Moodle-Learning-Management-System/C2/Enroll-Students-and-Communicate-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Enroll students and communicate in Moodle इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयम् :

csv file द्वारा कोर्स् इत्यस्मै उप्लोड् जातानां विद्यार्थीनां प्रवेशं कारयितुम्,

00:18 कोर्सस् मध्ये group इत्येतेषां रचना,

छात्रेभ्यः message तथा notes च प्रेषणं कथमिति ज्ञास्यामः ।

00:26 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

00:33 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,
00:41 Moodle 3.3 अपि च Firefox वेब्-ब्रौसर् उपयुनज्मि ।

भवदभीष्टं यत्किमपि वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

00:51 तथापि, Internet Explorer न उपयोक्तव्यम् यतस्तेन डिस्प्ले सम्यङ् न भविष्यति ।
01:00 अत्र भवतां 'सैट् एड्मिनिस्ट्रेटर्', भवन्तं teacher रूपेण पञ्जीकृत्य, कनिष्ठपक्षम् एकं कोर्स् असैन् कृतवानिति भावये ।
01:11 भवन्तः किञ्चित् कोर्स् मटीरियल्, असैन्मेण्ट् तथा क्विज़् इतीमानि भवतां कोर्स् इत्यस्मै संयोजितवन्तः इति भावये ।
01:19 न चेत् तत्सम्बद्ध Moodle पाठार्थं जालपुटमिदं पश्यन्तु ।
01:26 प्रारम्बात् प्राक्, भवतां मूडल् सैट् इत्यस्मै पञ्च वा षड् वा उपयोक्तॄन् संयोजितुं, भवतां 'मूडल् सैट् एड्मिनिस्ट्रेटर्' इत्येनं पृच्छन्तु ।
01:36 एनं नूतनम् उपयोक्तारं भवन्तः पश्चात् भवतां कोर्स् इत्यस्मै संयोजयन्ति । अतः भवतां Moodle सैट् इत्यस्मै नूतनान् उपयोक्तॄन् संयोजितवन्तः इति दृढीकुर्वन्तु ।
01:47 मूडल् मध्ये आध्यापकाः नूतनोपयोक्तॄन् संयोजितुं न शक्नुवन्ति । ते सैट्-अड्मिनिस्ट्रेटर् इत्यनेन पूर्वं संयोजितं उपयोक्तारं एड्मिट् कर्तुं शक्नुवन्ति ।
01:59 ब्रौसर् प्रति आगच्छन्तु । भवतां मूडल् सैट् मध्ये teacher इति लोगिन् कुर्वन्तु ।
02:06 वामभागे नेविगेशन् मेन्यू मध्ये Calculus कोर्स् चिन्वन्तु ।
02:11 उपरि दक्षिणपार्श्वे गेर् ऐकान् तथा More... च नुदन्तु ।
02:18 वयमधुना Course Administration पृष्टे स्मः ।
02:22 Users टेब् नुदन्तु ।
02:25 Users विभागे Enrolled users लिङ्क् नुदन्तु ।
02:30 अस्मिन् कोर्स् मध्ये रेबेका रेमण्ड् तथा प्रिया सिन्हा इति द्वे उपयोक्त्र्त्यः स्तः ।
02:38 रेबेका रेमण्ड् इत्येषा टीचर् रोल् तथा प्रिया सिन्हा इत्येषा स्टुडेण्ट् रोल् च प्राप्तवत्यौ ।
02:44 अधुना अधः दक्षिणपार्श्वे Enrol users गण्डं नुदन्तु ।
02:49 केल्क्युलेस् कोर्स् इत्यस्मै संयोक्तुं ये इच्छन्ति तेषां विद्यार्थिनाम् नामानि आवल्यां सन्ति ।
02:55 Assign Roles ड्रोप्-डौन् मध्ये, Student इतीदं चिन्वन्तु ।
03:00 भवन्तः यं उपयोक्तारं संयोजितुमिच्छन्ति तस्य पार्श्वस्थम् Enrol गण्डं नुदन्तु ।
03:06 मम कोर्स् इत्यस्मै कांश्चन विद्यार्थीन् अहम् अधुनैव संयोजयामि ।
03:11 पश्चात्, अधः दक्षिणपार्श्वे Finish enrolling users गण्डं नुदन्तु ।
03:18 पृष्टस्यास्य ऊर्ध्वभागे, केल्क्युलस् कोर्स् इत्यस्मै प्रविष्टानाम् उपयोक्तॄणां सङ्ख्यां वयं दृष्टुं शक्नुमः ।
03:25 अधुना कोर्स् मध्ये group कथं रचनीयमिति पश्याम ।
03:30 group activitiy इत्यस्मै छात्रान् असैन् कर्तुम्, इमानि ग्रुप्स् साहाय्यमाचरन्ति ।
03:36 अहम् Explorers अपि च Creators इति द्वे ग्रुप्स् रचयामि ।
03:42 course पृष्टं गन्तुं, ब्रेड्-क्रम्ब् मध्ये Calculus इतीदं नुदन्तु ।
03:48 पुनः Course Administrator पेज् प्रति गच्छन्तु ।
03:52 Users टेब् मध्ये Groups लिङ्क् नुदन्तु ।
03:56 अधः स्क्रोल् कृत्वा Create group गण्डं नुदन्तु ।
04:01 Group name इतीदं Explorers इति टङ्कयन्तु ।
04:05 अत्र अन्यानि कानिचन अनिवार्याणि फ़ील्ड्स् न सन्ति ।
04:08 अधः स्क्रोल् कृत्वा Save changes गण्डं नुदन्तु ।
04:12 पश्यताम् : अधुना वामपार्श्वे , ग्रुप्स् आवल्याम् Explorers दृष्टुं शक्नुमः ।
04:19 अस्य पुरतः विद्यमानं शून्यं अस्मिन् गणे सद्यः यः कोऽपि उपयोक्ता नास्तीति सूचयति । तावत् चितं नास्ति चेत्, Explorers इतीदं चिन्वन्तु ।
04:30 अधः दक्षिणपार्श्वे विद्यमानं Add/remove users गण्डं नुदन्तु ।
04:36 विद्यार्थिनाम् आवल्याः अहं Susmitha तथा Sai इतीमे चिनोमि ।
04:42 पश्चात्, द्वयोः कलम्स् मध्ये विद्यमानम् Add गण्डं नुदन्तु ।
04:48 वामपार्श्वे, Explorers ग्रुप् मध्ये विद्यमानं उपयोक्तॄणाम् आवलिं पश्यन्तु ।
04:54 दक्षिणपार्श्वे, कोर्स् इत्यस्मै प्रविष्टानां अन्येषां सर्वेषां विद्यार्थिनां आवलिं पश्यन्तु ।
05:00 यदा आवश्यकं तदा अध्यापकाः तान् ग्रुप् इत्यस्मै संयोजितुमर्हन्ति ।
05:06 वयं लिस्ट् तः उपयोक्तॄणां चयनं यदा कुर्मः तदा, अवल्योः मध्ये विद्यमाने Add तथा Remove गण्डे सक्रिये भविष्यतः ।
05:15 पृष्टस्याधः विद्यमानं Back to groups गण्डं नुदन्तु ।
05:21 ट्युटोरियल् अत्रैव विरमय्य, इदम् असैन्मेण्ट् कुर्वन्तु । Creators इत्येकं नूतनं गणं संयोजयन्तु ।
05:28 तस्मै गणाय द्वौ नूतनोपयोक्तारौ असैन् कुर्वन्तु । पश्चात् ट्युटोरियल् पुनः आरम्भं कुर्वन्तु ।
05:35 अधुना युष्माभिः स्क्रीन् एवं दृष्टव्यम् ।
05:40 अवलोक्यताम्: Roles, Groups तथा Enrolment Methods इमानि कोलम्स्, ऐकान्स् युतानि सन्ति ।
05:48 तेषां कार्याणि ज्ञातुं , प्रत्येकस्य ऐकान् उपरि मौस् चालयन्तु ।
05:55 अवलोक्यताम् : प्रविष्टः विद्यार्थी नाना गणेषु प्रविष्टः भवितुमर्हति ।
06:02 अधुना छात्रेभ्यः message प्रेषणं कथमिति जानाम ।
06:07 वामभागे नेविगेशन् बार् मध्ये Participants लिङ्क् नुदन्तु ।
06:12 कोर्स् इत्यस्मै प्रविष्टानां उपयोक्तॄणां, तेभ्यः असैन् कृतानां रोल् इत्येतेषां आवलिञ्च इदं दर्शयति ।
06:19 उत्सर्गतया, Moodle Participants पेज् इतीदं, विंशति छात्रान् एव दर्शयति ।
06:25 तदधिकाः छात्राः सन्ति चेत् , सर्वांस्तान् दृष्टुं, Show all गण्डनोदनं भवेत् ।

अधुना तत् लिङ्क् न दृश्यते यतो हि विंशत्यधिकछात्राः अत्र न सन्ति ।

06:38 अत्र उपयोक्तॄणाम् आवल्याः उपरि कानिचन फ़िल्टर्स् सन्ति । सम्यग् उपयोक्तॄणां समूहं चेतुं तानि उपयुज्यन्ताम् ।
06:46 Current role ड्रोप् डौन् मध्येऽहं Student चिनोमि ।
06:51 student role इतीदम् केवलम् असैन् कृतान् यूसर्स् दर्शयितुं, इमाम् आवलिं फ़िल्टर् करोति ।
06:58 सर्वान् छात्रान् चेतुं, पृष्टस्याधः विद्यमानं Select all गण्डं नुदन्तु ।
07:04 पश्चात् With selected users ड्रोप्-डौन् मध्ये, Send a message इतीदं चिन्वन्तु ।
07:11 इदं चितेभ्यः सर्वेभ्यः छात्रेभ्यः एकमेव सन्देशं प्रेशयति ।
07:16 ट्युटोरियल् इत्यस्मै विरामं दत्वा Message body मध्ये, अत्र यथा दर्शितं तथा मेसेज् टङ्कयन्तु ।
07:22 पश्चात्, प्रेष्यमाणं मेसेज् दृष्टुम् अधस्तन Preview गण्डं नुदन्तु ।
07:29 आवश्यकञ्चेत् Update गण्डं नुदन्तु । भवन्तः सन्देशस्य अप्डेट् अपि कर्तुं शक्नुवन्ति ।
07:35 सन्देशान् प्रेशयितुं, Send message गण्डं नुदन्तु ।
07:40 दृढीकरणसन्देशं तथा participants lists इत्यस्मै प्रत्यागन्तुं भवन्तः एकं लिङ्क् पश्यन्ति ।
07:46 Back to participants list उपरि नुदन्तु ।
07:50 With selected users ड्रोप्-डौन् नुदन्तु । अत्र प्रत्येकं सामूहिकं वा notes प्रेषयितुं विकल्पान् पश्यन्तु ।
08:00 अधुना केऽपि द्वे यूसर्स् चिनुमः ।
08:03 With selected users ड्रोप्-डौन् तः, Add a new note इतीदं चिन्वन्तु ।
08:09 एकस्य उपयोक्तुः Content टेक्स्ट् एरिया मध्ये, अहं टिप्पणीम् एवं टङ्कयामि ।
08:15 अन्यस्य उपयोक्तुः Content टेक्स्ट् एरिया मध्ये, अहं टिप्पणीम् एवं टङ्कयामि ।
08:22 दक्षिणपार्श्वे Context ड्रोप् डौन् पश्यन्तु ।
08:26 टिप्पण्याः Context , तत् केन उपयोक्तृणा दृश्यते इति निश्चिनोति ।
08:31 personal note इतीदं अध्यापकः छात्रश्च दृष्टुमर्हतः ।
08:38 course note इतीदं अस्यैव कोर्स् इत्यस्य अन्ये अध्यापकाः अपि दृष्टुं शक्नुवन्ति ।
08:44 site note इतीदं कोर्स् इत्येतेषां सर्वे अध्यापकाः दृष्टुं शक्नुवन्ति ।
08:50 बह्व्यः संस्थाः, छात्राध्यापकयोः मध्ये सम्पर्कविषये स्वकीयनियमान् प्राप्तवत्यः सन्ति ।
08:57 इमाः मार्गसूचीः अनुसृत्य, भवन्तः Context इतीदं निश्चेतुं शक्नुवन्ति ।
09:02 अहं Context इतीदं course इति स्थापयामि ।
09:06 समाप्त्यनन्तरं, Save changes गण्डं नुदन्तु ।
09:10 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण,
09:16 पाठेऽस्मिन् वयम् :

कोर्स् मध्ये उप्योक्तॄणां संयोजनम्,

09:22 कोर्स् मध्ये ग्रुप्स् रचना तथा छात्रेभ्यः सन्देशप्रेषणं टिप्पणीप्रेषणञ्च ज्ञातवन्तः ।
09:29 भवद्भ्यः एकं पाठनियोजनमस्ति ।

पूर्वं मूडल् सैट् एड्मिन् द्वारा रचितान् सर्वान् उपयोक्तॄन् Calculus कोर्स् इत्यस्मै संयोजयन्तु ।

09:40 विद्यमानगणेभ्यः नूतनछात्रान् संयोजयन्तु । तेभ्यः स्वागतसन्देशान् प्रेशयन्तु ।
09:50 विवरणार्थं पाठस्यास्य Assignment लिङ्क् पश्यन्तु ।
09:55 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
10:04 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
10:14 अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु ।
10:19 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
10:31 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat