Difference between revisions of "Linux/C2/Working-with-Linux-Process/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- |0:00 |Linux Processes इत्येभि: सह कार्यम् इत्यस्मिन् spoken tutorial मध्ये स…')
 
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
{| border=1
+
{| Border = 1
!Time
+
| '''Time'''
!Narration
+
|'''Narration'''
 +
 
 
|-
 
|-
|0:00
+
|00:00
 
|Linux Processes  इत्येभि: सह कार्यम् इत्यस्मिन्  spoken tutorial  मध्ये स्वागतम्
 
|Linux Processes  इत्येभि: सह कार्यम् इत्यस्मिन्  spoken tutorial  मध्ये स्वागतम्
 +
 
|-
 
|-
|0:05
+
|00:05
 
|अहं  Ubuntu 10.04. उपयुञ्जे  
 
|अहं  Ubuntu 10.04. उपयुञ्जे  
 +
 
|-
 
|-
|0:09
+
|00:09
 
|वयं चिन्तयाम: यत्  Linux  - प्रणाल्या: आरम्भम्  आदेशानां प्राथमिकसंकल्पनां च भवान् जानाति
 
|वयं चिन्तयाम: यत्  Linux  - प्रणाल्या: आरम्भम्  आदेशानां प्राथमिकसंकल्पनां च भवान् जानाति
 +
 
|-
 
|-
|0:16
+
|00:16
 
|यदि भवान् इच्छति तर्हि तत् अस्मिन् जालपुटे अन्यस्मिन्  spoken tutorial  मध्ये उपलभ्यम् अस्ति  http://spoken-tutorial.org/ http://spoken-tutorial.org.
 
|यदि भवान् इच्छति तर्हि तत् अस्मिन् जालपुटे अन्यस्मिन्  spoken tutorial  मध्ये उपलभ्यम् अस्ति  http://spoken-tutorial.org/ http://spoken-tutorial.org.
 +
 
|-
 
|-
|0:28
+
|00:28
 
|अपि च जानातु यत् linux  अक्षर-संवेद्यम् अस्तीति ,अस्मिन्  tutorial  मध्ये विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघ्वक्षरै: टङ्किता: सन्ति
 
|अपि च जानातु यत् linux  अक्षर-संवेद्यम् अस्तीति ,अस्मिन्  tutorial  मध्ये विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघ्वक्षरै: टङ्किता: सन्ति
 +
 
|-
 
|-
|0:38
+
|00:38
 
|प्रक्रिया इत्युक्ते किम् इति ज्ञापयितुम् अहं संक्षिप्तं स्पष्टीकरणं करोमि
 
|प्रक्रिया इत्युक्ते किम् इति ज्ञापयितुम् अहं संक्षिप्तं स्पष्टीकरणं करोमि
 +
 
|-
 
|-
|0:42
+
|00:42
 
|किञ्चन यत् चलत् भवति तन्नाम process.प्रक्रिया  
 
|किञ्चन यत् चलत् भवति तन्नाम process.प्रक्रिया  
 +
 
|-
 
|-
|0:46
+
|00:46
 
|किञ्चित् shell सञ्चलति अस्माकम् आदेशान् च स्वीकरोति इत्येका  प्रक्रिया अस्ति  
 
|किञ्चित् shell सञ्चलति अस्माकम् आदेशान् च स्वीकरोति इत्येका  प्रक्रिया अस्ति  
 +
 
|-
 
|-
|0:51
+
|00:51
 
|अस्माभि:  terminal  उपरि टङ्क्यमाना: आदेशा: सञ्चलन्ति इत्येका प्रक्रिया एव  
 
|अस्माभि:  terminal  उपरि टङ्क्यमाना: आदेशा: सञ्चलन्ति इत्येका प्रक्रिया एव  
 +
 
|-
 
|-
|0:56
+
|00:56
 
|चलच्चित्रे  भवद्भि: दृश्यमानम् इदं  tutorial  , इति अपि प्रक्रिया अस्ति  
 
|चलच्चित्रे  भवद्भि: दृश्यमानम् इदं  tutorial  , इति अपि प्रक्रिया अस्ति  
 +
 
|-
 
|-
|1:00
+
|01:00
 
|यस्मिन् गवेषके भवता spoken tutorial  जालपुटम् उद्घाटितमस्ति स: कार्यान्वित: गवेषक: अपि एका प्रक्रिया अस्ति
 
|यस्मिन् गवेषके भवता spoken tutorial  जालपुटम् उद्घाटितमस्ति स: कार्यान्वित: गवेषक: अपि एका प्रक्रिया अस्ति
 +
 
|-
 
|-
|1:05
+
|01:05
 
|Shell scripts सञ्चलन्ति इत्युक्ते एका प्रक्रिया एव भवति  
 
|Shell scripts सञ्चलन्ति इत्युक्ते एका प्रक्रिया एव भवति  
 +
 
|-
 
|-
|1:11
+
|01:11
 
|किञ्चन program  कार्यान्वितं भवति इत्युक्ते प्रक्रिया, इत्येवं वयं  प्रक्रियां व्याख्यातुं शक्नुम:
 
|किञ्चन program  कार्यान्वितं भवति इत्युक्ते प्रक्रिया, इत्येवं वयं  प्रक्रियां व्याख्यातुं शक्नुम:
 +
 
|-
 
|-
|1:17
+
|01:17
 
|प्रक्रिया: भृशम् अस्मत्-सदृशा: सन्ति , ते जायन्ते म्रियन्ते अपि , तेषां पालका: बालका: च भवन्ति  
 
|प्रक्रिया: भृशम् अस्मत्-सदृशा: सन्ति , ते जायन्ते म्रियन्ते अपि , तेषां पालका: बालका: च भवन्ति  
 +
 
|-
 
|-
|1:28
+
|01:28
 
|प्रथमं तावत्  shell-प्रक्रियाया: विषये पठेम
 
|प्रथमं तावत्  shell-प्रक्रियाया: विषये पठेम
 +
 
|-
 
|-
|1:31
+
|01:31
 
|प्रणाल्यां  login  कृते सत्येव Linux kernel  इत्यनेन  shell - प्रक्रिया आरभते  
 
|प्रणाल्यां  login  कृते सत्येव Linux kernel  इत्यनेन  shell - प्रक्रिया आरभते  
 +
 
|-
 
|-
|1:36
+
|01:36
 
|अस्मिन् स्तरे  एतावत् ज्ञानं पर्याप्तं भवेत् यत्    Linux kernel  इति  Linux प्रणाल्या: सारम् अस्ति  
 
|अस्मिन् स्तरे  एतावत् ज्ञानं पर्याप्तं भवेत् यत्    Linux kernel  इति  Linux प्रणाल्या: सारम् अस्ति  
 +
 
|-
 
|-
|1:43
+
|01:43
 
|अस्मिन् अतीव आवश्यकानि अङ्गानि सन्ति यै:  Linux  सञ्चाल्यते , shell  उपयोक्तृ -आदेशानां अन्या: सर्वा: प्रक्रिया: निर्माति उत्पादयति वा  
 
|अस्मिन् अतीव आवश्यकानि अङ्गानि सन्ति यै:  Linux  सञ्चाल्यते , shell  उपयोक्तृ -आदेशानां अन्या: सर्वा: प्रक्रिया: निर्माति उत्पादयति वा  
 +
 
|-
 
|-
|1:53
+
|01:53
 
|अथ  terminal. उद्घाटयाम:
 
|अथ  terminal. उद्घाटयाम:
 +
 
|-
 
|-
|1:57
+
|01:57
 
|वयं  terminal  उपरि आदेशस्य dollar - चिह्नाकारं संसूचकं द्रष्टुं शक्नुम:
 
|वयं  terminal  उपरि आदेशस्य dollar - चिह्नाकारं संसूचकं द्रष्टुं शक्नुम:
 +
 
|-
 
|-
|2:03
+
|02:03
 
|इदं  shell -प्रक्रियाया: कार्यम्  
 
|इदं  shell -प्रक्रियाया: कार्यम्  
 +
 
|-
 
|-
|2:07
+
|02:07
 
|अधुना कञ्चित् आदेशं टङ्कयाम: , चिन्तयतु ... “date” , enter  च नुदतु  
 
|अधुना कञ्चित् आदेशं टङ्कयाम: , चिन्तयतु ... “date” , enter  च नुदतु  
 +
 
|-
 
|-
|2:13
+
|02:13
 
|अस्मिन् कृते सति एव  shell -प्रक्रिया  date नाम्न: प्रक्रियाम् आरभेत  
 
|अस्मिन् कृते सति एव  shell -प्रक्रिया  date नाम्न: प्रक्रियाम् आरभेत  
 +
 
|-
 
|-
|2:18
+
|02:18
 
|अधुना , shell -प्रक्रिया date -प्रक्रियाम् उदपादयत् नाम वयं वक्तुं शक्नुम: यत्  shell -प्रक्रिया date -प्रक्रियाया: पिता अस्ति ,अपि च  date -प्रक्रिया shell -प्रक्रियाया: बालिका अस्ति   
 
|अधुना , shell -प्रक्रिया date -प्रक्रियाम् उदपादयत् नाम वयं वक्तुं शक्नुम: यत्  shell -प्रक्रिया date -प्रक्रियाया: पिता अस्ति ,अपि च  date -प्रक्रिया shell -प्रक्रियाया: बालिका अस्ति   
 +
 
|-
 
|-
|2:30
+
|02:30
 
|एकवारं date -प्रक्रियया प्रणाल्या: दिनाङ्क:  समय: च दर्शित:  चेत् तदनु  सा  म्रियेत  
 
|एकवारं date -प्रक्रियया प्रणाल्या: दिनाङ्क:  समय: च दर्शित:  चेत् तदनु  सा  म्रियेत  
 +
 
|-
 
|-
|2:40
+
|02:40
 
|किञ्चन shell  अन्यां shell - प्रक्रियाम् अपि जनयितुं शक्नोति , अन्यप्रक्रियाया: जननं ,प्रक्रियाया: निर्माणं वा इत्येषा प्रक्रिया  spawning इति  उच्यते   
 
|किञ्चन shell  अन्यां shell - प्रक्रियाम् अपि जनयितुं शक्नोति , अन्यप्रक्रियाया: जननं ,प्रक्रियाया: निर्माणं वा इत्येषा प्रक्रिया  spawning इति  उच्यते   
 +
 
|-
 
|-
|2:50
+
|02:50
 
|अन्यां shell - प्रक्रियां जनयितुं ,केवलं  terminal  इत्यत्र गच्छतु , टङ्कयतु  च  “sh”  , enter. नुदतु  
 
|अन्यां shell - प्रक्रियां जनयितुं ,केवलं  terminal  इत्यत्र गच्छतु , टङ्कयतु  च  “sh”  , enter. नुदतु  
 +
 
|-
 
|-
|3:00
+
|03:00
 
|वयं  terminal  इत्यत्र आविर्भवत् नूतनं संसूचकं पश्येम , अधुना अस्माकं मूलं shell ..यस्य नाम shell 1  इति भवतु , येन shell  इत्यस्य इतोऽपि एक: बालक: जनित: ,तं वयं shell 2 इति वदाम:
 
|वयं  terminal  इत्यत्र आविर्भवत् नूतनं संसूचकं पश्येम , अधुना अस्माकं मूलं shell ..यस्य नाम shell 1  इति भवतु , येन shell  इत्यस्य इतोऽपि एक: बालक: जनित: ,तं वयं shell 2 इति वदाम:
 +
 
|-
 
|-
|3:13
+
|03:13
 
|अधुना भवान् आदेशस्य नूतन-संसूचके आदेशं सञ्चालयितुं शक्नोति , अथ अस्मिन् नूतन-संसूचके  ls  आदेशं सञ्चालयाम:
 
|अधुना भवान् आदेशस्य नूतन-संसूचके आदेशं सञ्चालयितुं शक्नोति , अथ अस्मिन् नूतन-संसूचके  ls  आदेशं सञ्चालयाम:
 +
 
|-
 
|-
|3:20
+
|03:20
 
|अधुना संसूचके टङ्कयतु  “ls”  enter  नुदतु च, वयं सञ्चिकानां संधारिकाणां च आवलिं द्रष्टुं शक्नुम:
 
|अधुना संसूचके टङ्कयतु  “ls”  enter  नुदतु च, वयं सञ्चिकानां संधारिकाणां च आवलिं द्रष्टुं शक्नुम:
 +
 
|-
 
|-
|3:32
+
|03:32
 
|अधुना ls  नाम्ना नूतना प्रक्रिया निर्मिता  
 
|अधुना ls  नाम्ना नूतना प्रक्रिया निर्मिता  
 +
 
|-
 
|-
|3:35
+
|03:35
 
|अत्र  ls  इत्यस्य पिता  shell 2  इत्यस्ति ,अपि च shell 1 इति  ls  इत्यस्य पितामह: अस्ति , shell 2  इत्यस्य  ls  इति बालक: अस्ति ,shell 2 , shell1  इत्यस्य बालक: अस्ति  
 
|अत्र  ls  इत्यस्य पिता  shell 2  इत्यस्ति ,अपि च shell 1 इति  ls  इत्यस्य पितामह: अस्ति , shell 2  इत्यस्य  ls  इति बालक: अस्ति ,shell 2 , shell1  इत्यस्य बालक: अस्ति  
 +
 
|-
 
|-
|3:56
+
|03:56
 
|shell 2  मारयितुं  नूतन-संसूचके टङ्कयतु  “exit”  , enter नुदतु च  
 
|shell 2  मारयितुं  नूतन-संसूचके टङ्कयतु  “exit”  , enter नुदतु च  
 +
 
|-
 
|-
|4:04
+
|04:04
 
|अनेन  shell 2  हतं भवेत्, अपि च वयं आदेशस्य मूल-संसूचके पुन: भविष्याम:
 
|अनेन  shell 2  हतं भवेत्, अपि च वयं आदेशस्य मूल-संसूचके पुन: भविष्याम:
 +
 
|-
 
|-
|4:12
+
|04:12
 
|प्रक्रिया वयं च इति अनयो: सादृश्यं मनसि धृत्वा एव , वयं ज्ञातुं शक्नुम: यत् अस्मासु प्रत्येकस्य केचन धर्मा: भवन्ति ये अस्मान् अभिज्ञापयन्ति, ते विशेषा: अस्माकं नाम ,पितृ-नाम, जन्म-दिनाङ्क: , PAN card- क्रमाङ्क: इत्येते भवितुम् अर्हन्ति   
 
|प्रक्रिया वयं च इति अनयो: सादृश्यं मनसि धृत्वा एव , वयं ज्ञातुं शक्नुम: यत् अस्मासु प्रत्येकस्य केचन धर्मा: भवन्ति ये अस्मान् अभिज्ञापयन्ति, ते विशेषा: अस्माकं नाम ,पितृ-नाम, जन्म-दिनाङ्क: , PAN card- क्रमाङ्क: इत्येते भवितुम् अर्हन्ति   
 +
 
|-
 
|-
|4:26
+
|04:26
 
|तथैव प्रक्रियाणाम् अपि विशेषा: भवन्ति यथा  PID(Process ID), PPID(Parent Process ID), Start time, इत्यादय:
 
|तथैव प्रक्रियाणाम् अपि विशेषा: भवन्ति यथा  PID(Process ID), PPID(Parent Process ID), Start time, इत्यादय:
 +
 
|-
 
|-
|4:38
+
|04:38
 
|एषु बहव: धर्मा: kernel  इत्यनेन process  -सारण्याम् अनुरक्षिता: भवन्ति  
 
|एषु बहव: धर्मा: kernel  इत्यनेन process  -सारण्याम् अनुरक्षिता: भवन्ति  
 +
 
|-
 
|-
|4:43
+
|04:43
 
|एकमात्रं पूर्णाङ्कमूल्यं PID  इत्युच्यते अनेन  च प्रत्येकं प्रक्रिया स्पष्टं  अभिज्ञाप्यते, यदा प्रक्रिया जनिता भवति तदैव  kernel  इत्यनेन  PID  विधीयते  
 
|एकमात्रं पूर्णाङ्कमूल्यं PID  इत्युच्यते अनेन  च प्रत्येकं प्रक्रिया स्पष्टं  अभिज्ञाप्यते, यदा प्रक्रिया जनिता भवति तदैव  kernel  इत्यनेन  PID  विधीयते  
 +
 
|-
 
|-
|4:51
+
|04:51
 
|पितृ-प्रक्रियाया:  PID  नूतन-प्रक्रियां जनयति , चिन्तयतु , P1 , इति P1 प्रक्रियाया:  PPID  इति उच्यते   
 
|पितृ-प्रक्रियाया:  PID  नूतन-प्रक्रियां जनयति , चिन्तयतु , P1 , इति P1 प्रक्रियाया:  PPID  इति उच्यते   
 +
 
|-
 
|-
|5:00
+
|05:00
 
|विद्यमानस्य  shell  इत्यस्य  PID  द्रष्टुं संसूचके टङ्कयतु  “echo space dollar dollar”  , enter  नुदतु  
 
|विद्यमानस्य  shell  इत्यस्य  PID  द्रष्टुं संसूचके टङ्कयतु  “echo space dollar dollar”  , enter  नुदतु  
 +
 
|-
 
|-
|5:11
+
|05:11
 
|एक: क्रमाङ्क  दर्श्येत, स एव  विद्यमानस्य  shell  इत्यस्य  PID  स्यात्  
 
|एक: क्रमाङ्क  दर्श्येत, स एव  विद्यमानस्य  shell  इत्यस्य  PID  स्यात्  
 +
 
|-
 
|-
|5:23
+
|05:23
 
|प्रक्रियाणां विषये चर्चासमये वयं बहुवारं  ps  इति एकम् आदेशम् उपयुञ्ज्महे   
 
|प्रक्रियाणां विषये चर्चासमये वयं बहुवारं  ps  इति एकम् आदेशम् उपयुञ्ज्महे   
 +
 
|-
 
|-
|5:29
+
|05:29
 
|ps , process status  वा इति एक: आदेश: अस्ति  य:  प्रणाल्यां सञ्चाल्यमाना: प्रक्रिया: दर्शयति  
 
|ps , process status  वा इति एक: आदेश: अस्ति  य:  प्रणाल्यां सञ्चाल्यमाना: प्रक्रिया: दर्शयति  
 +
 
|-
 
|-
|5:34
+
|05:34
 
|अथ यदि वयम् एनम् आदेशं कमपि पर्यायं विना सञ्चालयाम: तर्हि किं भवति इति पश्याम:  
 
|अथ यदि वयम् एनम् आदेशं कमपि पर्यायं विना सञ्चालयाम: तर्हि किं भवति इति पश्याम:  
 +
 
|-
 
|-
|5:40
+
|05:40
 
|अधुना संसूचके टङ्कयतु  “ps”  ,  enter  नुदतु च  
 
|अधुना संसूचके टङ्कयतु  “ps”  ,  enter  नुदतु च  
 +
 
|-
 
|-
|5:47
+
|05:47
 
|इत्थं वयं सामान्यत:  program सञ्चालयता उपयोक्तु: स्वामित्वे विद्यमानानां  सर्वासां प्रक्रियाणाम् आवलिं पश्येम  .
 
|इत्थं वयं सामान्यत:  program सञ्चालयता उपयोक्तु: स्वामित्वे विद्यमानानां  सर्वासां प्रक्रियाणाम् आवलिं पश्येम  .
 +
 
|-
 
|-
|5:54
+
|05:54
 
|CMD  इति शीर्षकस्य अध: भवान् प्रक्रियाया: नाम द्रष्टुं शक्नोति  
 
|CMD  इति शीर्षकस्य अध: भवान् प्रक्रियाया: नाम द्रष्टुं शक्नोति  
 +
 
|-
 
|-
|5:58
+
|05:58
 
|एतत् विहाय भवान् द्रष्टुं शक्नोति  PID, TTY , अथवा  console यत्र प्रक्रिया सञ्चलन्ती अस्ति  
 
|एतत् विहाय भवान् द्रष्टुं शक्नोति  PID, TTY , अथवा  console यत्र प्रक्रिया सञ्चलन्ती अस्ति  
 +
 
|-
 
|-
|6:06
+
|06:06
 
|यदा प्रक्रिया आरब्धा तदा आरभ्य  एतत्  TIME  इत्युक्ते  total processor time  उपयुज्यमानम् अस्ति  
 
|यदा प्रक्रिया आरब्धा तदा आरभ्य  एतत्  TIME  इत्युक्ते  total processor time  उपयुज्यमानम् अस्ति  
 +
 
|-
 
|-
|6:12
+
|06:12
 
|मम यन्त्रे  इदं प्रक्रियाद्वयं दर्शयति  
 
|मम यन्त्रे  इदं प्रक्रियाद्वयं दर्शयति  
 +
 
|-
 
|-
|6:16
+
|06:16
 
|एका अस्ति bash, नाम  shell -प्रक्रिया यां वयम् उपयुञ्जाना: स्म:, अन्या अस्ति  सैव  ps  प्रक्रिया !
 
|एका अस्ति bash, नाम  shell -प्रक्रिया यां वयम् उपयुञ्जाना: स्म:, अन्या अस्ति  सैव  ps  प्रक्रिया !
 +
 
|-
 
|-
|6:25
+
|06:25
 
|अन्यत् एकं अत्र  ध्यातव्यं यत्  shell  - प्रक्रियाया:  PID  , echo space dollar dollar  इत्यनेन आदेशात् दर्शितेन  PID  इत्यनेन  समानं भवति  
 
|अन्यत् एकं अत्र  ध्यातव्यं यत्  shell  - प्रक्रियाया:  PID  , echo space dollar dollar  इत्यनेन आदेशात् दर्शितेन  PID  इत्यनेन  समानं भवति  
 +
 
|-
 
|-
|6:35
+
|06:35
 
|यदि वयं  subshell  जनयाम: तर्हि पश्याम: किं भवति इति , terminal  इत्यत्र टङ्कयतु  “sh” , enter  नुदतु च  
 
|यदि वयं  subshell  जनयाम: तर्हि पश्याम: किं भवति इति , terminal  इत्यत्र टङ्कयतु  “sh” , enter  नुदतु च  
 +
 
|-
 
|-
|6:42
+
|06:42
 
|अधुना नूतन-पङ्क्तौ आविर्भवति नूतने संसूचके  टङ्कयतु  “ps”  enter  नुदतु च  
 
|अधुना नूतन-पङ्क्तौ आविर्भवति नूतने संसूचके  टङ्कयतु  “ps”  enter  नुदतु च  
 +
 
|-
 
|-
|6:51
+
|06:51
 
|अधुना अस्याम् आवल्यां प्रक्रियात्रयं पश्याम: , तत्र  sh  इति इतोऽपि एका प्रक्रिया संयोजिता  
 
|अधुना अस्याम् आवल्यां प्रक्रियात्रयं पश्याम: , तत्र  sh  इति इतोऽपि एका प्रक्रिया संयोजिता  
 +
 
|-
 
|-
|6:57
+
|06:57
 
|अत्र पुन: जानातु यत्  bash  प्रक्रियाया: PID  समानमेव भवति यथा पूर्वं दृष्टम्
 
|अत्र पुन: जानातु यत्  bash  प्रक्रियाया: PID  समानमेव भवति यथा पूर्वं दृष्टम्
 +
 
|-
 
|-
|7:05
+
|07:05
 
|ps  इत्यस्य बहव: पर्याया: सन्ति यान् वयम् इदानीं पश्याम: , प्रथम: पर्याय: यं वयं पश्याम: स:  आवलीबद्ध-प्रक्रियाणां कृते बहून् धर्मान् दर्शयति  
 
|ps  इत्यस्य बहव: पर्याया: सन्ति यान् वयम् इदानीं पश्याम: , प्रथम: पर्याय: यं वयं पश्याम: स:  आवलीबद्ध-प्रक्रियाणां कृते बहून् धर्मान् दर्शयति  
 +
 
|-
 
|-
|7:13
+
|07:13
 
|अधुना संसूचके टङ्कयतु  “ps space minus f” , enter  नुदतु च , अनेन पुन: प्रक्रियात्रयं दृश्येत यथा पूर्वम्
 
|अधुना संसूचके टङ्कयतु  “ps space minus f” , enter  नुदतु च , अनेन पुन: प्रक्रियात्रयं दृश्येत यथा पूर्वम्
 +
 
|-
 
|-
|7:28
+
|07:28
 
|Bash, sh  -f  च  
 
|Bash, sh  -f  च  
 +
 
|-
 
|-
|7:31
+
|07:31
 
|अत्र भेद: नाम  इदानीं केवलं अधिका: धर्मा: सूचीबद्धा:
 
|अत्र भेद: नाम  इदानीं केवलं अधिका: धर्मा: सूचीबद्धा:
 +
 
|-
 
|-
|7:36
+
|07:36
 
|UID उपयोक्तृ-नाम , (user name )ददाति  य: प्रक्रियाम् आरभत  तथैव  इदं  PPID अपि दर्शयति यत् पितृ-प्रक्रियाया: PID  अस्ति येन च प्रक्रिया निर्मिता अस्ति
 
|UID उपयोक्तृ-नाम , (user name )ददाति  य: प्रक्रियाम् आरभत  तथैव  इदं  PPID अपि दर्शयति यत् पितृ-प्रक्रियाया: PID  अस्ति येन च प्रक्रिया निर्मिता अस्ति
 +
 
|-
 
|-
|7:47
+
|07:47
 
|यथा.. पश्यतु .. bash  प्रक्रिया  sh प्रक्रियाया: पिता अस्ति , अत:  bash  इत्यस्य  PID ,  sh प्रक्रियाया: PPID  इत्यनेन समानं भवति  
 
|यथा.. पश्यतु .. bash  प्रक्रिया  sh प्रक्रियाया: पिता अस्ति , अत:  bash  इत्यस्य  PID ,  sh प्रक्रियाया: PPID  इत्यनेन समानं भवति  
 +
 
|-
 
|-
|8:00
+
|08:00
 
|तथैव  sh प्रक्रिया , ps प्रक्रियाया: पिता अस्ति ,अत:  sh प्रक्रियाया: PID , ps -f  प्रक्रियाया: PPID  इत्यनेन समानं भवति   
 
|तथैव  sh प्रक्रिया , ps प्रक्रियाया: पिता अस्ति ,अत:  sh प्रक्रियाया: PID , ps -f  प्रक्रियाया: PPID  इत्यनेन समानं भवति   
 +
 
|-
 
|-
|8:17
+
|08:17
 
|C  इत्यक्षरं  processor utilization द्योतयति ,साम्प्रतम् इदं प्रक्रियाया: कालवधौ उपयुज्यमानस्य  processor  इत्यस्य  प्रतिशतं प्रयोगस्य पूर्णाङ्क-मूल्यम् अस्ति  
 
|C  इत्यक्षरं  processor utilization द्योतयति ,साम्प्रतम् इदं प्रक्रियाया: कालवधौ उपयुज्यमानस्य  processor  इत्यस्य  प्रतिशतं प्रयोगस्य पूर्णाङ्क-मूल्यम् अस्ति  
 +
 
|-
 
|-
|8:26
+
|08:26
 
|अस्मिन् सन्दर्भे  इदं शून्यत्वेन दर्शितं भवेत् यतो हि अत्र प्रयोग: न्यून: अस्ति  
 
|अस्मिन् सन्दर्भे  इदं शून्यत्वेन दर्शितं भवेत् यतो हि अत्र प्रयोग: न्यून: अस्ति  
 +
 
|-
 
|-
|8:32
+
|08:32
 
|STIME  क्षेत्रं  प्रक्रियाया: आरम्भ-समयं वदति ,अवशिष्टम् अस्माभि: ps इत्यस्य सञ्चालनसमये आदावेव दृष्टम् अस्ति  
 
|STIME  क्षेत्रं  प्रक्रियाया: आरम्भ-समयं वदति ,अवशिष्टम् अस्माभि: ps इत्यस्य सञ्चालनसमये आदावेव दृष्टम् अस्ति  
 +
 
|-
 
|-
|8:42
+
|08:42
 
|प्रक्रियाया: प्रकार-द्वयं भवति , प्रथमा उपयोक्तृ-प्रक्रिया ,सा उपयोक्तृभि: आरभ्यते  
 
|प्रक्रियाया: प्रकार-द्वयं भवति , प्रथमा उपयोक्तृ-प्रक्रिया ,सा उपयोक्तृभि: आरभ्यते  
 +
 
|-
 
|-
|8:49
+
|08:49
 
|यथा  'ps'  अथवा  तन्निमित्तं  terminal  इत्यत्र अस्माभि: सञ्चाल्यमाना: बहव: आदेशा:
 
|यथा  'ps'  अथवा  तन्निमित्तं  terminal  इत्यत्र अस्माभि: सञ्चाल्यमाना: बहव: आदेशा:
 +
 
|-
 
|-
|8:54
+
|08:54
 
|अन्या अस्ति प्रणाली-प्रक्रिया, इमा: प्रक्रिया: प्राय:  प्रणाली-आरम्भ-समये  ser login. समये वा प्रणाल्या आरभ्यन्ते  
 
|अन्या अस्ति प्रणाली-प्रक्रिया, इमा: प्रक्रिया: प्राय:  प्रणाली-आरम्भ-समये  ser login. समये वा प्रणाल्या आरभ्यन्ते  
 +
 
|-
 
|-
|9:05
+
|09:05
 
|प्रणाली-प्रक्रियाया: उदाहरणं bash. इति  भवितुम् अर्हति   
 
|प्रणाली-प्रक्रियाया: उदाहरणं bash. इति  भवितुम् अर्हति   
 +
 
|-
 
|-
|9:09
+
|09:09
 
|कदाचित् अस्माभि: सर्वा: प्रक्रिया: द्रष्टव्या: भवन्ति  - यथा प्रणाली-प्रक्रिया उपयोक्तृ-प्रक्रिया  चापि   
 
|कदाचित् अस्माभि: सर्वा: प्रक्रिया: द्रष्टव्या: भवन्ति  - यथा प्रणाली-प्रक्रिया उपयोक्तृ-प्रक्रिया  चापि   
 +
 
|-
 
|-
|9:17
+
|09:17
 
|तत: वयं  minus e  , minus capital A  इति वा  पर्यायम् प्रयुञ्ज्महे  
 
|तत: वयं  minus e  , minus capital A  इति वा  पर्यायम् प्रयुञ्ज्महे  
 +
 
|-
 
|-
|9:23
+
|09:23
 
|terminal  इत्यत्र गच्छतु संसूचके टङ्कयतु च  “ps space minus e” enter. नुदतु च  
 
|terminal  इत्यत्र गच्छतु संसूचके टङ्कयतु च  “ps space minus e” enter. नुदतु च  
 +
 
|-
 
|-
|9:32
+
|09:32
 
|वयं प्रक्रियाणां दीर्घाम् आवलीं द्रष्टुं शक्नुम:
 
|वयं प्रक्रियाणां दीर्घाम् आवलीं द्रष्टुं शक्नुम:
 +
 
|-
 
|-
|9:35
+
|09:35
 
|अनेकानि पर्णानि युगपत् द्रष्टुं  संसूचके टङ्कयतु   
 
|अनेकानि पर्णानि युगपत् द्रष्टुं  संसूचके टङ्कयतु   
 +
 
|-
 
|-
|9:40
+
|09:40
 
|“ps space minus e space vertical bar space more”  enter. नुदतु च  
 
|“ps space minus e space vertical bar space more”  enter. नुदतु च  
 +
 
|-
 
|-
|9:52
+
|09:52
 
|अस्माभि: यथा पूर्वं दृष्टं यत् बहूनां  प्रक्रियाणाम् आवली एकस्मिन्नेव गवाक्षे मातुं more  कारणीभूतं भवति  
 
|अस्माभि: यथा पूर्वं दृष्टं यत् बहूनां  प्रक्रियाणाम् आवली एकस्मिन्नेव गवाक्षे मातुं more  कारणीभूतं भवति  
 +
 
|-
 
|-
|9:58
+
|09:58
 
|यदा  enter  नुदाम: तदा वयं प्रक्रियाणाम् आवलीं द्रष्टुं शक्नुम:
 
|यदा  enter  नुदाम: तदा वयं प्रक्रियाणाम् आवलीं द्रष्टुं शक्नुम:
 +
 
|-
 
|-
 
|10:03
 
|10:03
 
|अस्याम् आवल्यां प्रथमा प्रक्रिया आकर्षिका अस्ति , एषा init  प्रक्रिया इति उच्यते  
 
|अस्याम् आवल्यां प्रथमा प्रक्रिया आकर्षिका अस्ति , एषा init  प्रक्रिया इति उच्यते  
 +
 
|-
 
|-
 
|10:09
 
|10:09
 
|अस्या: एव प्रक्रियाया: बहुश:  अन्या: सर्वा: प्रक्रिया: उत्पद्यन्ते   
 
|अस्या: एव प्रक्रियाया: बहुश:  अन्या: सर्वा: प्रक्रिया: उत्पद्यन्ते   
 +
 
|-
 
|-
 
|10:12
 
|10:12
 
|अस्या:  1.  इति  PID  भवति  
 
|अस्या:  1.  इति  PID  भवति  
 +
 
|-
 
|-
 
|10:16
 
|10:16
 
|संसूचके पुन: आगन्तुं  q  नुदतु  
 
|संसूचके पुन: आगन्तुं  q  नुदतु  
 +
 
|-
 
|-
 
|10:24
 
|10:24
 
|इत्थम् अस्मिन् पाठे वयं प्रक्रियां ,  shell  -प्रक्रियां , प्रक्रियाया: निर्मितिं  , तत्-विशेषान् , तत् - प्रकारान्  च पठितवन्त:
 
|इत्थम् अस्मिन् पाठे वयं प्रक्रियां ,  shell  -प्रक्रियां , प्रक्रियाया: निर्मितिं  , तत्-विशेषान् , तत् - प्रकारान्  च पठितवन्त:
 +
 
|-
 
|-
 
|10:37
 
|10:37
 
|वयं  ps  आदेशस्य उपयोगम् अपि पठितवन्त: , अत्र अस्माकं पाठ: समाप्यते  
 
|वयं  ps  आदेशस्य उपयोगम् अपि पठितवन्त: , अत्र अस्माकं पाठ: समाप्यते  
 +
 
|-
 
|-
 
|10:45
 
|10:45
 
|Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:,असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
 
|Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:,असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
 +
 
|-
 
|-
 
|10:55
 
|10:55
 
|अस्य अधिकज्ञानम् http://spoken-tutorial.org/NMEICT-Intro. (spoken hyphen tutorial dot.org slash NMEICT hyphen Intro)  इत्यत्र उपलभ्यते
 
|अस्य अधिकज्ञानम् http://spoken-tutorial.org/NMEICT-Intro. (spoken hyphen tutorial dot.org slash NMEICT hyphen Intro)  इत्यत्र उपलभ्यते
 
  
 
|-
 
|-
 
|11:07
 
|11:07
 
|एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते  भवत:,संपर्कार्थं धन्यवादा:
 
|एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते  भवत:,संपर्कार्थं धन्यवादा:
 
 
|}
 
|}

Latest revision as of 11:27, 30 March 2017

Time Narration
00:00 Linux Processes इत्येभि: सह कार्यम् इत्यस्मिन् spoken tutorial मध्ये स्वागतम्
00:05 अहं Ubuntu 10.04. उपयुञ्जे
00:09 वयं चिन्तयाम: यत् Linux - प्रणाल्या: आरम्भम् आदेशानां प्राथमिकसंकल्पनां च भवान् जानाति
00:16 यदि भवान् इच्छति तर्हि तत् अस्मिन् जालपुटे अन्यस्मिन् spoken tutorial मध्ये उपलभ्यम् अस्ति http://spoken-tutorial.org/ http://spoken-tutorial.org.
00:28 अपि च जानातु यत् linux अक्षर-संवेद्यम् अस्तीति ,अस्मिन् tutorial मध्ये विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघ्वक्षरै: टङ्किता: सन्ति
00:38 प्रक्रिया इत्युक्ते किम् इति ज्ञापयितुम् अहं संक्षिप्तं स्पष्टीकरणं करोमि
00:42 किञ्चन यत् चलत् भवति तन्नाम process.प्रक्रिया
00:46 किञ्चित् shell सञ्चलति अस्माकम् आदेशान् च स्वीकरोति इत्येका प्रक्रिया अस्ति
00:51 अस्माभि: terminal उपरि टङ्क्यमाना: आदेशा: सञ्चलन्ति इत्येका प्रक्रिया एव
00:56 चलच्चित्रे भवद्भि: दृश्यमानम् इदं tutorial , इति अपि प्रक्रिया अस्ति
01:00 यस्मिन् गवेषके भवता spoken tutorial जालपुटम् उद्घाटितमस्ति स: कार्यान्वित: गवेषक: अपि एका प्रक्रिया अस्ति
01:05 Shell scripts सञ्चलन्ति इत्युक्ते एका प्रक्रिया एव भवति
01:11 किञ्चन program कार्यान्वितं भवति इत्युक्ते प्रक्रिया, इत्येवं वयं प्रक्रियां व्याख्यातुं शक्नुम:
01:17 प्रक्रिया: भृशम् अस्मत्-सदृशा: सन्ति , ते जायन्ते म्रियन्ते अपि , तेषां पालका: बालका: च भवन्ति
01:28 प्रथमं तावत् shell-प्रक्रियाया: विषये पठेम
01:31 प्रणाल्यां login कृते सत्येव Linux kernel इत्यनेन shell - प्रक्रिया आरभते
01:36 अस्मिन् स्तरे एतावत् ज्ञानं पर्याप्तं भवेत् यत् Linux kernel इति Linux प्रणाल्या: सारम् अस्ति
01:43 अस्मिन् अतीव आवश्यकानि अङ्गानि सन्ति यै: Linux सञ्चाल्यते , shell उपयोक्तृ -आदेशानां अन्या: सर्वा: प्रक्रिया: निर्माति उत्पादयति वा
01:53 अथ terminal. उद्घाटयाम:
01:57 वयं terminal उपरि आदेशस्य dollar - चिह्नाकारं संसूचकं द्रष्टुं शक्नुम:
02:03 इदं shell -प्रक्रियाया: कार्यम्
02:07 अधुना कञ्चित् आदेशं टङ्कयाम: , चिन्तयतु ... “date” , enter च नुदतु
02:13 अस्मिन् कृते सति एव shell -प्रक्रिया date नाम्न: प्रक्रियाम् आरभेत
02:18 अधुना , shell -प्रक्रिया date -प्रक्रियाम् उदपादयत् नाम वयं वक्तुं शक्नुम: यत् shell -प्रक्रिया date -प्रक्रियाया: पिता अस्ति ,अपि च date -प्रक्रिया shell -प्रक्रियाया: बालिका अस्ति
02:30 एकवारं date -प्रक्रियया प्रणाल्या: दिनाङ्क: समय: च दर्शित: चेत् तदनु सा म्रियेत
02:40 किञ्चन shell अन्यां shell - प्रक्रियाम् अपि जनयितुं शक्नोति , अन्यप्रक्रियाया: जननं ,प्रक्रियाया: निर्माणं वा इत्येषा प्रक्रिया spawning इति उच्यते
02:50 अन्यां shell - प्रक्रियां जनयितुं ,केवलं terminal इत्यत्र गच्छतु , टङ्कयतु च “sh” , enter. नुदतु
03:00 वयं terminal इत्यत्र आविर्भवत् नूतनं संसूचकं पश्येम , अधुना अस्माकं मूलं shell ..यस्य नाम shell 1 इति भवतु , येन shell इत्यस्य इतोऽपि एक: बालक: जनित: ,तं वयं shell 2 इति वदाम:
03:13 अधुना भवान् आदेशस्य नूतन-संसूचके आदेशं सञ्चालयितुं शक्नोति , अथ अस्मिन् नूतन-संसूचके ls आदेशं सञ्चालयाम:
03:20 अधुना संसूचके टङ्कयतु “ls” enter नुदतु च, वयं सञ्चिकानां संधारिकाणां च आवलिं द्रष्टुं शक्नुम:
03:32 अधुना ls नाम्ना नूतना प्रक्रिया निर्मिता
03:35 अत्र ls इत्यस्य पिता shell 2 इत्यस्ति ,अपि च shell 1 इति ls इत्यस्य पितामह: अस्ति , shell 2 इत्यस्य ls इति बालक: अस्ति ,shell 2 , shell1 इत्यस्य बालक: अस्ति
03:56 shell 2 मारयितुं नूतन-संसूचके टङ्कयतु “exit” , enter नुदतु च
04:04 अनेन shell 2 हतं भवेत्, अपि च वयं आदेशस्य मूल-संसूचके पुन: भविष्याम:
04:12 प्रक्रिया वयं च इति अनयो: सादृश्यं मनसि धृत्वा एव , वयं ज्ञातुं शक्नुम: यत् अस्मासु प्रत्येकस्य केचन धर्मा: भवन्ति ये अस्मान् अभिज्ञापयन्ति, ते विशेषा: अस्माकं नाम ,पितृ-नाम, जन्म-दिनाङ्क: , PAN card- क्रमाङ्क: इत्येते भवितुम् अर्हन्ति
04:26 तथैव प्रक्रियाणाम् अपि विशेषा: भवन्ति यथा PID(Process ID), PPID(Parent Process ID), Start time, इत्यादय:
04:38 एषु बहव: धर्मा: kernel इत्यनेन process -सारण्याम् अनुरक्षिता: भवन्ति
04:43 एकमात्रं पूर्णाङ्कमूल्यं PID इत्युच्यते अनेन च प्रत्येकं प्रक्रिया स्पष्टं अभिज्ञाप्यते, यदा प्रक्रिया जनिता भवति तदैव kernel इत्यनेन PID विधीयते
04:51 पितृ-प्रक्रियाया: PID नूतन-प्रक्रियां जनयति , चिन्तयतु , P1 , इति P1 प्रक्रियाया: PPID इति उच्यते
05:00 विद्यमानस्य shell इत्यस्य PID द्रष्टुं संसूचके टङ्कयतु “echo space dollar dollar” , enter नुदतु
05:11 एक: क्रमाङ्क दर्श्येत, स एव विद्यमानस्य shell इत्यस्य PID स्यात्
05:23 प्रक्रियाणां विषये चर्चासमये वयं बहुवारं ps इति एकम् आदेशम् उपयुञ्ज्महे
05:29 ps , process status वा इति एक: आदेश: अस्ति य: प्रणाल्यां सञ्चाल्यमाना: प्रक्रिया: दर्शयति
05:34 अथ यदि वयम् एनम् आदेशं कमपि पर्यायं विना सञ्चालयाम: तर्हि किं भवति इति पश्याम:
05:40 अधुना संसूचके टङ्कयतु “ps” , enter नुदतु च
05:47 इत्थं वयं सामान्यत: program सञ्चालयता उपयोक्तु: स्वामित्वे विद्यमानानां सर्वासां प्रक्रियाणाम् आवलिं पश्येम .
05:54 CMD इति शीर्षकस्य अध: भवान् प्रक्रियाया: नाम द्रष्टुं शक्नोति
05:58 एतत् विहाय भवान् द्रष्टुं शक्नोति PID, TTY , अथवा console यत्र प्रक्रिया सञ्चलन्ती अस्ति
06:06 यदा प्रक्रिया आरब्धा तदा आरभ्य एतत् TIME इत्युक्ते total processor time उपयुज्यमानम् अस्ति
06:12 मम यन्त्रे इदं प्रक्रियाद्वयं दर्शयति
06:16 एका अस्ति bash, नाम shell -प्रक्रिया यां वयम् उपयुञ्जाना: स्म:, अन्या अस्ति सैव ps प्रक्रिया !
06:25 अन्यत् एकं अत्र ध्यातव्यं यत् shell - प्रक्रियाया: PID , echo space dollar dollar इत्यनेन आदेशात् दर्शितेन PID इत्यनेन समानं भवति
06:35 यदि वयं subshell जनयाम: तर्हि पश्याम: किं भवति इति , terminal इत्यत्र टङ्कयतु “sh” , enter नुदतु च
06:42 अधुना नूतन-पङ्क्तौ आविर्भवति नूतने संसूचके टङ्कयतु “ps” enter नुदतु च
06:51 अधुना अस्याम् आवल्यां प्रक्रियात्रयं पश्याम: , तत्र sh इति इतोऽपि एका प्रक्रिया संयोजिता
06:57 अत्र पुन: जानातु यत् bash प्रक्रियाया: PID समानमेव भवति यथा पूर्वं दृष्टम्
07:05 ps इत्यस्य बहव: पर्याया: सन्ति यान् वयम् इदानीं पश्याम: , प्रथम: पर्याय: यं वयं पश्याम: स: आवलीबद्ध-प्रक्रियाणां कृते बहून् धर्मान् दर्शयति
07:13 अधुना संसूचके टङ्कयतु “ps space minus f” , enter नुदतु च , अनेन पुन: प्रक्रियात्रयं दृश्येत यथा पूर्वम्
07:28 Bash, sh -f च
07:31 अत्र भेद: नाम इदानीं केवलं अधिका: धर्मा: सूचीबद्धा:
07:36 UID उपयोक्तृ-नाम , (user name )ददाति य: प्रक्रियाम् आरभत तथैव इदं PPID अपि दर्शयति यत् पितृ-प्रक्रियाया: PID अस्ति येन च प्रक्रिया निर्मिता अस्ति
07:47 यथा.. पश्यतु .. bash प्रक्रिया sh प्रक्रियाया: पिता अस्ति , अत: bash इत्यस्य PID , sh प्रक्रियाया: PPID इत्यनेन समानं भवति
08:00 तथैव sh प्रक्रिया , ps प्रक्रियाया: पिता अस्ति ,अत: sh प्रक्रियाया: PID , ps -f प्रक्रियाया: PPID इत्यनेन समानं भवति
08:17 C इत्यक्षरं processor utilization द्योतयति ,साम्प्रतम् इदं प्रक्रियाया: कालवधौ उपयुज्यमानस्य processor इत्यस्य प्रतिशतं प्रयोगस्य पूर्णाङ्क-मूल्यम् अस्ति
08:26 अस्मिन् सन्दर्भे इदं शून्यत्वेन दर्शितं भवेत् यतो हि अत्र प्रयोग: न्यून: अस्ति
08:32 STIME क्षेत्रं प्रक्रियाया: आरम्भ-समयं वदति ,अवशिष्टम् अस्माभि: ps इत्यस्य सञ्चालनसमये आदावेव दृष्टम् अस्ति
08:42 प्रक्रियाया: प्रकार-द्वयं भवति , प्रथमा उपयोक्तृ-प्रक्रिया ,सा उपयोक्तृभि: आरभ्यते
08:49 यथा 'ps' अथवा तन्निमित्तं terminal इत्यत्र अस्माभि: सञ्चाल्यमाना: बहव: आदेशा:
08:54 अन्या अस्ति प्रणाली-प्रक्रिया, इमा: प्रक्रिया: प्राय: प्रणाली-आरम्भ-समये ser login. समये वा प्रणाल्या आरभ्यन्ते
09:05 प्रणाली-प्रक्रियाया: उदाहरणं bash. इति भवितुम् अर्हति
09:09 कदाचित् अस्माभि: सर्वा: प्रक्रिया: द्रष्टव्या: भवन्ति - यथा प्रणाली-प्रक्रिया उपयोक्तृ-प्रक्रिया चापि
09:17 तत: वयं minus e , minus capital A इति वा पर्यायम् प्रयुञ्ज्महे
09:23 terminal इत्यत्र गच्छतु संसूचके टङ्कयतु च “ps space minus e” enter. नुदतु च
09:32 वयं प्रक्रियाणां दीर्घाम् आवलीं द्रष्टुं शक्नुम:
09:35 अनेकानि पर्णानि युगपत् द्रष्टुं संसूचके टङ्कयतु
09:40 “ps space minus e space vertical bar space more” enter. नुदतु च
09:52 अस्माभि: यथा पूर्वं दृष्टं यत् बहूनां प्रक्रियाणाम् आवली एकस्मिन्नेव गवाक्षे मातुं more कारणीभूतं भवति
09:58 यदा enter नुदाम: तदा वयं प्रक्रियाणाम् आवलीं द्रष्टुं शक्नुम:
10:03 अस्याम् आवल्यां प्रथमा प्रक्रिया आकर्षिका अस्ति , एषा init प्रक्रिया इति उच्यते
10:09 अस्या: एव प्रक्रियाया: बहुश: अन्या: सर्वा: प्रक्रिया: उत्पद्यन्ते
10:12 अस्या: 1. इति PID भवति
10:16 संसूचके पुन: आगन्तुं q नुदतु
10:24 इत्थम् अस्मिन् पाठे वयं प्रक्रियां , shell -प्रक्रियां , प्रक्रियाया: निर्मितिं , तत्-विशेषान् , तत् - प्रकारान् च पठितवन्त:
10:37 वयं ps आदेशस्य उपयोगम् अपि पठितवन्त: , अत्र अस्माकं पाठ: समाप्यते
10:45 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:,असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
10:55 अस्य अधिकज्ञानम् http://spoken-tutorial.org/NMEICT-Intro. (spoken hyphen tutorial dot.org slash NMEICT hyphen Intro) इत्यत्र उपलभ्यते
11:07 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:,संपर्कार्थं धन्यवादा:

Contributors and Content Editors

PoojaMoolya, Pravin1389, Sneha