं नुदन्तु।
 
 
|-
 
|02:10
 
|'''MikTeX2.9''' इतीदं नुदन्तु।
 
 
|-
 
|02:12
 
|'''TeXworks''' इतीदं नुदन्तु।
 
 
|-
 
|02:15
 
|'''TeXworks''' इति सम्पादिका उद्घटते।
 
 
|-
 
|02:18
 
|एतावता विद्यमानं '''LaTeX''' लेखम् उद्घाटयामि।
 
 
|-
 
|02:22
 
|अहं '''File''' इतीदं नुदामि, पश्चात् '''Open''' इति नुत्वा directory इतीदं चिनोमि। पश्चादहं '''hello.tex''' इति सञ्चिकाम् उद्घाटयामि।
 
 
|-
 
|02:33
 
|भवन्तः द्रष्टुं शक्नुवन्ति यत् सञ्चिकायां लिखितः पाठः वर्णयुक्तः अस्ति।
 
 
|-
 
|02:38
 
|इदं '''syntax highlighting''' इत कथ्यतेि। इदम् उपयोक्त्रे पाठस्य अपि च '''LaTeX''' इत्यस्य विध्यादेशस्य च मध्ये अवकलनं कर्तुं सहकुरुते।
 
 
|-
 
|02:47
 
|यदि '''LaTeX''' इत्यस्मिन् विध्यादेशः (syntax) नोद्वर्णितः तर्हि इदं कुर्वन्तु।
 
 
|-
 
|02:52
 
|'''TeXworks''' इति सम्पादिकायां '''Format''' इति कीलकं नुदन्तु यत् '''Menu bar''' इत्यत्र उपलभ्यते।
 
 
|-
 
|02:59
 
|'''Syntax Colouring''' इति चिन्वन्तु, पश्चात् '''LaTeX''' इति नुदन्तु।
 
 
|-
 
|03:03
 
|यदि '''TeXworks''' इतीदं सर्वदा '''LaTeX''' लेखेषु '''syntax highlighting''' इति कुर्यात् तर्हि इदं कुर्वन्तु।
 
 
|-
 
|03:11
 
|'''Menu bar''' इत्यस्मिन् '''Edit''' इति नुदन्तु अपि च पश्चात् '''Preferences''' इत्यत्र नुदन्तु।
 
 
|-
 
|03:16
 
|'''Editor''' इत्यस्मिन् पतत्सूचीस्थकीलकं नुदन्तु यत् '''Syntax Colouring''' इति विकल्पं ददाति।
 
 
|-
 
|03:22
 
|'''LaTeX''' इति चित्वा '''Ok''' इत्यत्र नुदन्तु।
 
 
|-
 
|03:27
 
|एवं रूपेण, '''syntax highlighting''' इतीदं भविष्ये निर्मीयमानेषु सर्वेषु लेखेषु प्रयुक्तं भवति।
 
 
|-
 
|03:33
 
|वयमिदानीम् अस्माकं '''LaTeX''' लेखं सङ्कलयितुं सिद्धाः।
 
 
|-
 
|03:37
 
|सङ्कलनम् आरब्धुं '''Ctrl''' अपि च '''t''' इति पिञ्जौ सहैव नुदन्तु।
 
 
|-
 
|03:43
 
|लेखस्य दोषरहितसङ्कलनानन्तरं '''pdf''' फलितं उद्घटते।
 
 
|-
 
|03:49
 
|अवधेयताम् यत् अयं '''pdf''' पाठकः (reader) '''TeXworks''' इत्यनेन सह आगच्छति।
 
 
|-
 
|03:53
 
|सङ्कलितान् '''pdf''' लेखान् प्रदर्शितुम् अयं पूर्वन्यस्तः '''pdf''' पाठकः वर्तते यः '''TeXworks''' इत्यनेन उपयुज्यते।
 
 
|-
 
|04:00
 
|अस्माभिः '''LaTeX''' इत्यस्य प्राथमिकप्रतिष्ठापनं समापितम्।
 
 
|-
 
|04:04
 
|इदम् अधिकांशतः प्रारूपणापेक्षाः पूरयति।
 
 
|-
 
|04:07
 
|भवन्तः पाठममुं त्यक्तुं शक्नुवन्ति। '''LaTeX''' इत्यस्मिन् अवशिष्टपाठान् अभ्यसितुं शक्नुवन्ति।
 
 
|-
 
|04:14
 
|अग्रिमपाठानाम् अभ्यासकाले कदाचित् दोषसूचनाः आगच्छेयुः - '''“The required file ABC is missing. It is a part of the following package: XYZ”''' इत्येवम्।
 
 
|-
 
|04:25
 
|अत्र ABC इति सञ्चिका XYZ इत्यस्मिन् सम्पुटे वर्तते।
 
 
|-
 
|04:29
 
|ABC अपि च XYZ भवतां सन्दर्भे विशिष्टं भवेत्।
 
 
|-
 
|04:33
 
|यदा एवं दोषसूचना आगच्छति अस्य पाठस्य अग्रिमभागं पश्यन्तु।
 
 
|-
 
|04:38
 
|द्विधा सा समस्या परिहर्तुं शक्या यत् अस्मिन् अवशिष्टे पाठे निरूपितम्। तत्र अन्यतरं समाधानं ददाति।
 
 
|-
 
|04:46
 
|पुनर्मिलामः।
 
 
|-
 
|04:48
 
|भवन्तः ईदृशसमस्याः कथं परिहार्याः इति ज्ञातुमिच्छन्ति वा? तर्हि अवशिष्टपाठं दृष्ट्वा मया सह अभ्यसन्तु।
 
 
|-
 
|04:56
 
|इदानीं '''Beamer''' इति लेखं सङ्कलयामः।
 
 
|-
 
|04:59
 
|Beamer इति सम्पुटः '''MikTeX''' इत्यस्मिन् न पूर्वन्यस्तः, अर्थात् अस्माभिः न प्रतिष्ठापितम्।
 
 
|-
 
|05:05
 
|अस्यार्थः, अस्माभिः इदमेकस्मात् मूलात् अवचित्य वर्तमानकालीने '''MikTeX  distribution''' इत्यस्मिन् योजनीयम् इति।
 
 
|-
 
|05:12
 
|तत्र अस्ति मार्गद्वयम् अनुपलब्धसम्पुटस्य प्रतिष्ठापनार्थम्।
 
 
|-
 
|05:16
 
|एकः मार्गः - '''LaTeX''' लेखस्य सङ्कलनकाले एव प्रतिष्ठापनम्।
 
 
|-
 
|05:21
 
|अयं '''LaTeX''' लेखः सामान्यतः एकं सम्पुटम् अपेक्षते यः '''MikTeX distribution''' इत्यत्र नोपलभ्यते।
 
 
|-
 
|05:28
 
|अपरः मार्गः - '''MikTeX''' इत्यस्य '''Package ''' '''Manager''' इतीदमुपयुज्य स्वहस्ततः सम्पुटस्य चयनं प्रतिष्ठापनं च।
 
 
|-
 
|05:35
 
|प्रथममार्गं पश्यामः।
 
 
|-
 
|05:37
 
|वयमेकं '''LaTeX''' लेखमुद्घाट्य सङ्कलयामः, यः '''MikTeX''' इदीदम् अन्तर्जालात् सम्पुटं प्रतिष्ठापयितुं वदति।
 
 
|-
 
|05:44
 
|प्रतमं '''TeXworks''' सम्पादिकां पिदध्मः।
 
 
|-
 
|05:48
 
|इदमनिवार्यं यत् अस्माभिः '''tex''' सञ्चिका व्यवस्थापकाधिकारेण उद्घाटनीया।
 
 
|-
 
|05:53
 
|'''Start''' कीलकं नुदन्तु। पश्चात् '''All programs''' इत्यत्र नुदन्तु। '''MikTeX2.9''' इत्यत्र नुदन्तु।
 
 
|-
 
|06:02
 
|'''TeXworks''' इत्यत्र दक्षिणनोदनं कृत्वा '''Run as Administrator''' इति चिन्वन्तु।
 
 
|-
 
|06:08
 
|अनेन '''TeXworks''' सम्पादिका व्यवस्थपकाधिकारेण सह उद्घटते।
 
 
|-
 
|06:13
 
|इदानीं '''File''' इत्यत्र नुदन्तु। पश्चात् '''Open''' इत्यत्र नुदन्तु। '''beamer.tex''' इति सञ्चिकां चिन्वन्तु।
 
 
|-
 
|06:21
 
|सङ्कलनमारब्धुं '''Ctrl''' अपि च '''t''' इति सहैव नुदन्तु।
 
 
|-
 
|06:26
 
|'''Package Installation''' इति संवादपेटिका उद्घटते।
 
 
|-
 
|06:30
 
|'''beamer.cls''' इति अनुपस्थितसम्पुटं प्रतिष्ठापयितुं पृच्छति।
 
 
|-
 
|06:35
 
|संवादपेटिकायां '''Change''' इति कीलकं  नुदन्तु।
 
 
|-
 
|06:40
 
|'''Change Package Repository''' इति संवादपेटिका उद्घटते।
 
 
|-
 
|06:44
 
|'''Packages shall be installed from the internet''' इति विकल्पं चिन्वन्तु।
 
 
|-
 
|06:49
 
|'''Connection Settings''' इत्यत्र नुदन्तु।
 
 
|-
 
|06:52
 
|'''proxy settings''' परिवर्तयितुमिदं सूचयति।
 
 
|-
 
|06:56
 
|यदि भवन्तः '''proxy''' network इत्यस्य उपयोगं न कुर्वन्तः सन्ति तर्हि '''Use proxy server checkbox''' अचितमेव त्यजन्तु।
 
 
|-
 
|07:03
 
|यतः अहं '''proxy''' network इत्यस्मिन्नस्मि, अहमिमं विलल्पं चिनोमि।
 
 
|-
 
|07:09
 
|अहं '''proxy''' सङ्केतं निवेशयामि।
 
 
|-
 
|07:13
 
|अहं '''proxy''' इत्यस्य port सङ्ख्यां निवेशयामि।
 
 
|-
 
|07:16
 
|तत्संवाद्यङ्कपेटिकाचयनपूर्वकम् अहं '''Authentication required''' इति विकल्पं चिनोमि ।
 
 
|-
 
|07:23
 
|'''Ok''' इत्यत्र नुत्वा '''Next''' इति नुदन्तु।
 
 
|-
 
|07:27
 
|'''proxy username ''' अपि च ''' password''' पृछ्येते।
 
 
|-
 
|07:31
 
|अहं सूच्यांशं निवेश्य '''OK''' इति नुदामि।
 
 
|-
 
|07:36
 
|विविधसम्पुटकोशानाम् आवलिः उद्घटते।
 
 
|-
 
|07:41
 
|आवल्यामेकं चित्वा '''Finish''' इति नुदन्तु।
 
 
|-
 
|07:45
 
|'''Install''' इति नुदन्तु।
 
 
|-
 
|07:48
 
|'''beamer.cls '''इति सम्पुटः प्रतिष्ठाप्यते।
 
 
|-
 
|07:52
 
|पुनरपि '''Package Installation''' इति संवादपेटिका उद्घटते।
 
 
|-
 
|07:57
 
|अनुपस्थितसम्पुटं '''pgfcore.sty''' इति प्रतिष्ठापयितुं सूचयति।
 
 
|-
 
|08:03
 
|भवन्तः '''Always show this dialog before installing packages''' इति विकल्पं न चेतुमपि शक्नुवन्ति।
 
 
|-
 
|08:09
 
|यदि एवं क्रियते तर्हि '''MikTeX''' इतीदं अनुपस्थितसम्पुटे विद्यमाने सति पुनः सूचनां न ददाति।
 
 
|-
 
|08:16
 
|'''Install''' इत्यत्र नुदन्तु।
 
 
|-
 
|08:18
 
|यदि तत्र अनुपस्थितसम्पुटाः सन्ति तर्हि भवताम् अनुमतिं विना स्वयमेव प्रतिष्ठापनं करोति।
 
 
|-
 
|08:28
 
|प्रतिष्ठापनानन्तरं सङ्कलनं करोति अपि च '''pdf''' फलितम् उद्घाटयति।
 
 
|-
 
|08:35
 
|वयं द्रष्टुं शक्नुमः यत् वयं यशस्वीरूपेण '''Beamer''' लेखं सङ्कलितवन्तः।
 
 
|-
 
|08:39
 
|अनुपस्थितसम्पुटानां प्रतिष्ठापनार्थम् इदानीं द्वितीयं मार्गं पश्यामः।
 
 
|-
 
|08:44
 
|Windows इत्यस्य '''start''' इति कीलकं नुदन्तु।
 
 
|-
 
|08:47
 
|'''All Programs''' इति नुदन्तु।
 
 
|-
 
|08:49
 
|'''MikTeX2.9''' इति नुदन्तु।
 
 
|-
 
|08:52
 
|'''Maintenance (Admin)''' इति नुदन्तु।
 
 
|-
 
|08:55
 
|'''Package Manager (Admin)''' इतीदं नुदन्तु।
 
 
|-
 
|09:00
 
|विविधाः उपलभ्यमानसम्पुटाः दृश्यन्ते।
 
 
|-
 
|09:04
 
|इदानिम् आवलिं पश्यामः।
 
 
|-
 
|09:07
 
|तत्र आवल्यां षट् स्तम्भाः सन्ति।
 
 
|-
 
|09:10
 
|ते '''Name, Category, Size, Packaged date, Installed on date''' इति '''Title''' सन्ति।
 
 
|-
 
|09:18
 
|'''Installed on''' इति स्तम्भः अस्मत् कृते बहु प्रमुखः।
 
 
|-
 
|09:22
 
|यस्य सम्पुटस्य स्तम्भः रिक्तः वर्तते तस्यार्थः सः सम्पुटः नैतावता प्रतिष्ठापितः इति।
 
 
|-
 
|09:29
 
|पश्यामः कथम् अपेक्षितसम्पुटः प्रतिष्ठापनीयः इति।
 
 
|-
 
|09:33
 
|उदाहरणार्थम् '''abc''' इति सम्पुटं चिनुमः।
 
 
|-
 
|09:38
 
|पश्यन्तु यत् यदा अहं सम्पुटं चिनोमि तदा '''plus''' इति कीलकं सशक्तं भवति।
 
 
|-
 
|09:45
 
|'''plus''' इति कीलकं प्रतिष्ठापनकीलकम्। अतः '''plus''' इति कीलकं नुदन्तु।
 
 
|-
 
|09:50
 
|एका संवादपेटिका उद्घटये यत्र सम्पुटानामावलिः दृश्यते प्रतिष्ठापनाय अथवा अप्रतिष्ठापनाय च चयनावसरः मिलति।
 
 
|-
 
|09:58
 
|'''Proceed''' इत्यत्र नुदन्तु।
 
 
|-
 
|10:01
 
|यतः मया '''proxy network''' उपयुज्यते अतः '''proxy username''' अपि च '''password''' प्रदातुं सूचयति।
 
 
|-
 
|10:08
 
|अहं '''username''' अपि च '''password''' निवेशयामि।
 
 
|-
 
|10:11
 
|'''Ok''' इति नुदन्तु।
 
 
|-
 
|10:13
 
|एका संवादपेटिका उद्घटये यत्र चितस्य सम्पुटस्य प्रतिष्ठापनप्रगतिः दृश्यते।
 
 
|-
 
|10:20
 
|कदाचित् प्रार्थितसम्पुटस्य अवचययनम् असफलं भवेत् remote server connectivity इति समस्याकारणात्।
 
 
|-
 
|10:26
 
|तस्मिन् सन्दर्भे, सम्पुटकोशं परिवर्त्य पुनः प्रयतताम्।
 
 
|-
 
|10:31
 
|वयं द्रष्टुं शक्नुमः यत् चितसम्पुटस्य प्रतिष्ठापनं समाप्तम्।
 
 
|-
 
|10:36
 
|'''Close''' इत्यत्र नुदन्तु।
 
 
|-
 
|10:38
 
|सम्पुटावलिः नवीकृता भवति।
 
 
|-
 
|10:41
 
|पश्यन्तु यत् 11 September 2013 इति दिनाङ्कः '''abc''' इति सम्पुटस्य '''Installed''' '''on''' इति स्तम्भे दृश्यते।
 
 
|-
 
|10:49
 
|अनेन अस्य '''LaTeX on Windows using TeXworks''' इति पाठस्य समाप्तिः भवति।
 
 
|-
 
|10:54
 
|पाठेऽस्मिन् वयमभ्यस्तवन्तः कथं '''MikTeX''' इतीदम् अवचित्य प्रतिष्ठापनीयमिति।
 
 
|-
 
|10:59
 
|'''TeXworks''' इतीदमुपयुज्य '''LaTeX''' इत्यस्मिन् प्राथमिकलेखस्य लेखनम्।
 
 
|-
 
|11:03
 
|अनुपस्थितसम्पुटान् अवचेतुं '''MikTeX''' इत्यस्य विन्यासः मार्गद्वयेन कथं करणीयः इति।
 
 
|-
 
|11:08
 
|[http://spoken-tutorial.org/What_is_a_Spoken_Tutorial http://spoken-tutorial.org/What_is_a_Spoken_Tutorial] अत्र उपलभ्यमानं चलच्चित्रं पश्यन्तु।
 
 
|-
 
|11:12
 
|इदं Spoken Tutorial Project इत्यस्य सारांशं ददाति। यदि भवतां सविधे समीचीनं bandwidth इति नास्ति तर्हि इदमवचित्य द्रष्टुं शक्नुवन्ति।
 
 
|-
 
|11:18
 
|Spoken Tutorial Project इत्यस्य गणः Spoken Tutorials इति पाठान् उपयुज्य कार्यशालाः चालयति अपि च प्रमाणपत्राणि ददाति ये साङ्गणिकपरीक्षायाम् उत्तीर्णाः भवन्ति।।
 
 
|-
 
|11:28
 
|अधिकविचाराय contact@spoken-tutorial.org इत्यत्र अस्मान् सम्पर्कयन्तु।
 
 
|-
 
|11:33
 
|Spoken Tutorial Project इतीदं Talk to a Teacher Project इत्यस्य भागः। इदं National Mission on Education through ICT, MHRD, Government of India इत्यनेन अनुदानितम्।
 
 
|-
 
|11:45
 
|अस्य निगमस्य विषये अधिकाः विचाराः http://spoken-tutorial.org /NMEICT-Intro इत्यत्र उपलभ्यन्ते।
 
 
|-
 
|11:56
 
|अहस्मि रूपक् रोकडे, IIT Bombay।
 
अस्य पाठस्य अनुवादकः वासुदेवः आहितानलः, IIT Bombay, प्रवाचकश्च विद्वान् नवीनभट्टः उप्पिनपट्टणम्| धन्यवादः।
 
|}
 

Latest revision as of 14:57, 31 May 2020

Contributors and Content Editors

Vasudeva ahitanal