Difference between revisions of "Moodle-Learning-Management-System/C2/Uploading-and-editing-resources-in-Moodle/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 | '''''Time''''' | '''''Narration''''' |- | 00:01 | मूडल् मध्ये, '''Uploading and Editing Resources ''' इति विषयकस्...")
 
 
Line 233: Line 233:
 
|-  
 
|-  
 
| 08:24
 
| 08:24
| अधुना पृष्टस्य मध्यभागे भवन्तः इदं चाप्टर् दृष्टुं शक्नुवन्ति । दक्षिणभागे, '''table of contents''' वर्तते । |-  
+
| अधुना पृष्टस्य मध्यभागे भवन्तः इदं चाप्टर् दृष्टुं शक्नुवन्ति । दक्षिणभागे, '''table of contents''' वर्तते ।
 +
|-  
 
| 08:32
 
| 08:32
 
| '''Exit Book''' लिङ्क् इतीदं नुदामश्चेत्, वयं पुनः '''Calculus''' कोर्स् प्रति आगच्छामः ।   
 
| '''Exit Book''' लिङ्क् इतीदं नुदामश्चेत्, वयं पुनः '''Calculus''' कोर्स् प्रति आगच्छामः ।   

Latest revision as of 12:00, 21 February 2020

Time Narration
00:01 मूडल् मध्ये, Uploading and Editing Resources इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयं मूडल् मध्ये URL resource, Book resource अपि च रिसोर्सस् इत्येतेषाम् एडिटिङ्ग् विषयं ज्ञास्यामः ।
00:19 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

00:25 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,
00:33 Moodle 3.3 अपि च Firefox वेब्-ब्रौसर् इत्येतेषां विनियोगं कृतवानस्मि ।

भवदभीष्टं यत्किमपि वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

00:43 Internet Explorer इत्यस्य विनियोगः मास्तु ; यतो हि तत् सम्यग् डिस्प्ले न करोति ।
00:51 भवतां ‘सैट् एड्मिनिस्ट्रेटर्’ एकं मूडल् वेबसैट् रचयित्वा, भवन्तं teacher रूपेण नामाङ्कनं कृतवानिति भावयामि ।
01:01 पाठस्यास्य अभ्यासाय भवन्तः :

मूडल् मध्ये teacher लोगिन् प्राप्तवन्तः स्युः । अड्मिनिस्ट्रेटर् भवद्भ्यः न्यूनातिन्यूनं एकं कोर्स् असैन् कृतवान् स्यात् ।

01:11 अपि च भवद्भ्यः कोर्स् मध्ये किञ्चित् कोर्स् मटीरियल् अप्लोड् भवेत् ।
01:16 न चेत् तत्सम्बद्धानि Moodle ट्युटोरियल्स् जालपुटेऽस्मिन् पश्यन्तु ।
01:22 पाठस्यास्य अभ्यासाय भवतां कोर्स् मध्ये एकः छात्रः संयोजितः भवेत् ।
01:28 स्टुडेण्ट् संयोजनं ज्ञातुं , Users in Moodle इति पाठं पश्यन्तु ।
01:35 मम कोर्स् मध्ये प्रिया सिन्हा इति विद्यार्थिनी मया संयोजिता ।
01:41 ब्रौसर् गत्वा, भवतां मूडल् सैट् मध्ये teacher रूपेण लोग् इन् कुर्वन्तु ।
01:48 वामतः नेविगेशन् मेन्यू मध्ये, Calculus कोर्स् नुदन्तु ।
01:53 अस्मिन् ततौ page resource अपि च folder resource इतीमे संयोजिते ।
02:00 अधुना इतोऽपि कोर्स् मटीरियल् संयोजयाम । उपरि दक्षिणतः गेर् ऐकान् इतीदं, पश्चात्

Turn Editing On इतीदञ्च नुदन्तु ।

02:11 Basic Calculus विभागस्याधः दक्षिणतः Add an activity or resource पर्चनीं नुदन्तु ।
02:19 रिसोर्स् इत्येतेषां आवल्याः सह एकं पोप्-अप् उद्घट्यते । इदं एक्टिविटि चूसर् इति कथ्यते ।
02:26 अधः स्क्रोल् कृत्वा आवल्याः URL इतीदं चिन्वन्तु । दक्षिणतः रिसोर्स् विषयकविवरणं पश्यन्ति भवन्तः ।
02:37 URL resource तः वयं online resource इत्येतेभ्यः लिङ्क् संयोजितुं शक्नुवामः ।
02:43 इमानि डोक्युमेण्ट्स्, ओन्लैन् विडियो, विकि पेज्, ओपन् एजुकेशनल् रिसोर्स् इत्यादीनि भवितुमर्हन्ति ।
02:52 एक्टिविटि चूसर् इत्यस्याधः Add गण्डं नुदन्तु ।
02:57 Name फ़ील्ड् मध्ये, Evolutes of basic curves इति टङ्कयामि ।
03:03 पश्चात्, External URL टेक्स्ट्-बोक्स् मध्ये, अत्र दत्तं URL टङ्कयन्तु ।
03:10 Description टेक्स्ट्-एरिया एकम् ऐच्छिकं फ़ील्ड् वर्तते । अहम् अत्र यथादर्शितं तथा टङ्कयामि ।
03:17 टेक्स्ट् एरिया इत्यस्याधस्तात् Display description on course page चेक् बोक्स् उपरि नुदन्तु ।
03:24 अधुना विभागविस्तरणाय, Appearance उपरि नुदन्तु ।
03:29 अत्रत्यः Display विकल्पः, वीडियो कथं प्रदर्श्यते इति निश्चिनोति ।
03:35 अस्मिन् ड्रोप्-डौन् मध्ये चत्वारः विकल्पाः सन्ति ।

Automatic- इतीदं, browser settings तथा screen resolution इतीमान्याधृत्य, अत्युत्तमं विकल्पं चिनोति ।

03:45 Embed – कोर्स् मध्ये एव वीडियो उद्घाटयति ।

Open – उपयोक्तारं तस्मिन्नेव गवाक्षे URL प्रति नयति ।

03:55 In pop-up – वीदियो इतीदं नूतने पोप्-अप् गवाक्षे उद्घाटयति ।
04:00 यदा भवन्तः In pop-up इतीदं चिन्वन्ति तदा, Pop-up width तथा Pop-up height विकल्पौ क्रियान्वितौ भवतः ।

भवदभीष्टं मूल्यं दातुमर्हन्ति भवन्तः ।

04:12 Embed इतीदमहं Display विकल्पत्वेन चिनोमि ।
04:17 अधः Activity completion विभागं प्रति स्क्रोल् कुर्वन्तु । तस्य विस्तारणाय तदुपरि नुदन्तु ।
04:24 यत्किमपि एक्टिविटि समाप्तं दृष्टव्यं इति निश्चयं कर्तुं विभागोऽयं अध्यापकाय साहाय्यमाचरति ।
04:32 Completion tracking इत्यस्याधः त्रयः विकल्पाः सन्ति ।

रिसोर्स् आधृत्य, भवन्तः ट्रेकिङ्ग् विधानस्य निश्चयं कर्तुं शक्नुवन्ति ।

04:41 अहमत्र तृतीयविकल्पं चिनोमि । Student must view this activity to complete it चेक्-बोक्स् नुदामि ।
04:51 अधः स्क्रोल् कृत्वा अत्रत्यं Save and return to course गण्डं नुदन्तु ।
04:58 एक्टिविटि-नाम्नः पुरस्तात् चेक् मार्क्, एक्टिविटि पूर्णं जातमिति सूचयति ।
05:05 अधुना एकं book resource रचयाम । यथा नाम सूचयति तथा इदं बहून् पृष्टान्, अध्यायान्, उपाध्यायाञ्च प्राप्तवदस्ति ।
05:16 इदं मल्टि-मीडिया कण्टेण्ट्स् प्राप्तवत् स्यात् ।
05:20 अधुना ब्रौसर्-विण्डो प्रति गच्छन्तु ।
05:23 Basic Calculus विभागस्याधः दक्षिणतः Add an activity or resource पर्चनीं नुदन्तु ।
05:30 अधः स्क्रोल् कृत्वा, रिसोर्स् आवल्यां Book इतीदं चिन्वन्तु ।
05:34 एक्टिविटि-चूसर् इत्यस्याधः पार्श्वे Add गण्डं नुदन्तु ।
05:39 Name फ़ील्ड् मध्ये, Iterating evolutes and involutes इति टङ्कयन्तु ।
05:45 अत्र यथा दर्शितं तथा डिस्क्रिप्शन् टङ्कयन्तु ।
05:48 विभागविस्तारणाय, Appearance उपरि नुदन्तु ।
05:51 प्रथमविकल्पः Chapter formatting वर्तते ।

चाप्टर् तथा सब्-चाप्टर् च अस्माभिः कथं दृश्यते इतीदं निश्चिनोति ।

05:59 विकल्पाः स्वविवरणं दातुं शक्ताः सन्ति । विवरणं पठितुं भवन्तः ड्रोप्-डौन् इत्यस्य पृष्टतः विद्यमानं Help ऐकान् नोत्तुं शक्नुवन्ति ।
06:08 अहमिदं Numbers इत्येव स्थापयामि ।
06:11 अग्रिमविकल्पः Style of navigation वर्तते । पूर्वतनं अग्रिमञ्च लिङ्क् अस्माभिः कथं दर्श्यते इतीदं निश्चिनोति ।
06:19 TOC इतीदं Table of Contents वर्तते ।
06:23 Images इत्यस्य चयनं क्रियते चेत्, previous तथा next इतीमे बाणचिह्नेन दर्श्यते ।
06:29 Text विकल्पः नेविगेशन् मध्ये पूर्वतनं अग्रिमञ्च चाप्टर्स् दर्शयति ।
06:34 प्रत्येकस्मै चाप्टर्-नेविगेशन् इत्यस्मै टैटल् परिवर्तनाय वयं विकल्पान् प्राप्तवन्तः ।
06:40 तदा, आदौ टेक्स्ट् इति यत् चाप्टर् दृश्यते स्म तस्य नाम परिवर्त्यते ।
06:45 अहं Text इतीदं Style of navigation इति चिनोमि ।
06:49 पश्चात्, Restrict Access विभागस्य विस्तारणाय तस्योपरि नुदन्तु ।

रिसोर्स् इतीदं कः एक्सेस् कर्तुं शक्नोति इति निश्चयं कर्तुं इदं साहाय्यमाचरति ।

06:59 उत्सर्गतया, अत्र कोऽपि निर्बन्धः नास्ति । अर्थात्, कोर्स् इत्यस्मै नामाङ्किताः सर्वे इदं पुस्तकं दृष्टुं शक्नुवन्ति ।
07:08 अहमधुना Add restriction गण्डं नुदामि ।
07:12 अत्र केचन विकल्पाः सन्ति । भवन्तः प्रत्येकस्य विवरणं पठित्वा, किं चेतव्यमिति निश्चेतुं शक्नुवन्ति ।
07:21 अस्माभिरादौ रचिताय URL रिसोर्स् इत्यस्मै, “Activity completion” कण्डीशन् दद्मः ।
07:27 छात्रः इदं सम्पूर्णम् इति यावत् मार्क् न करोति तावत्, पुस्तकस्य एक्सेस् करणाय वयं निर्बन्धं कुर्मः ।
07:33 Activity completion उपरि नुदन्तु । restriction इत्यस्यार्थं अस्माकं चयनमवलम्ब्य, अत्र फ़ील्ड्स् भिद्यन्ते ।
07:42 Activity completion ड्रोप् डौन् मध्ये, Evolutes of basic curve इतीदं चिन्वन्तु । पश्चात् “कण्डीशन्” इत्यस्मै, Must be marked complete इतीदं चिन्वन्तु ।
07:54 अधः स्क्रोल् कृत्वा पृष्टस्याधः विद्यमानं Save and display गण्डं नुदन्तु ।
08:00 वयमधुना अस्मिन् पुस्तके अध्यायान् उप-अध्यायान् संयोजितुं शक्नुमः ।
08:05 Chapter title इतीदं Introduction इति टङ्कयामि ।
08:09 Content इतीदं Introduction to evolutes and involutes इति टङ्कयामि ।

भवत्सु पाठस्य टिप्पण्यः वर्तन्ते चेत् (lecture note), भवन्तः तत् कोपि पेस्ट् कर्तुं शक्नुवन्ति ।

08:19 पृष्टस्य अधस्तात् पार्श्वे Save changes गण्डं नुदन्तु ।
08:24 अधुना पृष्टस्य मध्यभागे भवन्तः इदं चाप्टर् दृष्टुं शक्नुवन्ति । दक्षिणभागे, table of contents वर्तते ।
08:32 Exit Book लिङ्क् इतीदं नुदामश्चेत्, वयं पुनः Calculus कोर्स् प्रति आगच्छामः ।
08:38 दक्षिणतः Table of Contents ब्लोक् मध्ये, Introduction चाप्टर् इत्यस्याधः, चत्वारि ऐकान्स् सन्ति ।
08:46 तानि Edit, Delete, Hide अपि च Add new chapter सन्ति ।
08:55 अहमधुना एकं सब्-चाप्टर् संयोजयामि । Add new chapter इति सूचयन् plus ऐकान् नुदामः ।

सब्-चाप्टर्स् इतीमानि चाप्टर्स् इव रचितानि भवन्ति ।

09:07 इमानि सब्-चाप्टर्स् इति दर्शयितुं, एकमधिकं चेक्-बोक्स् वर्तते । अस्य चेक्-बोक्स् उपरि नुदन्तु ।
09:15 Chapter title इतीदं Classical evolutes and involutes इति टङ्कयन्तु ।

अत्र यथा दर्शितं तथा कण्टेण्ट् इतीदं कोपि पेस्ट् कुर्वन्तु ।

09:24 ट्युटोरियल् इत्यस्य Code files मध्ये, Book-IteratingEvolutesAndInvolutes.odt इति सञ्चिकायां भवन्तः अस्य कण्टेण्ट् प्राप्तुं शक्नुवन्ति ।
09:31 पृष्टस्य अधस्तात् विद्यमानं Save changes गण्डं नुदन्तु ।
09:37 अधुना भवन्तः सब्-चाप्टर् दृष्टुं शक्नुवन्ति । अपि च पूर्वतन अध्यायाय नेविगेशन् पश्यन्तु ।
09:44 दक्षिणतः ऐकान्स् पार्श्वे एकमधिकम् ऐकान् पश्यन्तु ।
09:49 ऊर्ध्वमुखम् अधोमुखञ्च बाणचिह्नानि अध्यायानां संयोजनाय वर्तन्ते ।
09:54 अस्माभिः सब्-चाप्टर् कर्षितं भवति चेत् किं भवतीति पश्याम ।

Up एरो नुदन्तु ।

10:01 Introduction अधुना सब्-चाप्टर् इत्यस्य स्थाने, द्वितीयं चाप्टर् भवितम् इत्यवलोक्यताम् ।
10:08 इदं पुनः प्रथमं चाप्टर् कुर्वन्तु ।
10:11 Classical evolutes and involutes इतीदं पुनः सब्-चाप्टर् कथं क्रियते?

इदम् एडिट् कर्तुं, टैटल् इत्यस्याधः gear ऐकान् नुदन्तु ।

10:21 इदमधुना सब्-चाप्टर् कर्तुं, Subchapter चेक्-बोक्स् उपरि नुदन्तु ।
10:26 अधः स्क्रोल् कृत्वा, Save changes गण्डं नुदन्तु ।
10:30 पुनरधुना Calculus कोर्स् प्रति गच्छाम ।
10:34 Basic Calculus इत्यस्यार्थं वयमधुना अधस्तन रिसोर्स् प्राप्तवन्तः ।
10:40 इमानि रिसोर्सस् कर्षयन्तः पुनः संयोजितुं शक्नुमः ।
10:45 अहं Evolutes of Basic curves URL रिसोर्स् इतीदं अन्ययोः द्वयोः रिसोर्स् इत्येतयोः उपरि कर्षयामि ।
10:52 प्रत्येकस्य रिसोर्स् इत्यस्य दक्षिणतः एकं Edit लिङ्क् वर्तते । तन्नुदन्तु ।
10:58 रिसोर्स् इत्यस्य edit, hide, duplicate तथा delete करणायात्र सेट्टिङ्ग्स् वर्तन्ते ।

एतेषां विवरणं तैरेव लभ्यते ।

11:09 अत्र Move right अपि च Assign roles इति द्वौ विकल्पौ स्तः ।
11:14 Move right इतीदं नुदन्तु । इदं रिसोर्स् इत्यस्मै एकम् इण्डेण्टेशन्स् यच्छति ।
11:21 अन्यं रिसोर्स् इत्यस्य भागः यद् रिसोर्स् वर्तते, तस्य दृश्यात्मकविवरणाय इदं साहाय्यमाचरति ।
11:28 रिसोर्स् इतीदं पूर्वतनस्थानाय अनीतुमहं Move left उपरि नुदामि ।
11:34 वयमधुना मूडल् तः लोगौट् भवितुं शक्नुमः ।
11:38 अहमधुना Priya Sinha इति छात्ररूपेण लोगिन् करोमि ।
11:41 छात्रा प्रिया सिन्हा पृष्टमिमम् एवं पश्यति ।
11:46 प्रथमवारं कम्प्लीशन् बोक्सस् टिक् न जातमित्यवलोक्यताम् ।
11:51 रिसोर्स् इतीदं समाप्तमिति चिह्नितं कर्तुं, तया इदं URL दृष्टुं अर्ह्यते ।
11:56 URL रिसोर्स् कम्प्लीट् इति चिह्नात् प्राक्, book रिसोर्स् नोदनमशक्यम् ।
12:02 अहम् Evolutes of basic curves रिसोर्स् इतीदं नुदामि ।
12:07 अधुना ब्रेड्-क्रम्ब् मध्यस्थं Calculus लिङ्क् नुदन्तु ।

अधुना रिसोर्स्, कम्प्लीट् इति चिह्नितम् । तथा भुक् छात्राय लभ्यमस्ति ।

12:17 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण,
12:23 पाठेऽस्मिन् वयं मूडल् मध्ये, URL resource, Book resource तथा रिसोर्स् एडिटिङ्ग् च ज्ञातवन्तः ।
12:34 अत्र भवद्भ्यः एकं असैन्मेण्ट् वर्तते ।

अस्माभिः रचिताय बुक् इत्यस्मै अधिकानि चाप्टर्स्, सब्-चाप्टर्स् च योजयन्तु ।

12:42 यथानिर्देशं तानि पुनः संयोजयन्तु ।

विवरणार्थं, ट्युटोरियल् मध्ये Assignment लिङ्क् पश्यन्तु ।

12:50 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
12:59 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
13:09 फ़ोरम् मध्ये भवतां प्रश्नः समयेन सह पोस्ट् क्रियेत ।
13:14 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
13:26 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat