Talk:Koha-Library-Management-System/C2/Circulation/Sanskrit

From Script | Spoken-Tutorial
Revision as of 01:57, 17 December 2019 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Circulation इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:05 अस्मिन् अनुशिक्षणे वयं - Patron वर्गस्य कृते, Circulation तथा Fine Rules,
00:13 Check Out (Issuing),
00:15 Renewing तथा Check In (Returning) एतेषां विषये ज्ञास्यामः ।
00:20 अस्य अनुशिक्षणस्य रेकार्ड् कर्तुमहं :

Ubuntu Linux OS 16.04

00:28 तथा Koha आवृत्तिः 16.05 इत्यस्याः उपयोगं कुर्वन् अस्मि ।
00:32 इदम् अनुशिक्षणमनुसर्तुं, भवन्तः लैब्ररि सैन्स् जानीयुः ।
00:38 अस्य अभ्यासार्थं, भवद्भिः Koha भवतां सिस्टं मध्ये इन्स्टाल् कृतं स्यात् ।
00:44 तथा, Koha मध्ये Admin अक्सेस् प्राप्तं स्यात् ।
00:48 अन्यथा, कृपया अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:54 प्रथमं वयं Patron category कृते, Circulation तथा Fine Rules विवरणद्वारा आरम्भं कुर्मः ।
01:02 Spoken Tutorial Library अस्य अधः, Post Graduate student इति एकं Patron Category क्रियेट् कुर्वन्तु ।
01:10 अस्यां सरण्यां पूर्वतने एकस्मिन् अनुशिक्षणे उपर्युक्ताः सर्वे विषयाः विवृताः इति स्मरन्तु ।
01:16 वयम् अस्य विषयस्य अनन्तरं अस्मिन् अनुशिक्षणे उपयोगं करिष्यामः ।
01:21 Spoken Tutorial Library इत्यस्य अधः, Post Graduate student इति Patron Category योजनात् परं, भवतां Koha इन्टर्फेस् एवं दृश्यते ।
01:32 सम्प्रति, Superlibrarian Username Bella तथा तस्याः पास्वर्ड् द्वारा लागिन् कुर्वन्तु ।
01:39 Koha Administration प्रति गच्छन्तु ।
01:43 Patrons and circulation अस्य विभागस्य अधः, Circulation and fines rules उपरि क्लिक् कुर्वन्तु ।
01:52 Defining circulation and fine rules for all libraries उद्घाटितं भवति ।
01:57 Select Library अभिजानन्तु । तथा ड्राप्-डौन् तः Spoken Tutorial Library चिन्वन्तु ।
02:05 Defining circulation and fine rules for "Spoken Tutorial Library" इति शीर्षकेण, एकं नूतनं पुटम् उद्घाटितं भवति ।
02:14 Patron category इति विभागस्य अधः, ड्राप्-डौन् तः Post Graduate Student उपरि क्लिक् कुर्वन्तु ।
02:22 Item type इत्यस्य अधः, ड्राप्-डौन् तः Book उपरि क्लिक् कुर्वन्तु ।
02:28 Current checkouts allowed इति फील्ड् मध्ये 5 इति टण्कयन्तु ।
02:33 अहं Current on-site checkouts allowed रिक्तं त्यजामि ।
02:39 Loan period कृते15 इति टण्कयन्तु ।
02:43 अहं For Unit तथैव, तन्नाम Days इति स्थापयामि ।
02:48 Hard due date तथैव स्थापयामि ।
02:53 Fine amount 5 इति तथा Fine charging interval कृते 1 इति टण्कयन्तु ।
03:01 When to charge तथैव स्थापयामि ।
03:05 अहं Fine grace period: रिक्तं त्यजामि ।
03:09 Overdue fines cap (amount): तथा Cap fine at replacement price: रिक्तं त्यजामि ।
03:17 Suspension in days (day): तदपि अहं रिक्तं त्यजामि ।
03:22 Maximum suspension duration (day): रिक्तं त्यजामि ।
03:28 Renewals allowed (count) कृते, 10 इति टण्कयन्तु ।
03:33 Renewal period तथा No renewal before: अहं रिक्तं त्यजामि ।
03:39 Automatic renewal तथैव स्थापयामि ।
03:44 Holds allowed (count) कृते 5 इति टण्कयन्तु ।
03:48 On shelf holds allowed कृते, ड्राप्-डौन् तः If all unavailable चिन्वन्तु ।
03:55 Item level holds तथैव स्थापयामि ।
04:00 Rental discount रिक्तं त्यजामि ।
04:04 अनन्तरं, टेबल् दक्षिणाग्रस्य कोणे, Actions' इति विभागं प्रति गच्छन्तु । तथा Save उपरि क्लिक् कुर्वन्तु ।
04:13 तदेव पुटं - Defining circulation and fine rules for "Spoken Tutorial Library" पुनः उद्घाटितं भवति ।
04:21 अस्माभिः सद्यः पूरिताः विषयाः अनेन पुटेन युक्ताः सन्ति ।
04:28 Select the library: इति शीर्षिकायाः पार्श्वे Clone these rules to: अभिजानन्तु ।
04:35 ड्राप्-डौन् त:, Spoken Tutorial Library चिन्वन्तु ।
04:40 अनन्तरं, Clone इति बटन् उपरि क्लिक् कुर्वन्तु ।
04:45 Cloning circulation and fine rules from “Spoken Tutorial Library” to “Spoken Tutorial Library” इति शीर्षिकयुक्तम् एकं नूतनं पुटम् उद्घाट्यते।
04:56 “The rules have been cloned” इति एकं मेसेज् बाक्स् दृश्यते।
05:02 इदानीं, Ms. Reena Shah इति एकं Patron , Post-Graduate student इति क्रियेट् कुर्वन्तु ।

इदं Books, CD/DVDs, Bound Volumes एतादृशानां Spoken Tutorial Library Item चेक्-औट् तथा चेक्-इन् कृते अस्ति।

05:20 पुर्वतने एकस्मिन् अनुशिक्षणे पेट्रन् इति क्रियेट्करणसमये वयं साफ्ट्-निमित्तं अनुमतयः सेट् कृताः सन्ति इति स्मरन्तु ।
05:29 किन्तु अत्र पेट्रन् निमित्तं, इत्युक्ते Student: Ms. Reena Shah निमित्तं, किमपि पर्मिशन् सेट् न कुर्वन्तु।
05:38 केवलम्, अवश्यकानि विवरणानि पूरयन्तु अपि च पुटस्य उपरि विद्यमानं Save उपरि क्लिक् कुर्वन्तु।
05:45 इदानीं, Superlibrarian अकौन्ट् त: लाग्-औट् कुर्वन्तु ।
05:49 उपरि दक्षिणकोणे विद्यमानं Spoken Tutorial Library उपरि क्लिक् कुर्वन्त: एतद् कुर्वन्तु ।
05:56 ड्राप्-डौन् त:, Log out उपरि क्लिक् कुर्वन्तु ।
06:01 अनन्तरं, Library Staff, Samruddhi इति पुन: लाग्-इन् कुर्वन्तु ।
06:07 अनन्तरं, Home पुटे, Circulation उपरि क्लिक् कुर्वन्तु ।
06:12 Checkout तः वयं आरम्भं कुर्मः ।
06:15 Circulation पुटे, Check-out इत्युक्ते वितरणप्रक्रिया, तदुपरि क्लिक् कुर्वन्तु ।
06:22 इदानीम् उद्घाट्यमाने पुटे , Enter patron card number or partial name फील्ड् चिन्वन्तु ।

अहं नाम Reena इति टण्कयामि ।

06:34 अत्रैव सर्च्-फील्ड् इत्यस्य दक्षिणपार्श्वे विद्यामानं Submit बटन् क्लिक् कुर्वन्तु ।
06:39 एकं नूतनं पुटम् उद्घाट्यते । Checking out to Reena Shah (3) Enter item Barcode: इति फील्ड् मध्ये,
06:48 अहं मूल्यं 00001 इति टण्कयामि ।
06:53 स्मरन्तु, इदं बार्-कोड्, अक्सेस् संख्या (accession number) रीत्या पूर्वतने एकस्मिन् अनुशिक्षणे उक्तमासीत् ।
07:00 अतः, तत् मौल्यमेव Check-out कृते टण्कनं क्रियते ।
07:05 इदानीं, फील्ड् अधः विद्यमानं Check-out उपरि क्लिक् कुर्वन्तु ।
07:10 अनन्तरं, Check-out विवरणानि द्रष्टुं, पुटस्य अधः विद्यमानं Show check-outs उपरि क्लिक् कुर्वन्तु ।
07:18 तस्मिन् एव पुटे, चेक्-औट् कृतानि सर्वाणि ऐटं-विवरणैः सह एकं टेबल् दृश्यते ।
07:24 विवरणानि एवं सन्ति : Due date, Title, Item type, Location, Checked out on, Checked out from, Call number, Charge, Fine, Price, Renew अपि च Check in .
07:43 यदि, एकम् ऐटं रिन्यू अथवा चेक्-औट् करणीयं चेत्, तदा टेबल् अधः अग्रे विद्यमानं Renew or check in selected items इति टेब् उपरि क्लिक् कुर्वन्तु ।
07:56 अत्र, अधिकम् ऐटं भवति चेत्, तदा पुटस्य अधः विद्यमानं Renew or check in selected items इत्याख्य-टेब् पार्श्वे विद्यमानं Renew all इत्याख्य-टेब् उपरि क्लिक् कुर्वन्तु ।
08:10 अहं कस्यापि टेब् उपरि क्लिक् न करोमि । किमर्थमिति चेत्, कोहा होम्-पुटस्य उपरि Circulation टेब् उपयुज्य, items तथा check in एतानि कथं रिन्यू करणीयमिति अहं दर्शयामि ।
08:22 तस्मिन् एव पुटे , उपरि वाम-कोणे विद्यमानं Circulation उपरि क्लिक् कुर्वन्तु ।
08:28 इदानीम् उद्घाट्यमाने नूतनपुटे, Circulation अधः Renew उपरि क्लिक् कुर्वन्तु ।
08:35 एकं नूतनं पुटम् उद्घाट्यते ।

Enter item barcode इति फील्ड् मध्ये, अहं बार्- कोड् अक्सेशन् संख्या 00001 इति टण्कयामि ।

08:48 तदनन्तरं फील्ड् दक्षिणकोणे विद्यमानं Submit उपरि क्लिक् कुर्वन्तु ।
08:53 Item Renewed इति डैलाग्-बाक्स् युक्तम् एकं नूतनं पुटम् उद्घाटितं भवति ।
08:58 अनन्तरं, तस्मिन् एव पुटे, उपरि वामपार्श्वे Circulation उपरि क्लिक् कुर्वन्तु ।
09:05 इदानीम् उद्घाट्यमाने नूतन पुटे, Circulation अधः, check in उपरि क्लिक् कुर्वन्तु ।
09:11 इदानीम् उद्घाट्यमाने नूतन पुटे, Enter item barcode इति फील्ड् चिन्वन्तु ।
09:17 अहं बार्-कोड्, अक्सेशन् संख्या 00001 इति टण्कयामि । 'ऐटम्' अनेन सह आदौ चेक्-औट् कृतमासीत् ।
09:27 तथा, फील्ड् दक्षिणपार्श्वे विद्यमानं Submit उपरि क्लिक् कुर्वन्तु ।
09:32 Due date, Title , Author , Barcode, Home Library, Holding library, Shelving location, Call number, Type, Patron अपि च Note इत्यादि विवरण-युक्तम् एकं टेबल् द्श्यते ।
09:52 आदौ पूरितं विवरणानुसारं - Title-Industrial Microbiology,
09:57 Barcode- 00001 तथा Patron-Shah, Reena (PG) एतानि अवलोकयन्तु ।
10:09 अनेन सह, वयं Circulation इदं सम्पूर्णं कुर्मः ।
10:13 इदानीं, Library staff अकौण्ट् तः लागौट् कुर्वन्तु ।
10:17 एतत् कर्तुम्, उपरि दक्षिणपार्श्वं प्रति गच्छन्तु । Spoken Tutorial Library उपरि क्लिक् कुर्वन्तु ।
10:25 नन्तरं, ड्राप्-डौन् तः, Log out चिन्वन्तु ।
10:31 सङ्क्षेपेण, अस्मिन् अनुशिक्षणे वयं,

Patron वर्गस्य कृते, Circulation तथा Fine Rules,

10:41 Check Out (Issuing), Renewing, Check In (Returning) एतेषां विषये ज्ञातवन्तः ।
10:48 गृहकार्यम् : Patron Ms. Reena Shah कृते अन्यमेकं पुस्तकं यच्छन्तु (issue कुर्वन्तु)।
10:54 अस्यां पर्चन्यां विद्यमानं वीडियो, स्पोकन् ट्युटोरियल् योजनायाः सारांशः अस्ति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
11:01 स्पोकन्-ट्युटोरियल्-योजना-गणः, कार्यशालाः चालयति, प्रमाणपत्रं च यच्छति । अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।
11:11 कृपया भवतां प्रश्नान् निमेषं, सेकेण्ड् च निर्दिश्य एतत् फोरं मध्ये पोस्ट् कुर्वन्तु ।
11:15 स्पोकन् ट्युटोरियल् योजना, NMEICT, MHRD, भारतसर्वकारतः धनसाहाय्यं प्राप्तवती अस्ति । एतत् मिशन् विषये अधिकविवरणानि अस्यां पर्चन्याम् उपलभ्यते ।
11:26 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीन् भट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

Udayana