Difference between revisions of "Linux/C3/The-grep-command/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 |'''Time''' |'''Narration''' |- |00:01 | '''grep''' कमाण्ड् विषयकस्य स्पोकन् ट्युटोरियल् प्...")
 
Line 9: Line 9:
 
|-
 
|-
 
|00:05
 
|00:05
| अस्मिन् पाठे वयम्, 'grep command ' विषयम्,   
+
| अस्मिन् पाठे वयम्, '''grep command''' विषयम्,   
  
 
|-
 
|-
Line 20: Line 20:
 
|-
 
|-
 
|00:15
 
|00:15
|'''Ubuntu Linux OS''  12.04 तमा आवृत्तिः,  
+
|'''Ubuntu Linux OS'''  12.04 तमा आवृत्तिः,  
 
|-
 
|-
 
|00:20
 
|00:20
Line 48: Line 48:
 
|-
 
|-
 
|00:56
 
|00:56
| उदाहरणार्थं, वयं ''''grep '''' कमाण्ड् इतीदं, टेलिफोन् डैरेक्टरि मध्ये दूरवाणिसङ्ख्याम् अथवा,  
+
| उदाहरणार्थं, वयं '''grep''' कमाण्ड् इतीदं, टेलिफोन् डैरेक्टरि मध्ये दूरवाणिसङ्ख्याम् अथवा,  
 
|-
 
|-
 
| 01:02
 
| 01:02
 
| पेराग्राफ् अथवा पङ्क्तौ कीवर्ड् अन्वेष्टुम् उपयुञ्ज्महे ।  
 
| पेराग्राफ् अथवा पङ्क्तौ कीवर्ड् अन्वेष्टुम् उपयुञ्ज्महे ।  
वयं '' 'grep' '' विषयं जानाम ।  
+
वयं '''grep''' विषयं जानाम ।  
 
|-
 
|-
 
|01:11
 
|01:11
Line 61: Line 61:
 
|-
 
|-
 
|01:23
 
|01:23
| पेटर्न्स् इतीमानि '' 'grep' '' इतीदं, "स्टेण्डर्ड् इन्पुट्" मध्ये अन्वेषणं करोति ।  
+
| पेटर्न्स् इतीमानि '''grep''' इतीदं, "स्टेण्डर्ड् इन्पुट्" मध्ये अन्वेषणं करोति ।  
 
|-
 
|-
 
|01:30
 
|01:30
| '''grepdemo.txt''' इति डेमो सञ्चिकामुपयुज्याहं, '' grep'' विनियोगं विवरिष्यामि ।  
+
| '''grepdemo.txt''' इति डेमो सञ्चिकामुपयुज्याहं, ''' grep''' विनियोगं विवरिष्यामि ।  
 
|-
 
|-
 
|01:37
 
|01:37
Line 74: Line 74:
 
|-
 
|-
 
|01:44
 
|01:44
| प्रत्येकम् एण्ट्रि, 6 षट् फील्ड्स्(fields )युतमस्ति  : roll number, name, stream, marks, अपि च stipend amount.  
+
| प्रत्येकम् एण्ट्रि, 6 षट् फील्ड्स्(fields )युतमस्ति  : '''roll number, name, stream, marks''' अपि च '''stipend amount'''.  
  
 
|-
 
|-
Line 85: Line 85:
 
|-
 
|-
 
|02:00
 
|02:00
| यद्यस्माभिः , ''grep '' कमाण्ड्-द्वारा , '''computers''' stream मध्ये स्थिताः विद्यार्थिनः दृष्टव्याः चेत्  :  
+
| यद्यस्माभिः , '''grep ''' कमाण्ड्-द्वारा , '''computers''' stream मध्ये स्थिताः विद्यार्थिनः दृष्टव्याः चेत्  :  
  
 
|-
 
|-
Line 92: Line 92:
 
|-
 
|-
 
|02:10
 
|02:10
| तदर्थं की बोर्ड्-मध्ये '' 'Ctrl + Alt अपि च T' '' कीलकानि युगपन्नुदन्तु ।  
+
| तदर्थं की बोर्ड्-मध्ये '''Ctrl + Alt''' अपि च '''T''' कीलकानि युगपन्नुदन्तु ।  
 
|-
 
|-
 
|02:16
 
|02:16
| अधुना  '' 'Terminal' ''  मध्ये एवं टङ्कयन्तु :
+
| अधुना  '''Terminal'''  मध्ये एवं टङ्कयन्तु :
  
 
|-
 
|-
Line 117: Line 117:
 
|-
 
|-
 
|02:45
 
|02:45
| एवं किम्? '' 'Grep' '' द्वारा स्माल् '' 'c '' पेटर्न्-युतानि "computers"  अन्विष्टाः ।   
+
| एवं किम्? '''Grep''' द्वारा स्माल् '''c ''' पेटर्न्-युतानि "computers"  अन्विष्टाः ।   
  
 
|-
 
|-
Line 138: Line 138:
 
|-
 
|-
 
|03:25
 
|03:25
| दृष्टं यत् , '' 'grep' '' , निर्दिष्टाय पेटर्न् इत्यस्मै सादृश्ययुताः, सञ्चिकास्थाः पङ्क्तीः लिस्ट् कृताः ।  
+
| दृष्टं यत् , '''grep''' , निर्दिष्टाय पेटर्न् इत्यस्मै सादृश्ययुताः, सञ्चिकास्थाः पङ्क्तीः लिस्ट् कृताः ।  
 
|-
 
|-
 
|03:32
 
|03:32
Line 162: Line 162:
 
|-
 
|-
 
|04:11
 
|04:11
|’’’Enter’’’ नुदन्तु । सञ्चिकायां कण्टेण्ट् दृष्टुम् एवं टङ्कयन्तु : '''cat space notpass.txt '''
+
|'''Enter''' नुदन्तु । सञ्चिकायां कण्टेण्ट् दृष्टुम् एवं टङ्कयन्तु : '''cat space notpass.txt '''
  
 
|-
 
|-
 
|04:20
 
|04:20
| Enter नुदन्तु । फलितं दर्शितम् ।  
+
| '''Enter''' नुदन्तु । फलितं दर्शितम् ।  
  
 
|-
 
|-
 
|04:24
 
|04:24
| '''प्रोम्प्ट्''' मध्ये एवं टङ्कयन्तु  :
+
| प्रोम्प्ट् मध्ये एवं टङ्कयन्तु  :
  
 
|-
 
|-
 
|04:26
 
|04:26
|''grep space minus i space''' within double quotes '''fail''' after the double quotes space '''grepdemo.txt'''
+
|'''grep space minus i space''' within double quotes '''fail''' after the double quotes space '''grepdemo.txt'''
  
 
|-
 
|-
 
|04:37
 
|04:37
| अपि च Enter नुदन्तु । इदमन्यमस्ति ।
+
| अपि च '''Enter''' नुदन्तु । इदमन्यमस्ति ।
 
    
 
    
 
|-
 
|-
Line 197: Line 197:
 
|-
 
|-
 
|05:09
 
|05:09
|”’Enter”’ नुदन्तु ।
+
|'''Enter''' नुदन्तु ।
  
 
|-
 
|-
Line 225: Line 225:
 
|-
 
|-
 
|05:40
 
|05:40
|'''Ankit Saraf'''' इत्यस्य रेकोर्ड् दर्शितानि ।  
+
|'''Ankit Saraf''' इत्यस्य रेकोर्ड् दर्शितानि ।  
 
|-
 
|-
 
|05:44
 
|05:44
Line 240: Line 240:
 
|-
 
|-
 
|06:07
 
|06:07
| एकस्याः अधिकाः सञ्चिकाः सन्ति चेत्, काः सञ्चिकाः, इमानि पेटर्न्स् प्राप्तवत्यः, तासां सञ्चिकानां नामानि  '' 'grep' '' विलिखति ।  
+
| एकस्याः अधिकाः सञ्चिकाः सन्ति चेत्, काः सञ्चिकाः, इमानि पेटर्न्स् प्राप्तवत्यः, तासां सञ्चिकानां नामानि  '''grep''' विलिखति ।  
'' 'Grepdemo.txt' '' अपि च '' 'notpass.txt' ''.
+
'''Grepdemo.txt''' अपि च '''notpass.txt'''.
 
|-
 
|-
 
|06:18
 
|06:18
| इमानि '' 'notpass.txt' '' सञ्चिकायाः अपि चेमानि ''' 'grepdemo.txt' '' सञ्चिकायाः आगतानि रेकोर्ड्स् सन्ति ।  
+
| इमानि '''notpass.txt''' सञ्चिकायाः अपि चेमानि ''' grepdemo.txt''' सञ्चिकायाः आगतानि रेकोर्ड्स् सन्ति ।  
  
 
|-
 
|-
Line 255: Line 255:
 
|-
 
|-
 
|06:35
 
|06:35
| तदर्थं टङ्कयन्तु  : '''grep space minus c space'''within double quotes '''Fail'''  with a capital F after the quotes '''space grepdemo.txt'''
+
| तदर्थं टङ्कयन्तु  : '''grep space minus c space'''within double quotes '''Fail'''  with a capital '''F''' after the quotes '''space grepdemo.txt'''
  
 
|-
 
|-
Line 303: Line 303:
 
|-
 
|-
 
|07:50
 
|07:50
| अपि च count ज्ञातुम्, उदाहरणार्थम्, ''' grep -c “Fail” grepdemo.txt'' ' , च ज्ञातवन्तः ।  
+
| अपि च '''count''' ज्ञातुम्, उदाहरणार्थम्, ''' grep -c “Fail” grepdemo.txt'' ' , च ज्ञातवन्तः ।  
  
 
|-  
 
|-  
Line 335: Line 335:
 
|-
 
|-
 
|08:30
 
|08:30
| "Spoken Tutorial" प्रकल्पः, "टोक् टु ए टीचर्" प्रकल्पस्य भागः अस्ति..
+
| "Spoken Tutorial" प्रकल्पः, "टोक् टु ए टीचर्" प्रकल्पस्य भागः अस्ति.
 
|-
 
|-
 
|08:33
 
|08:33
Line 346: Line 346:
 
|-
 
|-
 
|08:45
 
|08:45
| पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः
+
| पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः  
 
|-
 
|-
 
|}
 
|}

Revision as of 10:19, 17 September 2019

Time Narration
00:01 grep कमाण्ड् विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:05 अस्मिन् पाठे वयम्, grep command विषयम्,
00:09 कैश्चन उदाहरणैः सह ज्ञास्यामः ।
00:11 पाठस्यास्य ध्वन्यङ्कनायाहम् ,
00:15 Ubuntu Linux OS 12.04 तमा आवृत्तिः,
00:20 GNU BASH 4.2.24 तमा आवृत्तिः अनयोरुपयोगं करोमि ।
00:24 कृपया अवधानं कुर्वन्तु  : पाठस्यास्य अभ्यासाय , GNU bash 4 चतुर्था आवृत्तिः तदधिका वा आवश्यकी ।
00:32 भवन्तः “Linux Terminal” इत्यस्योपयोगं जानीयुः ।
00:36 तत्सम्बद्धपाठार्थं अधस्तन लिङ्क् पश्यन्तु :

http://spoken-tutorial.org

00:41 वयमादौ regular expressions विषयं ज्ञास्यामः ।
00:45 रेग्युलार् एक्स्प्रेश्शन्, पेटर्न् संयोजनाय तन्त्राणि वर्तन्ते ।
00:50 एकस्यां पङ्क्तौ, पेराग्राफ् मध्ये अथवा सञ्चिकायां, पेटर्न्स् अन्वेष्टुम्  :
00:56 उदाहरणार्थं, वयं grep कमाण्ड् इतीदं, टेलिफोन् डैरेक्टरि मध्ये दूरवाणिसङ्ख्याम् अथवा,
01:02 पेराग्राफ् अथवा पङ्क्तौ कीवर्ड् अन्वेष्टुम् उपयुञ्ज्महे ।

वयं grep विषयं जानाम ।

01:11 द्वे अथवा तदधिकानि पेटर्न्स् इतीमानि : पङ्क्तौ, परिच्छेदे अथवा सञ्चिकायां grep अन्वेषणं करोति ।
01:17 सञ्चिकानाम अनुल्लिखितं चेत् अथवा अदृष्टं चेत्,
01:23 पेटर्न्स् इतीमानि grep इतीदं, "स्टेण्डर्ड् इन्पुट्" मध्ये अन्वेषणं करोति ।
01:30 grepdemo.txt इति डेमो सञ्चिकामुपयुज्याहं, grep विनियोगं विवरिष्यामि ।
01:37 सञ्चिकायाः कण्टेण्ट् पश्याम ।
01:40 इयं 13 एण्ट्रीस् (entries) प्राप्तवती सञ्चिका वर्तते ।
01:44 प्रत्येकम् एण्ट्रि, 6 षट् फील्ड्स्(fields )युतमस्ति  : roll number, name, stream, marks अपि च stipend amount.
01:52 इमानि फील्ड्स् (fields) बार्-द्वारा पृथक्कृतानि । इदं delimiter इति कथ्यते ।
01:56 'Grep' कथं कार्यं करोतीति पश्याम ।
02:00 यद्यस्माभिः , grep कमाण्ड्-द्वारा , computers stream मध्ये स्थिताः विद्यार्थिनः दृष्टव्याः चेत्  :
02:07 अस्माभिः terminal उद्घाटनीयम् ।
02:10 तदर्थं की बोर्ड्-मध्ये Ctrl + Alt अपि च T कीलकानि युगपन्नुदन्तु ।
02:16 अधुना Terminal मध्ये एवं टङ्कयन्तु :
02:18 grep space (within double quotes) computers after the double quotes space grepdemo .txt
02:27 Enter नुदन्तु । इदं computers स्ट्रीम्स् मध्ये-स्थितानि एण्ट्रीस् संयोजयति ।
02:33 अधुना मूलसञ्चिकास्थितेन फलितेन सह तुलनां कुर्वन्तु ।
02:37 टेक्स्ट् एडिटर् प्रति आगच्छामः ।
02:40 अत्र Zubin इत्ययं न संयोजितः ।
02:45 एवं किम्? Grep द्वारा स्माल् c पेटर्न्-युतानि "computers" अन्विष्टाः ।
02:52 परन्तु Zubin इत्यस्य “Computers” स्ट्रीम् पेटर्न् केपिटल् "c" वर्तते ।
02:57 पेटर्न्स् संयोजनमपि केस् सेन्सिटिव् वर्तते ।
03:00 इदं केस् सेन्सिटिव् कर्तुमस्माभिः grep विकल्पेन सह minus i (-i) विकल्पोऽपि उपयोक्तव्यः ।
03:06 टर्मिनल् गत्वा एवं टङ्कयामः :grep space (minus) i space (within double quotes) “computers” after the double quotes space grepdemo.txt
03:20 Enter नुदन्तु । अधुना सर्वाणि एण्ट्रीस् संयोजितानि ।
03:25 दृष्टं यत् , grep , निर्दिष्टाय पेटर्न् इत्यस्मै सादृश्ययुताः, सञ्चिकास्थाः पङ्क्तीः लिस्ट् कृताः ।
03:32 एतद्विरुद्धमप्यस्माभिः कर्तुं शक्यते ।
03:34 पेटर्न् द्वारा अप्राप्ताः पङ्क्तीः संयोजितुम्, "grep" कमाण्ड् उपयोक्तुमर्हति ।
03:40 तदर्थं minus v विकल्पोऽस्ति ।
03:43 यद्यस्माभिः, अनुत्तीर्णविद्यार्थिनाम् संयोजनमावश्यकञ्चेत्,
03:48 फलितमन्यस्यां सञ्चिकायां स्टोर्-कर्तुं शक्नुमः ।
03:52 तदर्थमेवं टङ्कयन्तु  : grep space minus iv space within double quotes pass after the double quotes space grepdemo.txt space greater than sign space notpass.txt
04:11 Enter नुदन्तु । सञ्चिकायां कण्टेण्ट् दृष्टुम् एवं टङ्कयन्तु : cat space notpass.txt
04:20 Enter नुदन्तु । फलितं दर्शितम् ।
04:24 प्रोम्प्ट् मध्ये एवं टङ्कयन्तु  :
04:26 grep space minus i space within double quotes fail after the double quotes space grepdemo.txt
04:37 अपि च Enter नुदन्तु । इदमन्यमस्ति ।
04:41 इदम् अनुत्तीर्णान् विद्यार्थिनः प्राप्तवदस्ति । किन्तु फलितम् अपूर्णमस्ति ।
04:46 लिस्ट्-कृतानि एण्ट्रीस्-युतानां सञ्चिकानां पङ्क्त्याः सङ्ख्यां दृष्टुं , minus n विकल्पः उपयुज्यते ।
04:54 प्रोम्प्ट् शुद्धं कुर्मः ।
04:58 अधुना टङ्कयन्तु  :grep space -in space within double quotes "fail" after the double quotes space grepdemo.txt.
05:09 Enter नुदन्तु ।
05:11 पङ्क्त्याः सङ्ख्या दर्शिता ।
05:15 अद्य पर्यन्तं एकपदयुतानि पेटर्न्स् दृष्टवन्तः ।
05:18 बहुपदयुतानि पेटर्न्स् अपि दृष्टवन्तः स्युः।
05:21 तदर्थं पेटर्न्स् कोट्स् अन्तः लेखनीयानि ।
05:24 टङ्कयन्तु  : grep space minus i spacewithin double quotes ankit space saraf after the double quotes space grepdemo.txt
05:38 Enter नुदन्तु ।
05:40 Ankit Saraf इत्यस्य रेकोर्ड् दर्शितानि ।
05:44 वयं पेटर्न्स् इतीमानि बह्वीषु सञ्चिकासु दृष्टुं शक्नुमः ।
05:48 तदर्थं टङ्कयन्तु  : grep space minus i space within double quotes fail after double quotes space grepdemo.txt space notpass.txt
06:03 Enter नुदन्तु । फलितं दर्शितम् ।
06:07 एकस्याः अधिकाः सञ्चिकाः सन्ति चेत्, काः सञ्चिकाः, इमानि पेटर्न्स् प्राप्तवत्यः, तासां सञ्चिकानां नामानि grep विलिखति ।

Grepdemo.txt अपि च notpass.txt.

06:18 इमानि notpass.txt सञ्चिकायाः अपि चेमानि grepdemo.txt सञ्चिकायाः आगतानि रेकोर्ड्स् सन्ति ।
06:26 अधुना अस्माभिः केवलं number of matches अथवा count विषयं ज्ञातव्यञ्चेत्,
06:31 वयं minus c विकल्पं प्राप्तवन्तः ।
06:35 तदर्थं टङ्कयन्तु  : grep space minus c spacewithin double quotes Fail with a capital F after the quotes space grepdemo.txt
06:48 Enter नुदन्तु ।
06:50 इदमस्माकं योग्यानां पङ्क्तीनां count यच्छति ।
06:55 अनेन वयं पाठस्यान्तमागतवन्तः ।
06:59 सङ्क्षेपेण  :
07:01 पाठेऽस्मिन् वयम्  :
07:03 एकां सञ्चिकां कण्टेण्ट् दृष्टुं, उदाहरणार्थं cat filename ,
07:07 निर्दिष्टस्य स्कीम् इत्यस्य वेल्यूस् लिस्ट् कर्तुम्, उदाहरणार्थम् grep “computers” grepdemo.txt.
07:14 केस् इत्येतेषाम् अलक्ष्याय, उदाहरणार्थम्, grep -i “computers” grepdemo.txt.
07:21 पेटर्न्स् इत्यस्य असंयुज्यमानाः पङ्क्तयः , उदाहरणार्थम् , grep -iv “pass” grepdemo.txt.
07:30 वेल्यूस् इत्येतैः सह लैन्-सङ्ख्यानां लिस्ट् कर्तुम्, उदाहरणार्थम्, grep -in “fail” grepdemo.txt.
07:38 फलितं अन्यस्यां सञ्चिकायां स्टोर् कर्तुम्, उदाहरणार्थम्, grep -iv “pass” grepdemo.txt > notpass.txt.
07:50 अपि च count' ज्ञातुम्, उदाहरणार्थम्, grep -c “Fail” grepdemo.txt ' , च ज्ञातवन्तः ।
07:57 एकं पाठनियोजनम् ,-E, + and ? सदृशानि कमाण्ड्स् जानातु ।
08:04 पर्चन्याम् विद्यमानं विडियो,
08:06 “spoken tutorial” प्रकल्पस्य सारं दर्शयति ।
08:10 उत्तमं बेण्ड्-विड्त् नास्ति चेत् तदवचित्य पश्यन्तु ।
08:14 “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य,
08:16 कार्यशालां चालयति ।
08:19 अन्तर्जालीय परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं ददाति ।
08:23 अधिकविवरणार्थम् अस्मभ्यं लिखन्तु  : contact@spoken-tutorial.org
08:30 "Spoken Tutorial" प्रकल्पः, "टोक् टु ए टीचर्" प्रकल्पस्य भागः अस्ति.
08:33 "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति ।
08:40 अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते  :

http://spoken-tutorial.org/NMEICT-Intro.

08:45 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः

Contributors and Content Editors

NaveenBhat, Sandhya.np14