Netbeans/C3/Connecting-to-a-MySQL-Database/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:31, 28 October 2020 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 नमस्काराः ।
00:02 'Connecting to a MySQL Database' इति विषयस्य पाठार्थं स्वागतम् ।
00:07 पाठेऽस्मिन् वयं ,
00:09 MySQL सर्वर्-प्रोपर्टिस् इत्यस्य कोन्फिगरिङ्ग् कर्तुं ,
00:14 MySQL सर्वर् इत्यस्य प्रारम्भं कर्तुं,
00:17 database रचयित्वा तस्मै कन्नेक्ट् कर्तुं,
00:20 database टेबल्स् रचना, तस्मिन् मेथड्स्-द्वयं ,
00:26 sql editor इत्यस्योपयोगः,
00:29 create table dialog इत्यस्योपयोगं ,अन्ते,
00:33 SQL स्क्रिप्ट् इत्यस्य रन्निङ्ग् च ज्ञास्यामः ।
00:37 अस्मिन् पाठे वयम्Linux Operating System Ubuntu 12.04,
00:44 तथा Netbeans IDE 7.1.1
00:48 Java Development Kit (JDK) 6
00:54 MySQL database सर्वर् च उपयुञ्ज्महे ।
00:57 पठमिदमनुसर्तुं database management' इत्यस्य मूलभूतज्ञानमवश्यकम् ।
01:03 अधिकज्ञानार्थं PHPandMySQL स्पोकन् ट्युटोरियल्स् चलच्चित्रं लिङ्क् मध्ये पश्यन्तु ।
01:10 पाठेऽस्मिन् अन्यानि स्टेण्डर्ड् प्रोग्रामिङ्ग् टर्मिनोलजिस् इतीमानि उपयुक्तानि ।
01:16 अयं पाठः Netbeans IDE. इत्यस्मात् MySQL database इत्यस्य कन्नेक्शन् कथं करणीयमिति पाठयति ।
01:24 एकदा कन्नेक्ट् अभवच्चेत् , IDE's Database एक्स्प्लोरर् मध्ये MySQL इत्यनेन कार्यं कुर्मः ।
01:31 अतः IDE प्रति गमिष्याम ।
01:36 Netbeans IDE इतीदं MySQL RDBMS. इत्यस्मै सपोर्ट्-क्रियमाणं भूत्वैव आगच्छति ।
01:42 Netbeansमध्ये MySQL डाटाबेस्-सर्वर् इत्यस्य एक्सेस् करणात् पूर्वं , भवद्भिः MySQL server प्रोपर्टिस् इतीदं कोन्फिगर् करणीयमेव ।
01:51 Services विण्डौ-मध्ये Databases नोड् इतीदं रैट्-क्लिक् करोतु ।
01:56 MySQL server properties डैलाग्-बोक्स् इतीदं उद्घाटयितुं , Register MySQL Server इतीदं चिनोतु ।
02:05 दृढीक्रियतां यत्, server host name अपि च portइतीमे समीचीने स्तः इति ।
02:10 पश्यतां यत्,IDE इतीदं ,localhost इतीदं डीफोल्ट्-सर्वर्-होस्ट्-नेम् करोति ।
02:18 3306 इतीदं डीफोल्ट्-सर्वर्-पोर्ट्-नम्बर् वर्तते ।
02:23 Administrator Username इतीदं न दर्शितं चेत् तल्लिखतु।
02:27 अस्माकं व्यवस्थायां root इतीदं Administrator username वर्तते ।
02:33 Administrator पास्-वर्ड् लिखतु ।
02:36 अस्माकं व्यवस्थायां तु तत् रिक्तं वर्तते ।
02:40 डैलाग्-बोक्स् इत्यस्य ऊर्ध्वभागे वर्तमानं Admin Properties टेब्-नुदतु ।
02:45 इदं भवन्तं MySQL server. इतीदं नियन्त्रितुं information दातुं शक्तं करोति ।
02:51 Path/URL to admin tool: फील्ड्-मध्ये,
02:56 MySQL Administration एप्लिकेशन् इत्यस्य लोकेशन् टङ्कयतु ब्रौस् करोतु वा ।
03:02 अस्माकं व्यवस्थायां तु टूल् इत्यस्मै लोकेशन् /usr/bin/mysqladmin इति वर्तते ।
03:12 Arguments फील्ड् मध्ये एड्मिन्-टूल् इत्यस्मै किञ्चन आर्ग्युमेण्ट्स् लिखतु ।
03:18 इदं रिक्तमपि भवितुमर्हति ।
03:22 Path to start command: फील्ड् मध्ये,
03:25 MySQL start command इत्यस्मै लोकेशन् टङ्कयतु ब्रौस् करोतु वा ।
03:29 अस्माकं व्यवस्थायां /usr/bin/mysqld_safe इति ।
03:38 Arguments फील्ड्-मध्ये स्टार्ट् कमाण्ड् इत्यस्मै किञ्चन आर्ग्युमेण्ट् लिखतु ।
03:42 अत्राहम् -u space root space start इति टङ्कयामि ।
03:51 Path to stop command: मध्ये,
03:54 MySQL स्टोप्-कमाण्ड् इत्यस्य लोकेशन् टङ्कयतु ,ब्रौस् करोतु वा ।
03:58 सामान्यतः इदं MySQL' इन्स्टालेशन् डैरेक्टरि मध्ये bin सञ्चये mysqladmin इत्यस्मै पाथ् वर्तते ।
04:06 मम व्यवस्थायां इदन्तु /usr/bin/mysqladmin वर्तते ।
04:14 यदि mysqladmin, इति समादेशः वर्तते तर्हि Arguments फील्ड्-मध्ये -u space root space stop. इति टङ्कयतु ।
04:27 समाप्तिसमये Admin Properties-टेब् इतीदं पटले-दर्शितवत् दृष्टव्यम् ।
04:33 OK. नुदतु ।
04:36 अदौ दृढीक्रियतां यत्, MySQL database सर्वर् भवतः यन्त्रे रन्निङ्ग् वर्तते इति।
04:42 Service विण्डौ मध्ये MySQLसर्वर्-नोड् इतीदं MySQL database सर्वर् इतीदं कन्नेक्टॆड् अस्ति वा न वा इति द्योतयति ।
04:52 रन्निङ्ग् वर्ततेऽति दृढीकृत्य Databases>> MySQL server नोड् इतीदं रैट्-क्लिक् करोतु अपि च Connect. चिनोतु ।
05:05 यदा एक्स्पाण्ड् क्रियते तदा MySQLसर्वर्-नोड् इतीदं सर्वाणि लभ्यानि MySQL databases. इतीमानि दर्शयति ।
05:13 SQL Editor. इतीदं databases इत्येतेषां इण्टरेक्टिङ्ग् कर्तुं सामान्यमार्गः वर्तते । तथापि
05:19 तदर्थं Netbeans इत्यस्मिन् बिल्ट्-इन्SQL Editor वर्तते।
05:23 भवन्तः कन्नेक्षन्-नोड् उपरि रैट्-क्लिक्-कृत्वा एक्सेस् कर्तुं शक्नुवन्ति ।
05:29 वयं नूतनं databaseइन्स्टेन्स् इतीदं SQL Editor इत्यस्य साहाय्येन कुर्मः ।
05:34 Services वीण्डौ मध्ये MySQL सर्वर्-नोड् इतीदं रैट्-क्लिक् कृत्वा Create Database.चिनोतु ।
05:44 Create Database dialogमध्ये ,नूतनस्य database. इत्यस्य नाम टङ्कयतु ।
05:50 mynewdatabase.इत्यहं लिखामि ।
05:56 भवन्तः दत्ताय-युसर्-इत्यस्मै पूर्णं ग्रेण्ट् दातुं शक्नुवन्ति ।
06:01 डीफोल्ट्-रूपेण ,केवलः admin user इत्येषः केचन समादेशान् आचरितुं अनुमतिं प्राप्तः अस्ति ।
06:08 drop-down list इतीदं उपयोक्तृभ्यः अनुमतिं दातुं अवकाशं कल्पयति ।
06:13 उपयोक्तृभ्यः अधिकाधिक-अनुमतिप्रधानं नाम उत्तमः अभ्यासः । drop tablesइतीमानि हित्वा इति विशेषः ।
06:18 उपयोक्तॄन् तैः एप्लिकेशन् इत्यनेन रचितं databases इतीमानि परिवर्तितुं शक्नान् कुर्वन्तु।
06:25 किन्त्वधुना वयं, checkbox इतीदं अन्-सेलेक्टेड् एव स्थापयाम ।
06:30 OK. नुदतु ।
06:34 अधुना वयं टेबल्स् रचयाम, तान् डाटास् इत्येतेभिः पूरयाम, अपि च टेबल्-मध्ये स्थितान् डाटा इत्येतान् मोडिफै कुर्मः ।
06:41 mynewdatabase इतीदं रिक्तमस्ति ।
06:44 अधुना वयं प्रथमं मेथड् इतीदं टेबल्-मध्यस्थाय इन्पुट्-डाटा इत्यस्मै explore कुर्मः ।
06:48 Database एक्स्प्लोरर् मध्ये , mynewdatabase कनेक्शन् नोड् इतीदं विस्तरतु ।
06:58 तत्र त्रीणि sub folders सन्ति ।तानि
07:00 Tables, Views अपि च Procedures. इति ।
07:04 Tables फोल्डर् इतीदं रैट्-क्लिक् कृत्वा Execute Command. इतीदं चिनोतु।
07:11 मेन्-विण्डौ-मध्ये SQL Editor इत्यस्मिन् एकं रिक्तं केन्वास् उद्घटते ।
07:16 SQL editor . मध्ये सामान्यं query -एकं लिखाम ।
07:30 अधुनाहं SQL editor. मध्ये तल्लिखितवानस्मि ।
07:36 अस्माभिः रचयमाणस्य Counselor टेबल् इत्यस्य टेबल्-डेफिनेशन् इदमस्ति ।
07:42 क्वरि इतीदं एक्सिक्यूट् कर्तुं , टास्क्-बार्-मध्यस्थं Run SQL इतीदं रैट्-क्लिक् करोतु अथवा,,
07:51 SQL Editor मध्ये रैट्-क्लिक् कृत्वा Run Statement. इतीदं चिनोतु ।
08:00 IDE इतीदं डाटाबेस्-मध्ये Counselorटेबल् इतीदं उत्पादयति ।
08:04 भवन्तः इदं सन्देशं औट्-पुट्-विण्डौ मध्ये दृष्टुं शक्नुवन्ति ।
08:12 तद्वदति यत्, “समादेशः यशस्वीरूपेण एक्सिक्यूट् कृतः” इति ।
08:17 इमानि परिवर्तनानि परीक्षितुं , डाटाबेस् एक्स्प्लोरर् मध्ये Tablesनोड् इतीदं रैट्-क्लिक् करोतु ।
08:25 Refresh. इतीदं चिनोतु ।
08:28 इदन्तु डाटाबेस् इत्यस्य करेण्ट्-स्टेटस् इतीदं अप्डेट् करोति ।
08:32 अधुना नूतनं Counselor टेबल् इतीदं Tablesविकल्पे दृश्यते।
08:40 टेबल्-नोड् इतीदं विस्तार्य भवन्तः भवद्भिः रचितानि columns दृष्टुं शक्नुवन्ति ।
08:46 अधुना वयं टेबल्स्-मध्ये डाटा-इन्पुट् कर्तुं अग्रिमं मेथड् इतीदं एक्स्प्लोर् करवाम ।
08:51 तत्तु CreateTableDialog द्वारा सम्भवति ।
08:54 Database एक्स्प्लोरर् मध्ये , Tables नोड् इतीदं रैट्-क्लिक् करोतु। Create Table. इतीदं च चिनोतु ।
09:03 Create Table dialog इतीदमुद्घटते ।
09:06 Table मध्ये टेक्स्ट्-फील्ड् इतीदं Subject इति टङ्कयतु ।
09:13 Add Column इतीदं नुदतु ।
09:16 Add Column dialog मध्ये, id इति Name फील्ड् मध्ये टङ्कयतु ।
09:22 डाटाटैप् इत्यस्मै Type ड्रोप्-डौन्-मेन्यु इत्यस्मात् SMALLINT इतीदं चिनोतु ।
09:30 Add Column डैलाग्-बोक्स् इत्यस्मात् Primary Key चेक्-बोक्स् इतीदं स्वीकरोतु।
09:35 इदन्तु भवद्भ्यः टेबल् इत्यस्मै primary key इतीदं स्पेसिफै कर्तुम् ।
09:39 जानन्तु यत् यदा भवन्तः Key चेक्-बोक्स् इतीदं चिन्वन्ति, तदा Index तथा Unique चेक्-बोक्सस् इतीमानि स्वयमेव सेलेक्टेड् भवन्ति ।
09:49 अपि च Null चेक्-बोक्स् इतीदं डीसेलेक्टेड् भवति ।
09:53 प्रैमरि-कीस् इतीमानि database. मध्ये एकं युनिक्-रौ इतीदं ऐडेण्टिफै कर्तुं उपयुज्यन्ते । अतः एवम् ।
09:59 OK नुदतु ।
10:03 इमां प्रक्रियां अतिरिक्तानि कोलम्स् इतीमानि add कर्तुं पुनरावर्तताम् ।
10:09 वयमधुना Subject इति टेबल् रचितवन्तः । तत्तु Name, Description, तथा Counselor ID इत्येतेभ्यः युक्तं भवति ।
10:20 OK. नुदतु ।
10:23 database मध्ये SQL queries इतीमानि रन् कृत्वा, वयं डाटाबेस्-स्ट्रक्चर् मध्ये स्थितं डाटा इतीदं add कर्तुं, modifyकर्तुं अपि च delete कर्तुं च शक्नुमः ।
10:32 अधुना Counselor table मध्ये नूतनं रेकोर्ड् योजयाम ।
10:35 Tables नोड् कोन्टेक्स्ट् मेन्यु इत्यस्मात् Execute Command इतीदं चिनोतु ।
10:43 मेन्-विण्डौ-मध्ये नूतनं SQL Editor उद्घटते ।
10:47 SQL Editor मध्ये,simple query एकं रचयाम ।
11:00 query इतीदं एक्सिक्यूट् कर्तुं, सौर्स्-एडिटर् मध्ये रैट्-क्लिक् कृत्वा Run Statement चिनोतु ।
11:07 अधुना टेबल् मध्ये नूतनं रेकोर्ड् इतीदं add अभवद्वा नवेति verify करवाम ।
11:12 Counselor टेबल् इतीदं रैट्-क्लिक् कृत्वा View Data. चिनोतु ।
11:18 मेन्-विण्डौ-मध्ये नूतनं SQL Editor उद्घटते ।
11:21 टेबल् इत्यस्मात् सर्वाणि data इतीमानि select कर्तुं query एकं स्वयमेव रचितम् ।
11:27 वर्क्-स्पेस् इत्यस्याधः स्टेट्मेण्ट् इत्यस्य फलितः टेबल्-मध्ये दर्शितः ।
11:41 पश्यतां यत्, नूतनं row इतीदं dataमध्ये योजितमिति ।
11:46 IDEमध्ये एक्स्टर्नल् SQL स्क्रिप्ट् इतीदं run कर्तुं शक्नुमः ।
11:52 दर्शनार्थं मयि अत्र एकं SQL query वर्तते ।
11:59 script इतीदं, अस्माभिः रचितं टेबल् यदस्ति तद्वत् , टेबल्-द्वयं रचयति ।
12:04 ते Counselor अपि च Subject इति ।
12:09 किमर्थमित्युच्यते, scriptइतीदं tablesइतीमानि ओवर्-रैट् करोति ।
12:12 यद्येतत् टेबल्-द्वयं पूर्वे एव अस्ति चेत् एतद्द्वयं निष्कासयाम ।
12:16 निष्कासयितुं , Counselorटेबल्-उपरि रैट्-क्लिक् करोतु ।
12:21 तथा Delete. इतीदं चिनोतु ।
12:24 Confirm Object Deletion डैलाग्-बोक्स् मध्ये Yes नुदतु ।
12:31 Subject टेबल्-इत्यस्यार्थमपि इदमेव पुनरावर्तताम् ।
12:38 अधुना , युष्माकं व्यवस्थायां वर्तमानां SQL query सञ्चिकाम् उद्घाटयतु ।
12:43 File मेन्यु इत्यस्मात् , Open File. इतीदं चिनोतु ।
12:48 अस्याः सञ्चिकायाः लोकेशन् ब्रौस् करोतु ।
12:54 script इतीदं स्वयमेव SQL editor मध्ये उद्घटते।.
12:59 दृढीक्रियतां यत्, mynewdatabase इत्यस्मै कन्नेक्शन् सेलेक्टेड् वर्ततेऽति ।
13:03 टूल्-बार् मध्ये स्थितात् connection drop-down इत्यस्मात् इदं परीक्षताम् ।
13:13 टास्क्-बार्-मध्ये स्थितं Run SQL बट्टन् नुदतु।
13:17 अपि च चेतस्य database. इत्यस्य script एक्सिक्यूटेड् अभवत् ।
13:22 mynewdatabase कन्नेक्शन्-नोड् इतीदं रैट्-क्लिक् कृत्वा Refresh. चिनोतु ।
13:28 इदं database कम्पोनेण्ट् इतीदं अप्डेट् करोति ।
13:34 कश्चिदेकस्य टेबल् उपरि रैट्-क्लिक् करोतु । View Data. इतीदं चिनोतु।
13:41 वर्क्-स्पेस् इत्यस्याधः , भवन्तः new tables मध्ये वर्तमानं डाटा इतीदं पश्यन्ति।
13:52 पाठेऽस्मिन् भवन्तः ,
13:54 युष्माकं व्यवस्थायां MySQL इतीदं कोन्फिगर् कर्तुं,,
13:57 IDE इत्यस्मात् database सर्वर् इत्यस्मै कन्नेक्शन् व्यवस्थापयितुं ,
14:02 डाटा इतीदं रचयितुं, निष्कासयितुं, परिवर्तितुं, तथा अन्ते
14:06 SQL क्वरीस् इतीमानि runकर्तुं च ज्ञातवन्तः।
14:10 स्वाभ्यासार्थं,अन्यदेकं, टेबल्-युक्तं database इन्स्टेन्स् इतीदं रचयतु ।
14:15 भवतां पर्सनल्-बुक्-लैब्ररि इतीदं व्यवस्थातुं आवश्यकानि डाटा-इतीमानि पूरयतु।
14:21 अन्ते SQL स्टेट्-मेण्ट्स् इतीमानि dataदृष्टुं runकरोतु ।
14:29 अहन्तु तादृशं database एकं रचितवानस्मि । तत् मम पर्सनल्-मूवी-लैब्ररि इतीदं निर्वहति ।
14:37 भवतः कार्यं एवं दृष्टव्यम् ।
14:44 विवरणार्थं लिङ्क्-मध्येस्थितं चलच्चित्रंपश्यताम्।
14:48 तत् Spoken Tutorial project इतीदं विवृणोति।
14:51 भवतः कृते उत्तमम् bandwidth नास्ति चेत्तदवचित्य दृष्टुंशक्नोति।
14:56 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
15:01 online test मध्येउत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
15:04 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
15:10 Spoken Tutorial Project इतीदं Talk to a Teacher Project इति परियोजनायाः भागः अस्ति।
15:15 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
15:20 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
15:27 पाठस्यास्यकर्तारः IT for Change । भाषान्तरकारः प्रवाचकश्च विद्वान् नवीनभट्टःउप्पिनपत्तनम्।
15:30 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya