Moodle-Learning-Management-System/C2/Forums-and-Assignments-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Revision as of 14:21, 23 March 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 मूडल् मध्ये Forums and Assignments इति स्पोकेन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयम्:

फ़ोरम् इत्येतेषां प्रकाराणि, चर्चायै फ़ोरम् कथं योजनीयम् अपि च असैन्मेण्ट् कथं रचनीयमिति – ज्ञास्यामः ।

00:21 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04, XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP, Moodle 3.3 अपि च Firefox वेब् ब्रौसर् इतीमानि उपयुञ्जे ।

00:44 भवदभीष्टं यत्किमपि वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः । तथापि Internet Explorer न उप्योक्तव्यम् । यतो हि तत् सम्यक् डिस्प्ले न करोति ।
00:56 भवताम् सैट् एड्मिनिस्ट्रेटर् भवन्तं teacher रूपेण नामाङ्कनं कृत्वा, न्यूनातिन्यूनम् एकं कोर्स् भवद्भ्यः असैन् कृतवान् स्यात्,
01:08 भवतां कोर्स् इत्यस्मै कोर्स् मटीरियल् भवन्तः अप्लोड् कृतवन्तः इति भावयामि । न चेत् तत्सम्बद्धान् Moodle पाठान् अस्मिन् जालपुटे पश्यन्तु ।
01:22 पाठस्यास्य अभ्यासाय भवतां कोर्स् इत्यस्मै भवन्तः छात्रान् संयोजयेयुः ।
01:28 छात्राणां संयोजनविषयं ज्ञातुम् , Users in Moodle इति ट्युटोरियल् पश्यन्तु । अहं तावदेव मम कोर्स् मध्ये प्रिया सिन्हा इतीमां स्टुडेण्ट् रूपेण संयोजितवानस्मि ।
01:40 ब्रौसर् प्रति आगच्छन्तु । teacher login उपयुज्य मूडल् सैट् मध्ये लोगिन् कुर्वन्तु ।
01:47 वामपार्श्वस्य नेविगेशन् मेन्यू मध्ये Calculus कोर्स् नुदन्तु ।
01:52 वयं पूर्वम् कानिचन course material तथा announcement इतीमानि संयोजितवन्तः इति स्मरन्तु ।
01:59 अधुना Forum नाम किमिति जानाम ।
02:03 अध्यापकाः छात्राश्च परस्परं चर्चां, विचारविनिमयं च कर्तुं फ़ोरम् उपयोक्तुमर्हन्ति ।
02:12 परन्तु, उद्घोषणाः अध्यामकाः एव पोस्ट् कुर्वन्ति ।
02:18 सर्वे सदस्याः गैड्-लैन्स् अनुसरन्तीति अध्यापकाः आसां चर्चाणां विचारणं कुर्वन्ति ।
02:26 अधुना, forum इत्यस्य संयोजनं कथमिति पश्याम । मूडल् पृष्टं गच्छन्तु ।
02:33 उपरि दक्षिणपार्श्वे गेर् ऐकान् नुत्वा Turn Editing On इतीदं नुदन्तु ।
02:40 अधः दक्षिणपार्श्वस्थम् Add an activity or resource लिङ्क् नुदन्तु ।
02:47 अधः स्क्रोल् कृत्वा, एक्टिविटि छूसर् मध्ये Forum नुदन्तु ।
02:53 एक्टिविटि चूसर् इत्यस्य अधस्तात् Add गण्डं नुदन्तु ।
02:59 कोर्स् पेज् मध्ये, फ़ोरम् इत्यस्मै Forum name एकं लिङ्क् इव दृश्यते ।
03:06 अहमत्र Interesting web resources on evolutes and involutes इति टङ्कयामि ।
03:13 फ़ोरम् इत्यस्य उद्देश्यं विद्यार्थिभ्यः निवेदयितुं Description इतीदम् उपयोक्तुं शक्नुमः । अहमत्र यथा दर्शितं तथा टेक्स्ट् टङ्कयामि ।
03:23 टेक्स्ट् एरिया इत्यस्याधः Display description on course page चेक्-बोक्स् नुदन्तु ।
03:30 अग्रिमविकल्पः, Forum type वर्तते । उत्सर्गतया, Standard forum for general use चितं वर्तते ।
03:40 मूडल् मध्ये 5 प्रकारकाणां फ़ोरम्स् सन्ति । फ़ोरम् इत्यस्य प्रकारकाणां विषयं पठितुं , ड्रोप्-डौन् इत्यस्य पार्श्वे Help ऐकान् नुदन्तु ।
03:50 भवतः आवश्यकतामनुसृत्य भवन्तः Forum type इतीदं चेतुं शक्नुवन्ति । अहं Standard forum displayed in a blog-like format इतीदं चिनोमि ।
04:01 अधः स्क्रोल् कृत्वा पृष्टस्याधः Save and display गण्डं नुदन्तु ।
04:09 वयं नूतनपृष्टं आगतवन्तः । अत्र Add a new topic गण्डं नुदन्तु ।
04:17 अहं Subject तथा Message इतीमे अत्र यथा दर्शितं तथा टङ्कयामि । अन्ये विकल्पाः अनौन्स्मेण्ट्-विकल्पानीव वर्तन्ते ।
04:29 अधः स्क्रोल् कृत्वा पृष्टस्याधः Post to forum गण्डं नुदन्तु ।
04:36 अस्य यशसः सन्देशः दृश्यते ।
04:39 अयं सन्देशः वदन्नस्ति यत् पोस्ट् इत्यस्य लेखकाः त्रिंशन्निमेशपर्यन्तं एडिट् कर्तुं शक्नुवन्ति । परन्त्विदं teacher ये न सन्ति तेभ्यः अन्वयः भवति ।
04:54 कोर्स् रचयिता परिवर्तयिता च ये अध्यापकाः सन्ति ते यत्किमपि पोस्ट् यदा इच्छति तदा एडिट् वा डिलीट् वा कर्तुं शक्नुवन्ति ।
05:03 अहमधुना स्टुडेण्ट् Priya Sinha इति लोगिन् करोमि । एवं क्रियते चेत् छात्राय फ़ोरम् कथं दृश्यते इति वयं दृष्टुं शक्नुमः ।
05:15 चर्चाः दृष्टुं, रिसोर्सस् आवल्यां फ़ोरम् नाम नुदन्तु ।
05:21 स्टुडेण्ट् रूपेणाहं Add a new topic अथवा Discuss this topic इतीदं चेतुं शक्नोमि । अधस्तात् दक्षिणपार्श्वे विद्यमानं Discuss this topic लिङ्क् नुदामि ।
05:35 पश्चात् Reply लिङ्क् नुदन्तु । अत्र यथा दर्शितं तथाहं एकं कोमेण्ट् संयोजयामि ।
05:42 अधः स्क्रोल् कृत्वा, पृष्टस्य अधः Post to forum गण्डं नुदन्तु । अस्य थ्रेड् इत्यस्य अन्ते कोमेण्ट् संयोजितमिति भवन्तः दृष्टुं शक्नुवन्ति ।
05:53 अधुना छात्रेण पोस्ट् कृतं कोमेण्ट् दृष्टुम्, अहं टीचर् रेबेका भूत्वा लोगिन् करोमि ।
06:01 फ़ोरम् इत्यस्य नाम्नः उपरि नुदन्तु । अत्र चर्चायै 1 reply so far वर्तते इति वयं दृष्टुं शक्नुमः ।
06:12 अधस्तात् दक्षिणपार्श्वस्थं Discuss this topic लिङ्क् नुत्वा इमं सन्देशं दृष्टुं शक्यम् ।
06:21 अत्र Split इत्यन्यः विकल्पोऽस्ति । रिप्लै इत्यस्मै अन्यचर्चायाः आवश्यकता अस्तीति चिन्ता अस्ति चेत् टीचर्, चर्चां विभाजितुं शक्नोति ।
06:34 चर्चायाः विभाजनकाले नूतनचर्चा रच्यते । नूतनचर्चां तथा थ्रेड् मध्यस्थानि पोस्ट् इतीमानि, नूतनचर्चायाः थ्रेड् इत्यस्मै स्थानान्तरं जायते । अतः तत् तथैव त्यजामि ।
06:49 वयं Calculus कोर्स् प्रति गच्छाम ।
06:53 वयमधुना assignment रचयितुं जानाम ।
06:58 मूडल् मध्ये पाठनियोजनानि ओन्लैन् मध्ये संयोजितुं शक्यम् । इदं कर्गजं रक्षति । पाठनियोजनार्थं आडियो, विडियो, पवर्-पोइण्ट्-प्रेसेण्टेशन् इत्यादीन् संयोजितुं शक्यम् । अध्यापकः, Blind marking विकल्पद्वारा छात्रेभ्यः विना पक्षपातं ग्रेड् दातुं शक्नोति ।
07:20 अधुना ब्रौसर् प्रति आगच्छाम ।
07:23 अधिकानि रिसोर्स् संयोजितुं, Turn editing on इतीदं नुदन्तु ।
07:28 Basic Calculus विभागस्याधः दक्षिणपार्श्वे Add an activity or resource लिङ्क् नुदन्तु ।
07:35 नूतनं पाठनियोजनं दातुं आवल्याम् Assignment उपरि डबल् क्लिक् कुर्वन्तु ।
07:42 अत्र यथा दर्शितं तथाहं पाठनियोजनाय एकं नाम ददामि ।
07:47 पश्चात्, पाठनियोजनस्य विवरणं दत्वा चात्रेभ्यः किं प्रत्यर्पणीयमिति सूचयन्तु ।
07:55 इदमेकं सरलं फ़ोर्मेट् कृतं टेक्स्ट्-एडिटर् वर्तते । अत्र भवन्तः टेबल् इमेज् इत्यादीन् संयोजितुं शक्नुवन्ति ।
08:02 मयात्र टङ्कितं टेक्स्ट् इतीदं भवन्तः AssignmentResource.odt सञ्चिकायाः कोपि कर्तुं शक्नुवन्ति ।
08:07 इदं ट्युटोरियल् मध्ये Code files पर्चन्याम् उपलभ्यते ।
08:13 Availability विभागं दृष्टुम् अधः स्क्रोल् कुर्वन्तु ।
08:17 पश्चात्, सब्मिशन् कर्तुम् आरभमाणं दिनकालौ सूचयामः । Enable बोक्स् चेक् जातमिति दृढीकुर्वन्तु ।
08:28 दिनाङ्कं चेतुं भवन्तः केलेण्डर् ऐकान् अपि उपयोक्तुं शक्नुवन्ति । अहमत्र तत् 25 Nov 2018 इति ददामि ।
08:39 पश्चात् Due date इतीदं 15 Dec 2018 इति ददामि ।
08:46 Cut-off date अपि च Remind me to grade by date – इमौ विकल्पौ ज्ञातुं , Help नुदन्तु ।
08:54 आवश्यकञ्चेत् तौ सेट् कुर्वन्तु । न चेत् निष्क्रियौ कुर्वन्तु । अहन्तु निष्क्रियौ करोमि ।
09:02 Always show description चेक् बोक्स् अन्चेक् कुर्वन्तु । इदं फ़ील्ड् सक्रियमस्ति चेत् Allow submissions from date मध्ये दिनाङ्कात् प्रागेव छात्राः पाठनियोजनविवरणं दृष्टुं शक्नुवन्ति ।
09:17 अग्रिमः Submission types विभागः वर्तते । छात्रेभ्यः ओन्लैन् टेक्स्ट् सब्मिट् करणीयं वा सञ्चिका अप्लोड् करणीया वा इत्यत्र निश्चिन्वन्तु ।
09:30 अहं Online text तथा File submissions द्वेऽपि चिनोमि । भवतामावश्यकतानुसारेण एकम् वा द्वे वा भवन्तः चेतुं शक्नुवन्ति ।
09:42 अहं Word limit इतीदं सक्रियं करोमि । अत्र 1000 इति वदामि ।
09:48 प्रत्येकेन छात्रेण उप्लोड् क्रियमाणानां सञ्चिकानां सङ्ख्यापि भवद्भिः सूचितुमर्हति । तथा च, सञ्चिकायाः गरिष्ठपरिमाणं तथा अस्माभिः स्वीक्रियमाणं फ़ैल्-टैप् च सूचितुमर्हति ।
10:03 कृपया अवलोक्यताम् : अड्मिन् द्वारा सेट् कृतं सञ्चिकायाः गरिष्ठपरिमाणं इदम् अतिक्रमति । इदमत्र 128 MB वर्तते ।
10:14 Accepted file types अग्रे विद्यमानं Help ऐकान् नुदन्तु । अत्र, अनेन फ़ील्ड् द्वारा स्वीक्रियमाणानां फ़ैल्-टैप्स् विषयं पठितुं शक्यते ।
10:26 अहमत्र .pdf,.docx,.doc इति टङ्कयामि ।
10:34 Feedback types तथा Submission settings अनयोः अधः फ़ील्ड्स् पुनः पश्यन्तु । भवताम् आवश्यकतानुसारेण तान् सक्रियं निष्क्रियं वा कर्तुं शक्नुवन्ति ।
10:46 अहं सेट्टिङ्ग्स् इतीमानि एवं चितवानस्मि ।
10:50 अधुना अधः स्क्रोल् कुर्वन्तु । Grade विभागस्य विस्तारणाय, तन्नुदन्तु ।
10:57 उत्सरगतया, maximum grade 100 वर्तते । एतद्वयं तथैव स्थापयामः ।
11:04 पश्चात्, Grade to pass इतीदमहं 40 इति ददामि । Blind marking इतीदं Yes करोमि ।
11:13 मौल्यमापकेभ्यः इदं छात्राणां परिचयं प्रच्छन्नीकरोति । अतः, अधुना अध्यापकाय कः छात्रः किं पाठनियोजनं स्वीकृतवानिति न जानाति ।
11:26 मूल्याङ्कने पक्षपाताय इदमवकाशं न कल्पयति ।
11:31 कृपयावलोक्यताम् : यत्किमपि सेट्टिङ्ग् जाते सति, अस्मै पाठनियोजनाय Blind marking सेट्टिङ्ग् परिवर्तनमशक्यम् ।
11:40 अत्र असैन्मेण्ट् सम्बद्धानि कानिचन सेट्टिङ्ग्स् सन्ति । तान् भवन्तः स्वतः अधिगच्छन्तु ।
11:46 अधुना अधः स्क्रोल् कृत्वा, Save and display गण्डं नुदन्तु ।
11:52 अत्र पाठनियोजनस्मबद्धाः कानिचन स्टेटिस्टिक्स् ,View all submissions अपि च Grade लिङ्क् दृष्टुं शक्नुवन्ति ।
12:03 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण,
12:09 पाठेऽस्मिन् वयं :

फ़ोरम्स् इत्येतेषां प्रकाराणि, फ़ोरम् इत्यस्य संयोजनं कथमिति तथा असैन्मेण्ट् रचना कथमिति – च ज्ञातवन्तः ।

12:20 अत्र भवद्भ्यः एकं पाठनियोजनमस्ति ।

पूर्वरचिताय फ़ोरम्-डिस्कशन् इत्यस्मै रिप्लै संयोजयन्तु । अस्य रिप्लै इत्यस्यानन्तरं सम्भाषणं विभाजयन्तु ।

12:33 केवलं ओन्लैन्-टेक्स्ट्-सब्मिशन्स् स्वीक्रियमाणम् एकं assignment रचयन्तु ।

विवरणार्थं ट्युटोरियल् मध्ये Assignment पर्चनीं पश्यन्तु ।

12:44 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
12:52 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
13:02 अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु ।
13:06 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
13:20 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
13:31 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat