Linux/C2/Installing-Software-16.04/Sanskrit

From Script | Spoken-Tutorial
Revision as of 21:19, 9 September 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् मध्ये , Installing Software इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:10 पाठेऽस्मिन् वयम् : Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् मध्ये :

'टर्मिनल्',

00:21 'सिनाप्टिक् पेकेज् मेनेजर्' अपि च

'उबण्टु सोफ़्ट्वेर् सेण्टर्' द्वारा सोफ़्ट्वेर् इन्स्टालेशन् कथमिति ज्ञास्यामः ।

00:27 पाठस्यास्य ध्वन्यङ्कनायाहं, Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् उपयुञ्जन्नस्मि ।
00:34 पाठे अग्रे गन्तुम् अन्तर्जालसम्पर्कः आवश्यकः एव ।
00:39 सोफ़्ट्वेर् इन्स्टाल् कर्तुं भवन्तः , System Administrator भवेयुः अथवा Administrator rights प्राप्तवन्तः स्युः ।
00:46 'सिनाप्टिक् पेकेज् मेनेजर्', a p t इत्यस्यार्थमेकं ग्रफ़िकल् प्रोग्राम् वर्तते ।
00:51 apt-get command line विनियोगाय इदमेकं GUI अस्ति ।
00:57 Ubuntu Linux 16.04 मध्ये, उत्सर्गतया, 'सिनाप्टिक् पेकेज् मेनेजर्' इतीदं पूर्वमेव इन्स्टाल्ड् न वर्तते ।
01:05 अतः, 'टर्मिनल्' द्वारा तत्कथं इन्स्टाल् करणीयमिति ज्ञास्यामः ।
01:10 कीलफलके Ctrl, Alt अपि च T कीलकानि युगपन्नुत्त्वा terminal उद्घाटयन्तु ।
01:18 अधुना, 'टर्मिनल्' मध्ये एवं टङ्कयन्तु sudo space a p t hyphen get space install space s y n a p अपि च Tab कीलकं नुदन्तु ।
01:34 इदं s y n a p (एस् वै एन् ए पि) इत्येतैः सह आरभ्यमाणानि सोफ़्ट्वेर्-आवलिं दर्शयति ।
01:40 अधुना, पदमिदं synaptic (सिनाप्टिक्) इति पूर्णं कृत्वा Enter नुदन्तु ।
01:46 भवताम् administrator password दातुं सूचना लभ्यते ।
01:51 भवताम् admin password ददातु ।
01:54 'टर्मिनल्' मध्ये पास्वर्ड् यदा टङ्क्यते तदा न दृश्यतेऽस्माभिः । अतः सावधानं तट्टङ्कयन्तु ।
02:02 Enter नुदन्तु ।
02:04 अधुना 'टर्मिनल्', इन्स्टाल् जायमानानां पेकेज्-आवलिं,
02:09 डौन्लोड् क्रियमाणानां सञ्चिकानां गात्रम्, इस्टालेशन् जायमाने सति डिस्क्स्पेस् कति वर्तते इत्यादि सूचनाः ददाति ।
02:17 एतत् दृढीकर्तुं Y नुदन्तु ।
02:19 Enter नुदन्तु ।
02:22 इन्स्टालेशन् प्रारभ्यते । अन्तर्जाल्-सम्पर्क-वेगानुसारेण कश्चन समयः स्वीक्रियते ।
02:31 वयमधुना 'सिनाप्टिक् पेकेज् मेनेजर्' इत्यस्य इन्स्टाल् कृतवन्तः ।
02:36 वयं 'टर्मिनल्' इत्यस्य पिधानं कुर्मः ।
02:39 इस्टालेशन् इत्यस्य दृढीकरणाय, Dash home गत्त्वा, 'सर्च् बार्' मध्ये, synaptic इति टङ्कयन्तु ।
02:46 अत्र वयं Synaptic Package Manager ऐकान् पश्यामः।
02:51 अधुना 'सिनाप्टिक् पेकेज् मेनेजर्' उपयुज्य सोफ़्ट्वेर् इस्टालेशन् कर्तुं जानाम ।
02:57 Synaptic Package Manager ऐकान् उपरि नुदन्तु ।
03:01 password पृच्छन्, Authenticate इति डैलाग् बोक्स् दृश्यते ।
03:06 वयं admin password टङ्कयित्वा, Enter नुदाम ।
03:10 प्रथमवारं वयं 'सिनाप्टिक् पेकेज् मेनेजर्' इतीदं यदा उपयुञ्ज्महे तदा एकम् introduction डैलाग्-बोक्स् दृश्यते ।
03:17 इदं डैलाग्-बोक्स्, 'सिनाप्टिक् पेकेज् मेनेजर्' कथमुपयोक्तव्यमिति सूचनां ददाति ।
03:23 अस्य डैलोग्-बोक्स् इत्यस्य पिधानं कर्तुम्, Close गण्डं नुदन्तु ।
03:27 वयं 'सिनाप्टिक् पेकेज् मेनेजर्' मध्ये, Proxy तथा Repository इत्यनयोः कोन्फ़िगर् कुर्मः ।
03:33 'अप्लिकेशन्' अथवा 'पेकेज्' इन्स्टाल् करणात् प्राक् अस्मिभिरिदं कर्तव्यम् ।
03:38 Settings गत्त्वा Preferences इत्यस्योपरि नुदन्तु ।
03:42 पटले दृश्यमाणे Preferences गवाक्षे, बहूनि टेब्स् सन्ति ।
03:48 Proxy सेट्टिङ्ग्स् कोन्फ़िगर् कर्तुं, Network इत्यस्योपरि नुदन्तु ।
03:52 Proxy Server इत्यस्यादौ द्वौ विकल्पौ स्तः – Direct Connection एवं Manual Proxy इति ।
04:00 अहं Direct Connection उपयुनज्मि । भवदभीष्टं चेतुमर्हन्ति ।
04:06 विण्डो इत्यस्य पिधानार्थं अधस्तन OK गण्डं नुदन्तु ।
04:11 अधुना पुनः, Setting गत्वा Repositories नुदन्तु ।
04:16 पटले Software & Updates गवाक्षं दृश्यते ।
04:20 उबण्टु सोफ़्ट्वेर् डौन्लोड् कर्तुं बहवः आकराः(source) सन्ति ।
04:24 Download From ड्रोप्-डोन्-मेन्यु उपरि नुदन्तु । रिपोसिटरीस् (repositories) इत्यस्य लिस्ट् दृष्टुं मौस्-बटन् होल्ड् कुर्वन्तु ।
04:31 Other, जगति विद्यमानानि servers लिस्ट् दर्शयति ।
04:36 गवाक्षस्यास्य पिधानाय, अधस्तन Cancel गण्डं नुदन्तु ।
04:41 अत्र यथा दर्शितं तथाहं , Server for India उपयुनज्मि ।
04:45 Software Sources गवाक्षस्य पिधानाय, Close गण्डं नुदन्तु ।
04:50 भवद्भिः 'सिनाप्टिक् पेकेज् मेनेजर्' प्रथमवारम् उपयुज्यते चेत्, packages इदीदं रीलोड् कर्तव्यम् ।
04:57 एतत् कर्तुं टूल् बार् उपरि विद्यमानं Reload बटन् नुदन्तु ।
05:02 एतदर्थं कानिचन सेकेण्ड्स् आवश्यकानि स्युः ।
05:05 अत्र पश्यन्तु, पेकेजस् अन्तर्जालद्वारा ट्रान्स्फ़र् तथा अप्डेट् जायमानानि सन्ति ।
05:13 उदाहरणार्थमहम् अधुना VLC player इन्स्टाल् करोमि ।
05:18 टूल्-बार् उपरि विद्यमानं Search फ़ील्ड् गच्छाम ।
05:23 Search डैलाग्-बोक्स् मध्ये, vlc इति टङ्कयित्वा, Search गण्डं नुदन्तु ।
05:29 लिस्ट् कृतानि सर्वाणि VLC packages अत्र दृश्यन्ते ।
05:34 VLC package इतीदं चेतुं, चेक्-बोक्स् उपरि रैट्-क्लिक् करोतु ।

अत्र दृश्यमानात् मेन्यु-तः Mark for installation विकल्पं नुदन्तु ।

05:45 सर्वाणि repository packages इत्येतेषां लिस्ट्-दर्शयमानं डैलोग्-बोक्स् दृश्यते ।
05:51 सर्वाणि dependencies packages इतीमानि अनन्यीकर्तुं, Mark गण्डं नुदन्तु ।
05:57 टूल्-बार् गत्वा, Apply गण्डं नुदन्तु ।
06:01 इन्स्टाल् जायमानानि पेकेजस् इत्येतेषां विस्तारं दर्शयितुम् एकं Summary विण्डो दृश्यते ।
06:07 इस्टालेशन् प्रारब्धुं, अधस्तन Apply गण्डं नुदन्तु ।
06:12 इन्स्टालेशन् कांश्चन समयान् स्वीकरोति ।
06:16 इन्स्टाल् जायामानानां पेकेज्-सङ्ख्या अपि च गात्रानुसारेण इदं सम्भवति ।
06:21 इस्टालेशन् पूर्णे जाते, Applying Changes विण्डो इतीदं क्लोस् जायते ।
06:27 Synaptic Package Manager गवाक्षं पिदधातु ।
06:31 अधुना, 'VLC प्लेयर्' सफलतया इस्टाल् जातं वेति परीक्षामहै ।
06:37 Dash home गच्छन्तु ।
06:39 'सर्च् बार्' मध्ये, vlc इति टङ्कयन्तु ।
06:42 दर्शिते लिस्ट्-मध्ये, VLC ऐकान् दृश्यते ।

तदुद्घाटयितुं तस्योपरि नुदन्तु ।

06:49 एवमेव 'सिनाप्टिक् पेकेज् मेनेजर्' उपयुज्य, अन्यान्यपि अप्लिकेशन्स् इस्टाल् भवितुमर्हति ।
06:56 अधुना 'उबण्टु सोफ़्ट्वेर् सेण्टर्' द्वारा सोफ़्ट्वेर् कथम् इन्स्टाल्-कर्तुं शक्यते इति ज्ञास्यामः ।
07:02 'उबण्टु सोफ़्ट्वेर् सेण्टर्' एकम् अप्लिकेशन् वर्तते । इदम् Ubuntu Linux OS मध्ये सोफ़्ट्वेर् निर्वहणाय साहाय्यमाचरति ।
07:10 भवन्तः अस्योपयोगं, सोफ़्ट्वेर् इत्यस्य सर्च्, डौन्लोड्, इस्टाल्, अप्डेट् अथवा अन्-इन्स्टाल् करणाय कर्तुमर्हन्ति ।
07:17 सोफ़्ट्वेर् विनियोगात् प्रागेव इदं भवद्भ्यः सूचनाः ददाति ।
07:23 'उबण्टु सोफ़्ट्वेर् सेण्टर्' उद्घाटयितुं लोञ्चर् प्रति गच्छन्तु ।
07:27 Ubuntu Software ऐकान् उपरि नुदन्तु ।
07:31 Ubuntu Software Centre विण्डो दृश्यते ।
07:35 उपरि, All, Installed तथा Updates इति 3 टेब्स् दृश्यन्ते ।
07:42 All टेब् उपरि नुदन्तु ।
07:44 वयम् उपरि 'सर्च् बार्' दृष्टुं शक्नुमः ।
07:47 उपल्भ्यमानं सोफ़्ट्वेर् अन्वेष्टुं इदं साहाय्यमाचरति ।
07:51 अधुना, Inkscape सोफ़्ट्वेर् इन्स्टाल् कुर्मः ।
07:55 सर्च बार् मध्ये, inkscape इति टङ्कयन्तु ।
07:59 'इङ्क्स्केप्' विषयं किञ्चिदत्र विवृतम् ।
08:03 अधुना दक्षिणकोणे Install गण्डं नुदन्तु ।
08:07 Authenticate डैलोग् बोक्स् दृश्यते ।
08:10 भवताम् admin password दत्त्वा, Authenticate गण्डं नुदन्तु ।
08:16 प्रोग्रेस्स्-बार्, इङ्क्स्केप् इन्स्टाल् जायमानमस्तीति दर्शयति ।
08:21 इन्स्टाल् जायमानानां पेकेज्-सङ्ख्याः गात्रञ्चानुसृत्य इन्स्टालेशन् कांश्चन समयान् स्वीकरोति ।
08:28 उपरितन Installed टेब्-मध्येऽपि तद्दर्शितम् ।

तन्नुदन्तु ।

08:35 यत्किमपि इन्स्टालेशन् जायमाने सति, भवन्तः अन्यानि अप्लिकेशन्स् एक्सेस्(access) कर्तुं शक्नुवन्ति ।
08:41 Inkscape पदस्योपरि नुदन्तु ।
08:44 एतद् Inkscape विषयं दर्शयति ।
08:48 एकदा Inkscape इस्टाल् जाते सति तत्पार्श्वे Remove अपि च Launch इति द्वे बटन्स् दृश्येते ।
08:55 भवन्तः सोफ़्ट्वेर् इन्स्टाल् कर्तुमिच्छन्ति चेत्, Remove गण्डस्योपरि नुदन्तु ।
09:00 अप्लिकेशन् आरब्धुं, Launch गण्डस्योपरि नुदन्तु ।

अहं तदुपरि नुदामि ।

09:06 इदं Inkscape अप्लिकेशन् इत्यस्य आरम्भं करोति ।
09:10 Ubuntu Software Center गच्छन्तु ।

उपरि वामपार्श्वे back arrow गण्डं नुत्त्वा मेन्-स्क्रीन् प्रति आगच्छन्तु ।

09:18 अधुना Updates टेब् उपरि नुदन्तु ।
09:21 इदं Software is up to date इति वदन्नस्ति ।
09:25 उपरि वामपार्श्वे refresh ऐकान् नुदन्तु । इदं नूतनानि अप्डेट्स् अन्वेष्टुं यतते ।
09:31 अधुना अस्मभ्यमेकं OS updates वर्तते ।
09:34 विवरणानि दृष्टुं तदुपरि नुदन्तु । अहमस्य पिधानं करोमि ।
09:39 भवन्तः एतानि अप्डेट्स् इन्स्टाल् कर्तुमिच्छन्ति चेत्, Install गण्डं नुदन्तु । न चेत् त्यजन्तु ।
09:46 अनेन वयं पाठस्यान्ते स्मः ।

सङ्क्षेपेण,

09:52 पाठेऽस्मिन् वयम्  : Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् मध्ये : टर्मिनल्,
10:02 'सिनाप्टिक् पेकेज् मेनेजर्' अपि च 'उबण्टु सोफ़्ट्वेर् सेण्टर्' द्वारा सोफ़्ट्वेर् इन्स्टालेशन् कर्तुं ज्ञानं प्राप्तवन्तः ।
10:07 पर्चन्याम् विद्यमानं विडियो, “spoken tutorial” प्रकल्पस्य सारं दर्शयति । तदवचित्य पश्यन्तु ।
10:15 “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं ददाति ।
10:24 अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
10:28 भवतां प्रश्नान् मिनिट् सेकेण्ड् इत्यनयोः सह फोरं मध्ये लिखन्तु ।
10:32 "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते ।
10:44 इदं स्क्रिप्ट्, "स्पोकन् ट्युटोरियल्" गणस्य योगदानमस्ति ।

पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat