Moodle-Learning-Management-System/C2/Categories-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Categories in Moodle इति विषयकस्य स्पोकन् ट्युटिरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् :

Course category,

categories & subcategories इतीदं कथं रचनीयम्,

categories मध्ये, कार्यनिर्वहणं कथमिति च ज्ञास्यामः ।

00:20 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,

Moodle 3.3 अपि च

Firefox वेब्-ब्रौसर् इतीमान्युपयुञ्जे ।

00:43 भवदभीष्टं यत्किमपि वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
00:47 तथापि, Internet Explorer नोपयोक्तव्यम् । यतो हि तत् सम्यक् डिस्प्ले न करोति ।
00:55 पाठस्यास्य अभ्यासाय भवतां व्यवस्थायां Moodle 3.3 इन्स्टाल् भवेत् ।
01:02 न चेत् तत्सम्बद्धं Moodle पाठं अस्मिन् जालपुटे पश्यन्तु ।
01:09 ब्रौसर् प्रति आगच्छन्तु । भवतां moodle होम्-पेज् उद्घाटयन्तु । XAMPP सेवा रन् जायमाना वर्तते इति दृढीकुर्वन्तु ।
01:18 भवताम् admin username पास्वर्ड् उपयुज्य लोग्-इन् कुर्वन्तु ।
01:23 वयमधुना ‘Admin’ डेश्-बोर्ड् मध्ये स्मः ।
01:26 वामभागे, Site Administration उपरि नुदन्तु ।
01:31 Courses टेब् उपरि, पश्चात् Manage courses and categories इत्यस्योपरि नुदन्तु ।
01:38 Course and category management इति पृष्टं प्रति वयं प्रेषिताः भवामः । course category नाम किमिति जानाम ।
01:50 सैट् उपयोक्तृभ्यः(users) मूडल् कोर्स् आयोजितुं, Course categories साहाय्यमाचरति ।
01:57 Miscellaneous- इतीदं मूडल्-सैट् इत्यस्मै, डीफ़ोल्ट् category वर्तते ।
02:03 औत्सर्गिकतया, यत्किमपि न्यू कोर्स् इतीदं अस्मै Miscellaneous category इत्यस्मै असैन् क्रियते ।
02:09 तथापि, अध्यापकेभ्यः छात्रेभ्यश्च तेषां कोर्स् अन्वेष्टुं क्लिष्टतरः भविष्यति ।
02:16 कोर्स् अन्वेष्टुं सरलं यथा भवति तथा तानि categories मध्ये संयोजितव्यम् ।
02:23 बह्व्यः संस्थाः, केम्पस् अथवा डिपार्ट्मेंट् आधृत्य कोर्स् संयोजनं कुर्वन्ति ।
02:30 स्पष्टतायै विवरणयुतनाम भवेत् ।
02:35 अस्माकं कोर्सस् इतीमानि departments इतीदमनुसृत्य व्यवस्थापयाम ।

उदाहरणार्थम् अस्माकं Maths category, सर्वाणि Math कोर्सस् प्रप्तवदस्ति ।

02:47 अधुना Moodle सैट् प्रति गच्छाम ।
02:51 वयमादौ Course and category management पृष्टस्य रचनां जानाम ।
02:57 वामभागे, नेविगेशन् ब्लोक् वर्तते । दक्षिणभागे Content स्थानञ्च वर्तते ।
03:05 content स्थानं 2 कोलं भूत्वा विभाजितम् ।

द्वितीयं कोलम् course categories इतीदं दर्शयति । दक्षिणपार्श्वस्थं कोलम्, चिते category मध्ये विद्यमानानि सर्वाणि कोर्सस् दर्शयति ।

03:20 औत्सर्गिकरूपेण तत् Miscellaneous विभागस्थानि कोर्सस् दर्शयति ।
03:26 इदं व्यू दक्षिणपार्श्वस्थेन मेन्यू इत्यनेन परिवर्तयितुमर्हति ।
03:32 विकल्पान् दृष्टुं, अधोमुखबाणचिह्नं नुदन्तु ।
03:36 अधुना Course categories इत्यस्योपरि नुदन्तु । इदं केवलं course categories इतीदं दर्शयितुं व्यू इतीदं परिवर्तयति ।
03:45 वयं पुनः एरो(arrow) नुदाम । केवलं courses दृष्टुं व्यू इतीदं परिवर्तयाम ।

Courses उपरि नुदन्तु ।

03:54 पश्यताम्: अधुना एकं नूतनं ड्रोप्-डौन् बोक्स् दृश्यते । इदं category ड्रोप्-डौन् वर्तते ।
04:02 वयमत्र, अस्मदपेक्षितं कोर्स् दर्शयितुं category इतीदं चेतुं शक्नुमः ।

सद्यः तत् केवलं Miscellaneous category इतीदं प्राप्तवदस्ति ।

04:13 वयं पुनः व्यू इतीदं Course categories and courses इत्यस्मै परिवर्तयाम ।
04:19 अधुना एकं category संयोजितुं , Create new category लिङ्क् नुदामः ।
04:26 Parent category ड्रोप्-डौन् बोक्स् नुत्वा Top इतीदं चिन्वन्तु । Category name मध्ये, Mathematics इति टङ्कयन्तु ।
04:36 Category ID number - इदमेकं ऐच्छिकं फ़ील्ड् वर्तते । इदं admin users, कोर्स् इतीदं ओफ़्लैन् (offline) कोर्स् इत्येतैः सह अभिज्ञातुं वर्तते ।
04:47 भवतां कोलेज्, categories इत्येतेभ्यः ID इतीदं उपयुनक्ति चेत् भवन्तः तत् category ID इतीदं उपयोक्तुं शक्नुवन्ति । इदं फ़ील्ड् अन्यैः मूडल् उपयोक्तृभिः न दृश्यते ।
04:58 सद्यः Category ID इतीदमहं रिक्तं त्यजामि ।
05:03 Description टेक्स्ट् बोक्स् मध्ये एवं टङ्कयामि -

All mathematics courses will be listed under this category.”

05:12 पश्चात् Create category गण्डस्योपरि नुदन्तु ।
05:17 वयमधुना Course categories and courses व्यू मध्ये स्मः ।
05:22 अधुनात्र द्वे category दृश्येते । Miscellaneous तथा Mathematics इति ।
05:29 इमानि categories पुनः संयोजयाम । पृथक् पृथक् 1st year Maths courses तथा 2nd year Maths courses इति स्थापयाम ।
05:40 तदर्थं वयं, Mathematics category इत्यस्यान्तः 1st Year Maths इत्येकं subcategory रचयामः ।
05:49 लिस्ट् कृतस्य category इत्यस्योपरि, Create new category लिङ्क नुदन्तु ।
05:56 subcategory इत्यस्य रचना category इत्यस्य रचना इव वर्तते ।
06:02 Top इतीदं parent category इति चयनं मास्तु ।
06:06 तत्स्थाने, इदं subcategory कुत्र संयोजनीयं तत् category चिनोतु ।
06:12 अतः अत्र category name मध्ये वयं 1st Year Maths इति टङ्कयामः ।
06:18 पश्चात्, एकं Description टङ्कयामः तथा Create category गण्डञ्च नुदामः ।
06:26 अवलोक्यताम्: वामपार्श्वस्थं categories इतीदं tree फ़ोर्मेट् मध्ये लिस्ट् कृतं वर्तते ।
06:32 subcategory युतं category इतीदं , विस्तारं सङ्कोचं च कर्तुम् एकं टोगल् ऐकान् प्राप्तवदस्ति ।
06:41 category इत्यस्य दक्षिणपार्श्वे 3 ऐकान्स् पश्यन्तु ।
06:46 इमानि ऐकान्स् कानि इति दृष्टुं तदुपरि सञ्चरन्तु ।
06:50 category इतीदं अदृश्यं कर्तुं नेत्रमस्ति ।
06:53 अदृश्यं category इतीदं, तत्सूचनार्थं क्रोस् कृतनेत्रयुतमस्ति ।
07:00 बाणचिह्नं category इतीदं उपरि अधः वा कर्षयितुम् अस्ति । इदं मेन्यू वर्तते तथा settings इति गेर्-ऐकान् च प्राप्तवदस्ति । इदं डौन् एरो द्वारा सूचितमस्ति ।
07:12 Miscellaneous category इत्यस्यार्थं, settings गेर् ऐकान् उपरि नुदन्तु । इदं category इत्यस्मै सम्बद्धान् Edit, Create new subcategory, Delete सदृश-विकल्पान् प्राप्तवदस्ति ।
07:28 मेन्यू इत्यस्य पिधानाय पृष्टे अन्यत्र नुदन्तु ।
07:32 सम्यग् दृष्टुं, वामपार्श्वस्य नेविगेशन् मेन्यू इतीदं collapse करोमि ।
07:39 पश्चात्, Mathematics category इत्यस्य settings गेर्-ऐकान् नुदन्तु ।
07:45 अवलोक्यताम् : subcategories इत्यस्य अनुन्याससम्बद्धानि(sorting), अत्र अधिकानि 4 सब् मेन्यूस् सन्ति ।
07:54 subcategories युतानि सर्वाणि categories, इमानि मेन्यू ऐटम्स् युतानि भवन्ति ।
08:01 गेर्-ऐकान् इत्यस्य दक्षिणपार्श्वस्था सङ्ख्या, तस्मिन् category मध्ये विद्यमानानि कोर्स् सङ्ख्यां सूचयति ।
08:09 categories आवयाः अधः, सोर्ट्(sort) कर्तुं विकल्पाः सन्ति ।
08:14 अन्ते, सब्-केटगरि इत्यस्य parent category इत्यस्य परिवर्तनाय विकल्पः वर्तते ।
08:21 भवन्तः एतेषां विकल्पानाम् उपयोगाय, कर्षयितुम् यत् सब्-केटगरि इष्यते तस्य पार्श्वस्थं चेक्-बोक्स् चेक् कुर्युः ।
08:29 तदनन्तरं parent category इतीदं चित्वा Move इत्यस्योपरि नुदन्तु । सद्यः वयमस्य विकल्पस्य उपयोगं न कुर्मः ।
08:38 अनेन वयं पाठस्यान्तमागतवन्तः ।

सङ्क्षेपेण,

08:44 पाठेऽस्मिन् वयम् :

Course category,

तथा categories & subcategories इत्यनयोः रचना कथम्, categories मध्ये कार्यनिर्वहणं कथमिति च ज्ञातवन्तः ।

08:57 अत्र युष्मभ्यमेकं पाठनियोजनम् वर्तते :

Mathematics मध्ये, 2nd Year Maths इत्येकं नूतनं सब्-केटगरि संयोजयन्तु । Miscellaneous इति केटगरि निष्कासयन्तु ।

09:10 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
09:19 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
09:29 अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु ।
09:34 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
09:48 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
09:58 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14