Linux/C3/More-on-grep-command/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:02, 20 September 2019 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 More on grep इति विषयकस्य स्पोकन् ट्युटोरियल् विषये स्वागतम् ।
00:05 पाठेऽस्मिन् वयम्  :
00:07 grep commands विषये अधिकविवरणम्,
00:10 कैश्चन उदाहरणैः सह ज्ञास्यामः ।
00:13 पाठस्यास्य ध्वन्यङ्कनायाहम्,
00:16 Ubuntu Linux OS 12.04 तमा आवृत्तिः अपि च,
00:20 GNU BASH 4.2.24 तमा आवृत्तिः, अनयोरुपयोगं करोमि ।
00:24 कृपया अवधानं कुर्वन्तु ; पाठस्यास्य अभ्यासाय , GNU bash 4 (चतुर्था) आवृत्तिः अथवा तदधिका वा आवश्यकी ।
00:31 अपेक्षितं यत् :
00:33 भवन्तः तर्मिनल् उपयोगं तथा
00:36 'grep' विषयञ्च जानीयुः ।
00:39 तत्सम्बद्धपाठाय कृपया अधस्तन जालपुटं पश्यन्तु :

http://spoken-tutorial.org

00:45 अस्माभिः एकस्मात् अधिकानि पेटर्न्स् प्राप्तानि स्युः ।
00:49 तदर्थं वयम्, hyphen e (-e) विकल्पस्योपयोगं कुर्याम ।
00:53 तामेव सञ्चिकां 'grepdemo.txt' इतीदमुपयुञ्ज्महे ।
00:58 यदि अस्माभिः civil अथवा electronics मध्यस्थानि विवरणानि अन्वेष्टव्यानि, तर्हि
01:05 एवं टङ्कनीयम्  :
01:07 grep space hyphen e space within double quotes electronics after the quotes space hyphen e space in double quotes civil after the quotes space grepdemo.txt.
01:24 Enter नुदन्तु । फलितं दर्शितम् ।
01:28 यदि भवन्तः "choudhury" इति टैटल् युतान् जनान् दृष्टुमिच्छन्ति तर्हि  :
01:33 समस्या एषा अस्ति, नाना जनाः स्वनामानि नाना प्रकारेण कथयन्ति ।
01:38 अस्य को परिहारः?
01:42 एतादृशसन्दर्भेषु वयं, hyphen e विकल्पेन सह hyphen i अपि उपयोक्तुं शक्नुमः ।
01:48 एवं टङ्कयन्तु : grep space hyphen ie space within double quotes chaudhury after the quotes space hyphen ie space within double quotes chowdhari after the quotes space grepdemo.txt
02:12 Enter नुदन्तु ।
02:14 भवद्भ्यः फलितं दर्शितम् ।
02:16 परन्तु वयं नामानि बहुषु विधानेषु लिखितुं शक्नुमः ।
02:23 कति hyphen e विकल्पान् दातुं शक्नुमः वयम्?
02:26 सत्यम् । तदर्थमेकं उत्तमं विधानमावश्यकम् । तद्विधानं Regular expressions द्वारा वर्तते ।
02:33 टेक्ट्स् इत्येतेषां स्ट्रिङ्ग्स् सम्यग्योजयितुं regular expression सङ्क्षिप्तं तथा सम्यग् विधानं यच्छति ।
02:41 उदाहरणार्थम्  : निर्दिष्टानि अक्षराणि, पदानि अथवा टेक्स्ट्-पेटर्न्स् इतीमानि ।
02:47 नाना अक्षराणां regular expression इतीमानि भविष्यन्ति ।
02:52 तानि एकैकशः पश्याम । .
02:55 Character Class :
02:57 स्क्वेर्-ब्रेकेट् मध्ये अक्षराणां समूहम् अनन्यीकर्तुम् इदमस्माकम् अनुमतिं यच्छति ।
03:03 अस्मिन् गणे, एकैव अक्षरगणः मेलयति ।
03:08 तद्यथा - [abc] इदं "regular expression , a अथवा b अथवा c इत्यस्मै संयुज्यते इत्यर्थः ।
03:18 "chaudhury" इतीदं मेलयितुं, अस्माभिः प्रोम्प्ट् मध्ये एवं टङ्कनीयम्  :
03:23 grep space hyphen i space within double quotes ch opening square bracket ao closing square bracket opening square bracket uw closing square bracket dh opening square bracket ua closing square bracket r opening square bracket yi closing square bracket after the double quotes space grepdemo.txt
03:54 Enter नुदामः ।
03:56 फलितं दर्शितम् ।
03:59 इदं द्वे अधिके 'e' युताय "choudhuree" इत्यनेन सह न मेलयति ।
04:03 वयमेकां विशालव्याप्तिं सूचयितुमिच्छामः चेद्वयम् एवं लिखामः :
04:08 व्याप्तेः प्रथमाक्षरं डेश् अन्तिमाक्षरम् ।
04:13 यदि केवलम् अङ्कानि संयोजनीयानि तर्हि एवं विलिखेत् [0-9].
04:20 अस्मिन् गणे एकमक्षरगणस्य संयोजनं भविष्यति ।
04:24 asterisk चिह्नं , तस्य पूर्वतन अक्षरं (शून्यवारं) तदधिकवारं वा आगतमिति सूचयति ।
04:33 उदाहरणार्थम् ab asterisk इदं a, ab, abb, abbb इत्यादीन् मेलयितुं शक्यते ।
04:44 अतः, "Mira" नाम्नः विद्यार्थिनाम संयोजनाय,
04:48 अस्माभिरेवं टङ्कनीयम्  :
04:51 grep space hyphen i space within double quotes m opening square bracket ei closing square bracket asterisk r a a asterisk after the quotes space grepdemo.txt
05:12 Enter नुदन्तु ।
05:14 फलितं दर्शितम् ।
05:16 dot, regular expression इत्यस्य यत्किमपि अक्षराय युज्यते ।
05:21 यदि अस्माभिः, 4 (चत्वारि) अक्षरयुतानि अपि च 'M' इत्यनेन सह आरभमाणं किमपि पदम् अन्वेष्टव्यञ्चेत्,
05:29 वयमेवं टङ्कयामः  :
05:31 grep space within double quotes M... space after the quotes space grepdemo.txt
05:44 Enter नुदामः ।
05:46 फलितं दर्शितम् ।
05:48 अत्र, कोट्स् मध्यस्थं स्पेस् प्रधानं वर्तते । यतोऽहि 5 अथवा तदधिकाक्षरयुतानि पदानि इदं संयोजयति ।
05:56 एकस्मिन् वाक्ये अस्माकम् आवश्यकानि पेटर्न्स् कुत्र अन्वेष्टव्यानीति अस्माभिः ज्ञातव्यम् ।
06:01 इदं वाक्यस्यारम्भेऽपि भवितुमर्हति ।
06:04 तदर्थं वयं caret सिम्बोल् प्राप्तवन्तः स्मः ।
06:07 अधुना वयं , A अक्षरेणारभमाणानां roll number इत्येतेषां पेटर्न्स् प्राप्तुं इच्छामः चेत् ,
06:14 "Roll”, इदं सञ्चिकायाः प्रथमं field वर्तते इति ज्ञातम् ।
06:19 वयमेवं टैप् कुर्मः  : grep space within double quotes caret sign A after the quotes grepdemo.txt
06:29 Enter नुदामः ।
06:32 फलितं दर्शितम् ।
06:35 अतः सञ्चिकायाः अन्ते पेटर्न् संयोजितुं वयं dollar चिह्नस्योपयोगं कुर्मः ।
06:41 '7000' तः '8999' मध्यस्थानि stipends अन्वेष्टुम् एवं विलिखेत्  :
06:50 grep space within double quotes opening square bracket 78 closing square bracket ... dollar sign after the quotes space grepdemo.txt
07:06 Enter नुदामः ।
07:08 फलितं दर्शितम् ।
07:11 अनेन वयं पाठस्यान्तमागतवन्तः ।
07:13 सङ्क्षेपेण ,
07:16 पाठेऽस्मिन् वयम्  :
07:18 एकस्मादधिकानि पेटर्न्स् संयोजनम्,
07:20 नाना उच्छारणयुतानां पदानां परीक्षणम्,
07:24 अक्षरगणे asterisk चिह्नस्योपयोगम्,
07:28 dot उपयुज्य यत्किमपि अक्षरसंयोजनम्,
07:32 सञ्चिकायाः प्रारम्भे पेटर्न् संयोजनम् अपि च
07:35 सञ्चिकायाः अन्ते पेटर्न् संयोजनम् च ज्ञातवन्तः ।
07:40 एकं पाठनियोजनम् : 5 पञ्चवर्णदैर्घ्ययुतानां, Y वर्णेन आरभमाणानां, पेटर्न्स् लिस्ट् कुर्वन्तु ।
07:48 पर्चन्याम् विद्यमानं विडियो,
07:51 “spoken tutorial” प्रकल्पस्य सारं दर्शयति ।
07:54 उत्तमं बेण्ड्-विड्त् नास्ति चेत् तदवचित्य पश्यन्तु ।
07:59 “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य, कार्यशालां चालयति ।
08:05 अन्तर्जालीय परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं ददाति ।
08:08 अधिकविवरणार्थम् अस्मभ्यं लिखन्तु  : contact@spoken-tutorial.org
08:15 "Spoken Tutorial" प्रकल्पः, "टोक् टु ए टीचर्" प्रकल्पस्य भागः अस्ति.
08:20 "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति ।
08:26 अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते  : http://spoken-tutorial.org/NMEICT-Intro.
08:32 इदं स्क्रिप्ट् , Anirban तथा Sachin अनयोर्योगदानमस्ति ।
08:36 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14