Difference between revisions of "Linux/C2/File-System/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by the same user not shown)
Line 1: Line 1:
{| border=1
+
{| Border = 1
!Time
+
| '''Time'''
!Narration
+
|'''Narration'''
 +
 
 
|-
 
|-
| 0:00
+
|00:00
 
|Linux File System विषये spoken tutorial  मध्ये स्वागतम्  
 
|Linux File System विषये spoken tutorial  मध्ये स्वागतम्  
 +
 
|-
 
|-
| 0:04
+
|00:04
 
|अहं  Ubuntu 10.04  उपयुञ्जे   
 
|अहं  Ubuntu 10.04  उपयुञ्जे   
 +
 
|-
 
|-
| 0:07
+
|00:07
 
|वयम् आशास्महे यत् आदेशानां प्राथमिकसंकल्पनां तथैव  Linux  - प्रणाल्या: आरम्भ: कथं करणीय: इति  भवान्  जानाति   
 
|वयम् आशास्महे यत् आदेशानां प्राथमिकसंकल्पनां तथैव  Linux  - प्रणाल्या: आरम्भ: कथं करणीय: इति  भवान्  जानाति   
 +
 
|-
 
|-
| 0:13
+
|00:13
 
|यदि रुचिमन्त: भवन्त: तर्हि  अस्मिन् जालपुटे अन्यस्मिन् अपि spoken tutorial मध्ये इदं ज्ञानम् उपलभ्यमस्ति  http://spoken-tutorial.org  
 
|यदि रुचिमन्त: भवन्त: तर्हि  अस्मिन् जालपुटे अन्यस्मिन् अपि spoken tutorial मध्ये इदं ज्ञानम् उपलभ्यमस्ति  http://spoken-tutorial.org  
 +
 
|-
 
|-
| 0:25
+
|00:25
 
|अपि च  जानातु यत्  linux  अक्षर-संवेद्यम् अस्ति  
 
|अपि च  जानातु यत्  linux  अक्षर-संवेद्यम् अस्ति  
 +
 
|-
 
|-
| 0:28
+
|00:28
 
|अस्मिन् पाठे विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघु-अक्षरै: टङ्किता: सन्ति  
 
|अस्मिन् पाठे विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघु-अक्षरै: टङ्किता: सन्ति  
 +
 
|-
 
|-
| 0:36
+
|00:36
 
|Linux-मध्ये प्राय: सर्वं सञ्चिका-रूपं भवति  
 
|Linux-मध्ये प्राय: सर्वं सञ्चिका-रूपं भवति  
 +
 
|-
 
|-
| 0:39
+
|00:39
 
|तर्हि का नाम सञ्चिका ? व्यवहारे वयं जानीम: यत् सञ्चिका नाम सा यस्याम्  अस्माकम् पत्राणि सामग्री: च  वयं  संगृह्णीम:     
 
|तर्हि का नाम सञ्चिका ? व्यवहारे वयं जानीम: यत् सञ्चिका नाम सा यस्याम्  अस्माकम् पत्राणि सामग्री: च  वयं  संगृह्णीम:     
 +
 
|-
 
|-
| 0:47
+
|00:47
 
|तथैव  Linux  - मध्ये सञ्चिका सामग्री-संग्राहिका भवति  
 
|तथैव  Linux  - मध्ये सञ्चिका सामग्री-संग्राहिका भवति  
 +
 
|-
 
|-
| 0:53
+
|00:53
 
|अन्यच्च किं नाम संधारिका?  
 
|अन्यच्च किं नाम संधारिका?  
 +
 
|-
 
|-
| 0:56
+
|00:56
 
|संधारिका इत्युक्ते सञ्चिकानां , उपसंधारिकाणां  च संग्रह इति वक्तुं शक्यम्
 
|संधारिका इत्युक्ते सञ्चिकानां , उपसंधारिकाणां  च संग्रह इति वक्तुं शक्यम्
 +
 
|-
 
|-
| 1:02
+
|01:02
 
|संधारिका सञ्चिका: व्यवस्थापयितुं साहाय्यं करोति   
 
|संधारिका सञ्चिका: व्यवस्थापयितुं साहाय्यं करोति   
 +
 
|-
 
|-
| 1:08
+
|01:08
 
|Windows  मध्ये यत् धारिका  इति उच्यते, तादृशम् एव इदम्
 
|Windows  मध्ये यत् धारिका  इति उच्यते, तादृशम् एव इदम्
 +
 
|-
 
|-
| 1:12
+
|01:12
 
|अनेन भिन्न-उपयोक्-र्तॄणां  स्वस्य संधारिका:, सञ्चिका: च भवितुम् अर्हन्ति या: अन्ये द्रष्टुं परिवर्तयितुं वा न शक्नुयु:  
 
|अनेन भिन्न-उपयोक्-र्तॄणां  स्वस्य संधारिका:, सञ्चिका: च भवितुम् अर्हन्ति या: अन्ये द्रष्टुं परिवर्तयितुं वा न शक्नुयु:  
 +
 
|-
 
|-
| 1:20
+
|01:20
 
|अपि च यदि  संधारिका: न भवेयु: तर्हि प्रणाल्यां विद्यमानानां सर्व-सञ्चिकानां भिन्न-नामानि आवश्यकानि स्यु:,यानि व्यवस्थापयितुं कष्टंकरं  भवेत्  
 
|अपि च यदि  संधारिका: न भवेयु: तर्हि प्रणाल्यां विद्यमानानां सर्व-सञ्चिकानां भिन्न-नामानि आवश्यकानि स्यु:,यानि व्यवस्थापयितुं कष्टंकरं  भवेत्  
 +
 
|-
 
|-
| 1:31
+
|01:31
 
|यद्यपि  संधारिकाणां , सञ्चिकानां च  इमा: व्याख्या: सामान्यत: अवगन्तुं  समीचीना: सन्ति तथापि ता: संपूर्णत: यथार्था: न सन्ति   
 
|यद्यपि  संधारिकाणां , सञ्चिकानां च  इमा: व्याख्या: सामान्यत: अवगन्तुं  समीचीना: सन्ति तथापि ता: संपूर्णत: यथार्था: न सन्ति   
 +
 
|-
 
|-
| 1:42
+
|01:42
 
|सञ्चिकाया: एकं नाम भवति ,कतिचन धर्मा: भवन्ति ,अथवा प्रशासकीय-सूच्यांश: भवति इत्युक्ते सञ्चिकाया: रचना-परिवर्तन-दिनाङ्क: ,तदनुमतिश्च
 
|सञ्चिकाया: एकं नाम भवति ,कतिचन धर्मा: भवन्ति ,अथवा प्रशासकीय-सूच्यांश: भवति इत्युक्ते सञ्चिकाया: रचना-परिवर्तन-दिनाङ्क: ,तदनुमतिश्च
 +
 
|-
 
|-
| 1:55
+
|01:55
 
|सञ्चिकाविन्यासे  inodeनामा एक: विशिष्ट: सामग्रीखण्ड: भवति , यस्मिन् धर्मा: रक्षिता: भवन्ति अपि च  सञ्चिकाया: दैर्घ्यं , disk  मध्ये संग्रहण-स्थानं  च  इत्यस्य ज्ञानं समाविष्टं भवति  
 
|सञ्चिकाविन्यासे  inodeनामा एक: विशिष्ट: सामग्रीखण्ड: भवति , यस्मिन् धर्मा: रक्षिता: भवन्ति अपि च  सञ्चिकाया: दैर्घ्यं , disk  मध्ये संग्रहण-स्थानं  च  इत्यस्य ज्ञानं समाविष्टं भवति  
 +
 
|-
 
|-
| 2:08
+
|02:08
 
|सञ्चिकाया:विन्यास: inode - क्रमाङ्कम् उपयुङ्क्ते , अस्माकं सारल्यार्थं धारिकाविन्यास: सञ्चिकाया: नामकरणमात्रं  करोति , यत: दीर्घ-क्रमाङ्कस्य स्मरणापेक्षया नाम्नां स्मरणं सुकरं भवति
 
|सञ्चिकाया:विन्यास: inode - क्रमाङ्कम् उपयुङ्क्ते , अस्माकं सारल्यार्थं धारिकाविन्यास: सञ्चिकाया: नामकरणमात्रं  करोति , यत: दीर्घ-क्रमाङ्कस्य स्मरणापेक्षया नाम्नां स्मरणं सुकरं भवति
 +
 
|-
 
|-
|2:23
+
|02:23
 
|वस्तुत: संधारिका अन्य-सञ्चिका: न रक्षति ,अपि तु सा स्वयमेव एका सञ्चिका अस्ति या  inode क्रमाङ्कान् ,अन्य-सञ्चिकानां नामानि च संधारयति एतच्च तस्या: अतिसरलव्याख्याया: विरोधि भाति
 
|वस्तुत: संधारिका अन्य-सञ्चिका: न रक्षति ,अपि तु सा स्वयमेव एका सञ्चिका अस्ति या  inode क्रमाङ्कान् ,अन्य-सञ्चिकानां नामानि च संधारयति एतच्च तस्या: अतिसरलव्याख्याया: विरोधि भाति
 +
 
|-
 
|-
| 2:37
+
|02:37
 
|वस्तुत:  Linux - मध्ये सञ्चिकाया: प्रकारत्रयमस्ति -
 
|वस्तुत:  Linux - मध्ये सञ्चिकाया: प्रकारत्रयमस्ति -
 +
 
|-
 
|-
| 2:41
+
|02:41
 
|१ नियत-सञ्चिका,  सामान्य-सञ्चिका वा - एषा केवलं  अक्षरयुतां  सामग्रीं धारयति  
 
|१ नियत-सञ्चिका,  सामान्य-सञ्चिका वा - एषा केवलं  अक्षरयुतां  सामग्रीं धारयति  
 +
 
|-
 
|-
| 2:48
+
|02:48
 
|२ संधारिका -इदं पूर्वतन-अवसर्पिण्यां दृष्टपूर्वम्  
 
|२ संधारिका -इदं पूर्वतन-अवसर्पिण्यां दृष्टपूर्वम्  
 +
 
|-
 
|-
| 2:52
+
|02:52
 
|३ Device Files - Linux  मध्ये सर्वाणि यन्त्रांश-उपकरणानि ,आनुषाङ्गिक-उपकरणानि च सञ्चिका-रूपेण प्रदर्श्यन्ते   
 
|३ Device Files - Linux  मध्ये सर्वाणि यन्त्रांश-उपकरणानि ,आनुषाङ्गिक-उपकरणानि च सञ्चिका-रूपेण प्रदर्श्यन्ते   
 +
 
|-
 
|-
| 2:59
+
|02:59
 
|Linux - मध्ये  CD,  Harddisk  ,  usb stick  च इति प्रत्येकं  सञ्चिका भवति , किन्तु  किमर्थम् एवम्? इति चेत्  अनेन सामान्य- सञ्चिका इव  इमानि  उपकरणानि पठितुं लेखितुं च शक्यानि  
 
|Linux - मध्ये  CD,  Harddisk  ,  usb stick  च इति प्रत्येकं  सञ्चिका भवति , किन्तु  किमर्थम् एवम्? इति चेत्  अनेन सामान्य- सञ्चिका इव  इमानि  उपकरणानि पठितुं लेखितुं च शक्यानि  
 +
 
|-
 
|-
| 3:15
+
|03:15
 
|Linux - मध्ये सर्वा: सञ्चिका: संबद्धा: भवन्ति , संक्षेपेण सर्वा: कुटुम्बं रचयन्ति वयम् इव  
 
|Linux - मध्ये सर्वा: सञ्चिका: संबद्धा: भवन्ति , संक्षेपेण सर्वा: कुटुम्बं रचयन्ति वयम् इव  
 +
 
|-
 
|-
| 3:22
+
|03:22
 
|संधारिकायां विद्यमानानां  सञ्चिकानां : उपसंधारिकाणां च परस्पर-संबन्ध: जन्य-जनक-भाव-संबन्ध:  इव भवति, एवञ्च linux इत्यस्य सञ्चिका-व्यवस्थाया: रेखावृक्ष: उत्पन्न: भवति
 
|संधारिकायां विद्यमानानां  सञ्चिकानां : उपसंधारिकाणां च परस्पर-संबन्ध: जन्य-जनक-भाव-संबन्ध:  इव भवति, एवञ्च linux इत्यस्य सञ्चिका-व्यवस्थाया: रेखावृक्ष: उत्पन्न: भवति
 +
 
|-
 
|-
| 3:34
+
|03:34
 
|उपरि मूलं  भवति  यत्  frontslash (/)  द्वारा निर्दिश्यते , तस्मिन्  अन्या: सर्वा: सञ्चिका: संधारिका: च भवन्ति   
 
|उपरि मूलं  भवति  यत्  frontslash (/)  द्वारा निर्दिश्यते , तस्मिन्  अन्या: सर्वा: सञ्चिका: संधारिका: च भवन्ति   
 +
 
|-
 
|-
| 3:42
+
|03:42
 
|अनेन  सञ्चिकात: संधारिकात: वा अन्यत्र गमनं  सुकरं भवति ,  यदि वयम् उचितं मार्गं जानीम:,   
 
|अनेन  सञ्चिकात: संधारिकात: वा अन्यत्र गमनं  सुकरं भवति ,  यदि वयम् उचितं मार्गं जानीम:,   
 +
 
|-
 
|-
| 3:51
+
|03:51
 
|यदा Linux प्रणाल्यां वयम् कार्यं कुर्म: तदा अनेन वृक्षेण सह गच्छाम: इति भाति   
 
|यदा Linux प्रणाल्यां वयम् कार्यं कुर्म: तदा अनेन वृक्षेण सह गच्छाम: इति भाति   
 +
 
|-
 
|-
| 3:56
+
|03:56
 
|एकेन आदेशेन भवान् एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुयात्
 
|एकेन आदेशेन भवान् एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुयात्
 +
 
|-
 
|-
| 4:01
+
|04:01
 
|चित्तवेधकं भाति इदं , तथैव अस्ति  च ,वयं पश्याम: एव  
 
|चित्तवेधकं भाति इदं , तथैव अस्ति  च ,वयं पश्याम: एव  
 +
 
|-
 
|-
| 4:05
+
|04:05
 
|यदा वयं Linux प्रणाल्यां login कुर्म: तदा उत्सर्गेण वयं गृह-संधारिकायां भवाम:
 
|यदा वयं Linux प्रणाल्यां login कुर्म: तदा उत्सर्गेण वयं गृह-संधारिकायां भवाम:
 +
 
|-
 
|-
| 4:11
+
|04:11
 
|अधुना  terminal उद्घाटयाम:
 
|अधुना  terminal उद्घाटयाम:
 +
 
|-
 
|-
| 4:13
+
|04:13
 
|Ubuntu मध्ये  terminal  उद्घाटयितुं  Ctrl+alt+T  साहाय्यं करोति  
 
|Ubuntu मध्ये  terminal  उद्घाटयितुं  Ctrl+alt+T  साहाय्यं करोति  
 +
 
|-
 
|-
| 4:17
+
|04:17
 
|आदेश: एष: सर्वासु  सर्वेषु unix प्रणालीषु कार्यं न कुर्यात् ,तथापि  terminal  उद्घाटयितुं सामान्य-प्रक्रिया आदावेव अन्यस्मिन्  spoken tutorial  मध्ये स्पष्टीकृता अस्ति   
 
|आदेश: एष: सर्वासु  सर्वेषु unix प्रणालीषु कार्यं न कुर्यात् ,तथापि  terminal  उद्घाटयितुं सामान्य-प्रक्रिया आदावेव अन्यस्मिन्  spoken tutorial  मध्ये स्पष्टीकृता अस्ति   
 +
 
|-
 
|-
| 4:27
+
|04:27
|गृह-संधारिकां द्रष्टुं ,आदेशस्य संसूचके टङ्कयतु  
+
|गृह-संधारिकां द्रष्टुं ,आदेशस्य संसूचके टङ्कयतु "echo space dollar capitalमध्ये  H-O-M-E  " ,  enter  नुदतु च  
"echo space dollar capitalमध्ये  H-O-M-E  " ,  enter  नुदतु च  
+
 
 
|-
 
|-
| 4:40
+
|04:40
 
|अनेन गृह-संधारिकाया: मार्गनाम दृश्येत  
 
|अनेन गृह-संधारिकाया: मार्गनाम दृश्येत  
 +
 
|-
 
|-
| 4:44
+
|04:44
 
|वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:  
 
|वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:  
 +
 
|-
 
|-
| 4:47
+
|04:47
 
|किन्तु ,यदा वयम् कस्यां-चित् संधारिकायां भवाम: तदा सा संधारिका उद्घाटित - संधारिका / कार्यकारिणी संधारिका वा इति उच्यते, अधुना अवसर्पिणीं प्रति पुन: गच्छाम:
 
|किन्तु ,यदा वयम् कस्यां-चित् संधारिकायां भवाम: तदा सा संधारिका उद्घाटित - संधारिका / कार्यकारिणी संधारिका वा इति उच्यते, अधुना अवसर्पिणीं प्रति पुन: गच्छाम:
 +
 
|-
 
|-
| 4:56
+
|04:56
 
|तत: pwd  आदेश:  उद्घाटित -संधारिकां  द्रष्टुम् अस्माकं साहाय्यं करोति , pwd इत्युक्ते  "present working directory"
 
|तत: pwd  आदेश:  उद्घाटित -संधारिकां  द्रष्टुम् अस्माकं साहाय्यं करोति , pwd इत्युक्ते  "present working directory"
 +
 
|-
 
|-
| 5:03
+
|05:03
 
|संसूचके  "pwd" इति टङ्कयतु ,enter नुदतु , अधुना एषा अस्माकं विद्यमाना कार्यकारिणी संधारिका अस्ति
 
|संसूचके  "pwd" इति टङ्कयतु ,enter नुदतु , अधुना एषा अस्माकं विद्यमाना कार्यकारिणी संधारिका अस्ति
 +
 
|-
 
|-
| 5:13
+
|05:13
 
|वयम् उक्तवन्त: यत्  वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:   
 
|वयम् उक्तवन्त: यत्  वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:   
 +
 
|-
 
|-
| 5:17
+
|05:17
 
|किन्तु कथं करणीयम् इदम् ?  एतन्निमित्तम् अस्मत्-सविधे cd  इति आदेश: अस्ति  
 
|किन्तु कथं करणीयम् इदम् ?  एतन्निमित्तम् अस्मत्-सविधे cd  इति आदेश: अस्ति  
 +
 
|-
 
|-
| 5:22
+
|05:22
 
|भवता इष्टसंधारिकाया: मार्गनाम्न: अनन्तरं cd  इति आदेश: टङ्कनीय:
 
|भवता इष्टसंधारिकाया: मार्गनाम्न: अनन्तरं cd  इति आदेश: टङ्कनीय:
 +
 
|-
 
|-
| 5:28
+
|05:28
 
|पुन: अस्माकं विद्यमान-संधारिकां पश्याम: ,तदर्थं  संसूचके pwd  टङ्कयतु  तत: enter नुदतु  
 
|पुन: अस्माकं विद्यमान-संधारिकां पश्याम: ,तदर्थं  संसूचके pwd  टङ्कयतु  तत: enter नुदतु  
 +
 
|-
 
|-
|5:37
+
|05:37
 
|तर्हि  वयमिदानीं अस्यां संधारिकायां स्म:  
 
|तर्हि  वयमिदानीं अस्यां संधारिकायां स्म:  
 +
 
|-
 
|-
| 5:41
+
|05:41
 
|अधुना वयं slash usr directory  इत्यत्र गन्तुम् इच्छाम: चेत् नुदाम:   
 
|अधुना वयं slash usr directory  इत्यत्र गन्तुम् इच्छाम: चेत् नुदाम:   
 
"cd space slash usr" , अत्र  स्मरतु,  linux  मध्ये  slash  इत्युक्ते  front slash ,enter  नुदतु च  
 
"cd space slash usr" , अत्र  स्मरतु,  linux  मध्ये  slash  इत्युक्ते  front slash ,enter  नुदतु च  
 +
 
|-
 
|-
| 5:56
+
|05:56
 
|अधुना अस्माकं उद्घाटित-संधारिकां पश्याम: ,टङ्कयतु pwd  , enter  नुदतु च  
 
|अधुना अस्माकं उद्घाटित-संधारिकां पश्याम: ,टङ्कयतु pwd  , enter  नुदतु च  
 +
 
|-
 
|-
| 6:03
+
|06:03
 
|आं, वयं  slash usr directory  प्रति गतवन्त:  
 
|आं, वयं  slash usr directory  प्रति गतवन्त:  
 +
 
|-
 
|-
| 6:08
+
|06:08
 
|अत्र एका समस्यास्ति यत् मार्गनाम दीर्घं भवितुम् अर्हति ,यतो हि एतानि नि:शेषाणि  मार्गनामानि  मूल-संधारिकात: मूलसहितं  संपूर्णं मार्गं  निर्दिशति  
 
|अत्र एका समस्यास्ति यत् मार्गनाम दीर्घं भवितुम् अर्हति ,यतो हि एतानि नि:शेषाणि  मार्गनामानि  मूल-संधारिकात: मूलसहितं  संपूर्णं मार्गं  निर्दिशति  
 +
 
|-
 
|-
| 6:18
+
|06:18
 
|अथवा वयं विद्यमान-संधारिकया  आरभ्यमाणानि संबद्ध-मार्गनामानि उपयोक्तुं शक्नुम:  
 
|अथवा वयं विद्यमान-संधारिकया  आरभ्यमाणानि संबद्ध-मार्गनामानि उपयोक्तुं शक्नुम:  
 +
 
|-
 
|-
| 6:23
+
|06:23
|अत्र अस्माभि: विशिष्टं चिह्नद्वयं ज्ञातव्यम्
+
|अत्र अस्माभि: विशिष्टं चिह्नद्वयं ज्ञातव्यम् '''dot'''  उद्घाटित-संधारिकां प्रदर्शयति, अपि च  '''dot dot'''  उद्घाटित-संधारिकाया:  पितृ-संधारिकां दर्शयति  
'''dot'''  उद्घाटित-संधारिकां प्रदर्शयति, अपि च  '''dot dot'''  उद्घाटित-संधारिकाया:  पितृ-संधारिकां दर्शयति  
+
 
 
|-
 
|-
| 6:36
+
|06:36
 
|अधुना  cd  आदेशं सविस्तरं पश्याम:
 
|अधुना  cd  आदेशं सविस्तरं पश्याम:
 +
 
|-
 
|-
| 6:40
+
|06:40
 
|नि:संशयं cd  इति आदेश: पुन:  गृह-संधारिकां गन्तुम् उपयुज्यते   
 
|नि:संशयं cd  इति आदेश: पुन:  गृह-संधारिकां गन्तुम् उपयुज्यते   
 +
 
|-
 
|-
| 6:46
+
|06:46
 
|संसूचके- "cd"  enter  नुदतु च   
 
|संसूचके- "cd"  enter  नुदतु च   
 +
 
|-
 
|-
| 6:51
+
|06:51
 
|अधुना pwd  इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु
 
|अधुना pwd  इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु
 +
 
|-
 
|-
| 6:55
+
|06:55
 
|अथ अधुना वयं अस्माकं  गृह-संधारिकायां प्रत्यागता:  
 
|अथ अधुना वयं अस्माकं  गृह-संधारिकायां प्रत्यागता:  
 
<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki>
 
<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki>
 +
 
|-
 
|-
| 7:01
+
|07:01
 
|अधुना सङ्गीत-संधारिकां गच्छाम: , संसूचके टङ्कयतु  "cd space Music(M in capital) slash" , enter  नुदतु च  
 
|अधुना सङ्गीत-संधारिकां गच्छाम: , संसूचके टङ्कयतु  "cd space Music(M in capital) slash" , enter  नुदतु च  
 +
 
|-
 
|-
| 7:13
+
|07:13
 
|अधुना pwd  इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु ,  pwd  ,enter  नुदतु , पश्यतु वयं  /home/gnuhata/Music प्रत्यागता:  
 
|अधुना pwd  इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु ,  pwd  ,enter  नुदतु , पश्यतु वयं  /home/gnuhata/Music प्रत्यागता:  
 +
 
|-
 
|-
| 7:26
+
|07:26
| सङ्गीतत: पितृ-संधारिकां गच्छाम: , तन्निमित्तं  भवता  dot dot  इत्यनेन सह  cd  इति आदेश: उपयोक्तव्य:
+
|सङ्गीतत: पितृ-संधारिकां गच्छाम: , तन्निमित्तं  भवता  dot dot  इत्यनेन सह  cd  इति आदेश: उपयोक्तव्य:
 +
 
 
|-
 
|-
| 7:33
+
|07:33
 
|संसूचके टङ्कयतु -  cd space dot dot  , enter  नुदतु च   
 
|संसूचके टङ्कयतु -  cd space dot dot  , enter  नुदतु च   
 +
 
|-
 
|-
| 7:40
+
|07:40
 
|अधुना pwd इति आदेशेन अस्माकं विद्यमान-सधारिकां परिशीलयाम:, वयं पुन:  /home/gnuhata  मध्ये स्म:
 
|अधुना pwd इति आदेशेन अस्माकं विद्यमान-सधारिकां परिशीलयाम:, वयं पुन:  /home/gnuhata  मध्ये स्म:
 +
 
|-
 
|-
| 7:51
+
|07:51
 
|अधुना  dot  उपयुज्य उद्घाटित-संधारिकाया: उपसधारिकां गन्तुं प्रयतामहे   
 
|अधुना  dot  उपयुज्य उद्घाटित-संधारिकाया: उपसधारिकां गन्तुं प्रयतामहे   
 +
 +
|-
 +
|07:58
 +
|संसूचके टङ्कयतु - "cd space dot slash Documents(D in capital) slash." , enter
 +
 
|-
 
|-
| 7:58
+
|08:09
|संसूचके टङ्कयतु - "cd space dot slash Documents(D in capital) slash." , enter  नुदतु
+
|-तदनु
+
| 8:09
+
 
|pwd इति टङ्कयित्वा उद्घाटित-सधारिकां परिशीलयतु , वयं  /home/gnuhata/Documents इत्यत्र स्म:
 
|pwd इति टङ्कयित्वा उद्घाटित-सधारिकां परिशीलयतु , वयं  /home/gnuhata/Documents इत्यत्र स्म:
 +
 
|-
 
|-
| 8:19
+
|08:19
 
|control L  नुदित्वा पटलं रिक्तं कुर्म: , येन स्पष्टता भवेत्  
 
|control L  नुदित्वा पटलं रिक्तं कुर्म: , येन स्पष्टता भवेत्  
 +
 
|-
 
|-
| 8:23
+
|08:23
|cd  आदेशेन अस्माकं गृह-सधारिकां गन्तुं  
+
|cd  आदेशेन अस्माकं गृह-सधारिकां गन्तुं टङ्कयतु  cd  , नुदतु  enter.
टङ्कयतु  cd  , नुदतु  enter.
+
 
 
|-
 
|-
| 8:32
+
|08:32
 
|पुन: pwd  इति आदेशेन उद्घाटित-सधारिकां परिशीलयतु , वयं  /home/gnuhata  इत्यत्र आगता:  
 
|पुन: pwd  इति आदेशेन उद्घाटित-सधारिकां परिशीलयतु , वयं  /home/gnuhata  इत्यत्र आगता:  
 +
 
|-
 
|-
| 8:41
+
|08:41
 
|<nowiki>वयं कियन्त: अपि  dot dot  दातुं शक्नुम: यानि संबद्ध-मार्गे  slash  इत्यनेन भिन्नानि भवन्ति  </nowiki>
 
|<nowiki>वयं कियन्त: अपि  dot dot  दातुं शक्नुम: यानि संबद्ध-मार्गे  slash  इत्यनेन भिन्नानि भवन्ति  </nowiki>
 +
 
|-
 
|-
| 8:47
+
|08:47
 
|अस्याम् अवसर्पिण्यां वयं सञ्चिका- व्यवस्थापनस्य क्रमं पश्याम: , उपरितन-भागे  Root  , slash  वा अस्ति , username -इति  root  मध्ये  home तथा च  bin  इति उपसन्धारिका-द्वयम् अस्ति , अत्र  home  मध्ये gnuhata नाम्न:  उपसन्धारिका अस्ति  
 
|अस्याम् अवसर्पिण्यां वयं सञ्चिका- व्यवस्थापनस्य क्रमं पश्याम: , उपरितन-भागे  Root  , slash  वा अस्ति , username -इति  root  मध्ये  home तथा च  bin  इति उपसन्धारिका-द्वयम् अस्ति , अत्र  home  मध्ये gnuhata नाम्न:  उपसन्धारिका अस्ति  
 +
 
|-
 
|-
| 9:05
+
|09:05
 
|अधुना वयं  /home/gnuhata  मध्ये  स्म: , अधुना  bin सन्धारिका  कथं  गन्तव्या ?
 
|अधुना वयं  /home/gnuhata  मध्ये  स्म: , अधुना  bin सन्धारिका  कथं  गन्तव्या ?
 +
 
|-
 
|-
| 9:12
+
|09:12
|संसूचके टङ्कयतु
+
|संसूचके टङ्कयतु "cd space dot dot slash dot dot slash bin" , enter  नुदतु च  
"cd space dot dot slash dot dot slash bin" , enter  नुदतु च  
+
 
 
|-
 
|-
| 9:23
+
|09:23
|pwd इति आदेशेन उद्घाटित-सन्धारिकां परिशीलयतु  
+
|pwd इति आदेशेन उद्घाटित-सन्धारिकां परिशीलयतु <nowiki>वयं  /bin [narration - slash bin] इत्यत्र स्म:</nowiki>
<nowiki>वयं  /bin [narration - slash bin] इत्यत्र स्म:</nowiki>
+
 
 
|-
 
|-
| 9:30
+
|09:30
 
|प्रथमं  dot dot ,  slash home slash gnuhata] त:  slash home  प्रति अस्मान् नयति ,  
 
|प्रथमं  dot dot ,  slash home slash gnuhata] त:  slash home  प्रति अस्मान् नयति ,  
  
 
|-
 
|-
| 9:37
+
|09:37
 
|अग्रिमं  च  /home त:  root  प्रति
 
|अग्रिमं  च  /home त:  root  प्रति
  
 
|-
 
|-
| 9:43
+
|09:43
 
|अधुना  slash  त: ,root  त: वा वयं slash  bin संधारिकायां प्रत्यागता:
 
|अधुना  slash  त: ,root  त: वा वयं slash  bin संधारिकायां प्रत्यागता:
  
 
|-
 
|-
| 9:48
+
|09:48
 
|cd  इति आदेशेन  अस्माकं गृह-सन्धारिकां गच्छतु   
 
|cd  इति आदेशेन  अस्माकं गृह-सन्धारिकां गच्छतु   
 +
 
|-
 
|-
| 9:52
+
|09:52
 
|सन्धारिकां निर्मातुं वयं  mkdir  आदेशम् उपयुञ्ज्महे   
 
|सन्धारिकां निर्मातुं वयं  mkdir  आदेशम् उपयुञ्ज्महे   
  
 
|-
 
|-
| 9:56
+
|09:56
 
|सन्धारिका-निर्माणार्थं भवता आदेशं ,सन्धारिका-नाम च टङ्कनीयं ,तदनु उद्घाटित-सधारिकायां  सन्धारिका निर्मिता भवेत्  
 
|सन्धारिका-निर्माणार्थं भवता आदेशं ,सन्धारिका-नाम च टङ्कनीयं ,तदनु उद्घाटित-सधारिकायां  सन्धारिका निर्मिता भवेत्  
 +
 
|-
 
|-
| 10:04
+
|10:04
 
|testdir  इति नाम्न: सन्धारिकां निर्मातुम् आदेशं टङ्कयतु -  "mkdir space testdir" ,enter  नुदतु च  
 
|testdir  इति नाम्न: सन्धारिकां निर्मातुम् आदेशं टङ्कयतु -  "mkdir space testdir" ,enter  नुदतु च  
 +
 
|-
 
|-
| 10:15
+
|10:15
 
|अनेन  testdir सन्धारिका यशस्विरीत्या निर्मिता भवेत् !  
 
|अनेन  testdir सन्धारिका यशस्विरीत्या निर्मिता भवेत् !  
 +
 
|-
 
|-
| 10:19
+
|10:19
 
|पश्यतु यत् , संधारिका-निर्माणं तत्-निष्कासनं वा यशस्वि अभवत् इति वक्तुं कापि प्रत्यक्षं सूचना नास्ति  
 
|पश्यतु यत् , संधारिका-निर्माणं तत्-निष्कासनं वा यशस्वि अभवत् इति वक्तुं कापि प्रत्यक्षं सूचना नास्ति  
 +
 
|-
 
|-
| 10:25
+
|10:25
 
|भवान् कमपि दोष-सूचनां न प्राप्नोति इत्युक्ते इदं सम्पादनं  यशस्वि अभवत्  
 
|भवान् कमपि दोष-सूचनां न प्राप्नोति इत्युक्ते इदं सम्पादनं  यशस्वि अभवत्  
 +
 
|-
 
|-
| 10:30
+
|10:30
 
|वृक्षे  कुत्रापि  सन्धारिकां  निर्मातुं वयं  relative  , absolute  वा मार्गनाम उपयोक्तुं शक्नुम: किन्तु  तथा कर्तुम्  अनुमति: आवश्यकी अपि च तत्-नाम्न: सन्धारिका आदावेव विद्यमाना  स्यात्  
 
|वृक्षे  कुत्रापि  सन्धारिकां  निर्मातुं वयं  relative  , absolute  वा मार्गनाम उपयोक्तुं शक्नुम: किन्तु  तथा कर्तुम्  अनुमति: आवश्यकी अपि च तत्-नाम्न: सन्धारिका आदावेव विद्यमाना  स्यात्  
 +
 
|-
 
|-
| 10:43
+
|10:43
 
|एषा प्रक्रिया बहुविधा: संधारिका: , संधारिकाणां च क्रमं  निर्मातुं उपयोक्तुं शक्यते   
 
|एषा प्रक्रिया बहुविधा: संधारिका: , संधारिकाणां च क्रमं  निर्मातुं उपयोक्तुं शक्यते   
 +
 
|-
 
|-
| 10:49
+
|10:49
 
|टङ्कयतु  -  "mkdir space test1 space test2 "  enter  नुदतु च , अनेन विद्यमान-संधारिकायां    test1  तथा  च  test2  इति  संधारिकाद्वयं  निर्मितं भवति  
 
|टङ्कयतु  -  "mkdir space test1 space test2 "  enter  नुदतु च , अनेन विद्यमान-संधारिकायां    test1  तथा  च  test2  इति  संधारिकाद्वयं  निर्मितं भवति  
 +
 
|-
 
|-
| 11:06
+
|11:06
 
|टङ्कयतु  -  "mkdir space testtree space testtree slash test3".  
 
|टङ्कयतु  -  "mkdir space testtree space testtree slash test3".  
 +
 
|-
 
|-
| 11:20
+
|11:20
 
|अनेन  testtree संधारिका  तथैव  testtree  इत्यस्य test3 इति अन्या एका उपसंधारिका निर्मिता भवति  
 
|अनेन  testtree संधारिका  तथैव  testtree  इत्यस्य test3 इति अन्या एका उपसंधारिका निर्मिता भवति  
 +
 
|-
 
|-
| 11:28
+
|11:28
 
|अथ अस्माभि: उद्घाटित-संधारिकायां  संधारिका-चतुष्टयं निर्मितं -testdir,test1,test2  , testtree  च , तेषु प्रथम-त्रयं रिक्तम् अस्ति , अन्तिमा च test3  नाम्न: उपसंधारिका समाविशति   
 
|अथ अस्माभि: उद्घाटित-संधारिकायां  संधारिका-चतुष्टयं निर्मितं -testdir,test1,test2  , testtree  च , तेषु प्रथम-त्रयं रिक्तम् अस्ति , अन्तिमा च test3  नाम्न: उपसंधारिका समाविशति   
 +
 
|-
 
|-
| 11:47
+
|11:47
 
|mkdir  इव  rmdir  अपि एक: आदेश: अस्ति य: संधारिकां निष्कासयितुम् उपयुज्यते  
 
|mkdir  इव  rmdir  अपि एक: आदेश: अस्ति य: संधारिकां निष्कासयितुम् उपयुज्यते  
 +
 
|-
 
|-
| 11:56
+
|11:56
 
|"rmdir space test1"  इति आदेश: test1 संधारिकां यशस्विरीत्या निष्कासयति   
 
|"rmdir space test1"  इति आदेश: test1 संधारिकां यशस्विरीत्या निष्कासयति   
 +
 
|-
 
|-
| 12:09
+
|12:09
 
|संधारिका तदैव निष्कासयितुं शक्या  यदा भवान् तस्य स्वामी भवति ,यदा भवत: उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि भवति अपि च यदा संधारिका रिक्ता भवति  
 
|संधारिका तदैव निष्कासयितुं शक्या  यदा भवान् तस्य स्वामी भवति ,यदा भवत: उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि भवति अपि च यदा संधारिका रिक्ता भवति  
 +
 
|-
 
|-
| 12:23
+
|12:23
|संसूचके टङ्कयतु   
+
|संसूचके टङ्कयतु  "cd space testtree slash test3"
"cd space testtree slash test3"
+
 
 
|-
 
|-
| 12:35
+
|12:35
 
|वयम् अधुना संधारिकायां  स्म: या testtree इत्यस्य उपसन्धारिका अस्ति  
 
|वयम् अधुना संधारिकायां  स्म: या testtree इत्यस्य उपसन्धारिका अस्ति  
 +
 
|-
 
|-
| 12:42
+
|12:42
 
|"rmdir space testdir" आदेशं टङ्कयित्वा  testdir संधारिकां  निष्कासयाम: ,enter नुदाम:
 
|"rmdir space testdir" आदेशं टङ्कयित्वा  testdir संधारिकां  निष्कासयाम: ,enter नुदाम:
 +
 
|-
 
|-
| 12:55
+
|12:55
 
|वयं पश्याम: यत् एतत् न भवति ,उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि नास्ति
 
|वयं पश्याम: यत् एतत् न भवति ,उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि नास्ति
 +
 
|-
 
|-
| 13:02
+
|13:02
 
|अत: अस्माभि:  testdir संधारिकाया:  क्रमश: उपरितना संधारिका गन्तव्या  
 
|अत: अस्माभि:  testdir संधारिकाया:  क्रमश: उपरितना संधारिका गन्तव्या  
 +
 
|-
 
|-
| 13:08
+
|13:08
 
|टङ्कयतु -  "cd space dot dot" , enter  नुदतु च   
 
|टङ्कयतु -  "cd space dot dot" , enter  नुदतु च   
 +
 
|-
 
|-
| 13:14
+
|13:14
 
|अधुना  "cd space dot dot" आदेशं टङ्कयित्वा पितृ-संधारिकां  गच्छतु  
 
|अधुना  "cd space dot dot" आदेशं टङ्कयित्वा पितृ-संधारिकां  गच्छतु  
 +
 
|-
 
|-
| 13:20
+
|13:20
 
|अधुना पुन: पूर्वतन-आदेशं टङ्कयतु  
 
|अधुना पुन: पूर्वतन-आदेशं टङ्कयतु  
 +
 
|-
 
|-
| 13:24
+
|13:24
 
|अधुना टङ्कयतु - "rmdir space testdir" , enter  नुदतु  च  
 
|अधुना टङ्कयतु - "rmdir space testdir" , enter  नुदतु  च  
 +
 
|-
 
|-
| 13:30
+
|13:30
 
|testdir संधारिका  यशस्विरीत्या उच्छिन्ना , पश्यतु यत् testdir संधारिका अपि रिक्ता आसीत्
 
|testdir संधारिका  यशस्विरीत्या उच्छिन्ना , पश्यतु यत् testdir संधारिका अपि रिक्ता आसीत्
 +
 
|-
 
|-
| 13:38
+
|13:38
 
|बहुविधसंधारिका: संधारिकाणां क्रम: वा युगपत् निष्कासयितुं शक्य: , अत: test3 उपसंधारिकया सह testtree संधारिकां  उच्छेत्तुं प्रयत्नं करोतु
 
|बहुविधसंधारिका: संधारिकाणां क्रम: वा युगपत् निष्कासयितुं शक्य: , अत: test3 उपसंधारिकया सह testtree संधारिकां  उच्छेत्तुं प्रयत्नं करोतु
 +
 
|-
 
|-
| 13:48
+
|13:48
|संसूचके टङ्कयतु  
+
|संसूचके टङ्कयतु "rmdir space testtree space testtree slash test3 " , enter नुदतु च  
"rmdir space testtree space testtree slash test3 " , enter नुदतु च  
+
 
 
|-
 
|-
| 14:02
+
|14:02
 
|पश्यतु , दोष-सूचना क्रियते यत् 'testree' संधारिका निष्कासयितुं न शक्या यत: testtree रिक्ता नास्ति  
 
|पश्यतु , दोष-सूचना क्रियते यत् 'testree' संधारिका निष्कासयितुं न शक्या यत: testtree रिक्ता नास्ति  
 +
 
|-
 
|-
| 14:11
+
|14:11
 
|किन्तु एकम् अंशं भवान् विस्मर्तुं शक्नोति यत्  testtree/test3  उच्छिन्ना यतो हि सा रिक्ता आसीत्   
 
|किन्तु एकम् अंशं भवान् विस्मर्तुं शक्नोति यत्  testtree/test3  उच्छिन्ना यतो हि सा रिक्ता आसीत्   
 +
 
|-
 
|-
| 14:19
+
|14:19
 
|तत् परीक्षितुं संसूचके टङ्कयतु  - "cd space testtree"  , enter  नुदतु च   
 
|तत् परीक्षितुं संसूचके टङ्कयतु  - "cd space testtree"  , enter  नुदतु च   
 +
 
|-
 
|-
| 14:27
+
|14:27
 
|अधुना टङ्कयतु- "ls"  , enter  नुदतु च , पश्यतु  संधारिकायां किमपि नास्ति , अत: test3  उच्छिन्ना  
 
|अधुना टङ्कयतु- "ls"  , enter  नुदतु च , पश्यतु  संधारिकायां किमपि नास्ति , अत: test3  उच्छिन्ना  
 +
 
|-
 
|-
| 14:36
+
|14:36
 
|अथ पाठे अस्मिन् अस्माभि:  Linux - सञ्चिका , संधारिका  ,तयो:  कार्यं च  इत्यादिकं  पठितं , तत् सर्वं पश्यतु,  यथावत्  करोतु च   
 
|अथ पाठे अस्मिन् अस्माभि:  Linux - सञ्चिका , संधारिका  ,तयो:  कार्यं च  इत्यादिकं  पठितं , तत् सर्वं पश्यतु,  यथावत्  करोतु च   
 +
 
|-
 
|-
| 14:49
+
|14:49
 
|अत्र असौ पाठ: समाप्यते , Spoken Tutorial  इति Talk to a Teacher प्रकल्पस्य भाग: य: National Mission on Education through ICT. इत्यनेन साहाय्यीकृत:
 
|अत्र असौ पाठ: समाप्यते , Spoken Tutorial  इति Talk to a Teacher प्रकल्पस्य भाग: य: National Mission on Education through ICT. इत्यनेन साहाय्यीकृत:
 +
 
|-
 
|-
| 15:03
+
|15:03
 
|अस्य अधिक-ज्ञानम् अस्मिन् सन्धाने उपलभ्यते  
 
|अस्य अधिक-ज्ञानम् अस्मिन् सन्धाने उपलभ्यते  
 +
 
|-
 
|-
| 15:08
+
|15:08
 
|एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: !
 
|एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: !
 
 
 
|}
 
|}

Latest revision as of 17:14, 29 March 2017

Time Narration
00:00 Linux File System विषये spoken tutorial मध्ये स्वागतम्
00:04 अहं Ubuntu 10.04 उपयुञ्जे
00:07 वयम् आशास्महे यत् आदेशानां प्राथमिकसंकल्पनां तथैव Linux - प्रणाल्या: आरम्भ: कथं करणीय: इति भवान् जानाति
00:13 यदि रुचिमन्त: भवन्त: तर्हि अस्मिन् जालपुटे अन्यस्मिन् अपि spoken tutorial मध्ये इदं ज्ञानम् उपलभ्यमस्ति http://spoken-tutorial.org
00:25 अपि च जानातु यत् linux अक्षर-संवेद्यम् अस्ति
00:28 अस्मिन् पाठे विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघु-अक्षरै: टङ्किता: सन्ति
00:36 Linux-मध्ये प्राय: सर्वं सञ्चिका-रूपं भवति
00:39 तर्हि का नाम सञ्चिका ? व्यवहारे वयं जानीम: यत् सञ्चिका नाम सा यस्याम् अस्माकम् पत्राणि सामग्री: च वयं संगृह्णीम:
00:47 तथैव Linux - मध्ये सञ्चिका सामग्री-संग्राहिका भवति
00:53 अन्यच्च किं नाम संधारिका?
00:56 संधारिका इत्युक्ते सञ्चिकानां , उपसंधारिकाणां च संग्रह इति वक्तुं शक्यम्
01:02 संधारिका सञ्चिका: व्यवस्थापयितुं साहाय्यं करोति
01:08 Windows मध्ये यत् धारिका इति उच्यते, तादृशम् एव इदम्
01:12 अनेन भिन्न-उपयोक्-र्तॄणां स्वस्य संधारिका:, सञ्चिका: च भवितुम् अर्हन्ति या: अन्ये द्रष्टुं परिवर्तयितुं वा न शक्नुयु:
01:20 अपि च यदि संधारिका: न भवेयु: तर्हि प्रणाल्यां विद्यमानानां सर्व-सञ्चिकानां भिन्न-नामानि आवश्यकानि स्यु:,यानि व्यवस्थापयितुं कष्टंकरं भवेत्
01:31 यद्यपि संधारिकाणां , सञ्चिकानां च इमा: व्याख्या: सामान्यत: अवगन्तुं समीचीना: सन्ति तथापि ता: संपूर्णत: यथार्था: न सन्ति
01:42 सञ्चिकाया: एकं नाम भवति ,कतिचन धर्मा: भवन्ति ,अथवा प्रशासकीय-सूच्यांश: भवति इत्युक्ते सञ्चिकाया: रचना-परिवर्तन-दिनाङ्क: ,तदनुमतिश्च
01:55 सञ्चिकाविन्यासे inodeनामा एक: विशिष्ट: सामग्रीखण्ड: भवति , यस्मिन् धर्मा: रक्षिता: भवन्ति अपि च सञ्चिकाया: दैर्घ्यं , disk मध्ये संग्रहण-स्थानं च इत्यस्य ज्ञानं समाविष्टं भवति
02:08 सञ्चिकाया:विन्यास: inode - क्रमाङ्कम् उपयुङ्क्ते , अस्माकं सारल्यार्थं धारिकाविन्यास: सञ्चिकाया: नामकरणमात्रं करोति , यत: दीर्घ-क्रमाङ्कस्य स्मरणापेक्षया नाम्नां स्मरणं सुकरं भवति
02:23 वस्तुत: संधारिका अन्य-सञ्चिका: न रक्षति ,अपि तु सा स्वयमेव एका सञ्चिका अस्ति या inode क्रमाङ्कान् ,अन्य-सञ्चिकानां नामानि च संधारयति एतच्च तस्या: अतिसरलव्याख्याया: विरोधि भाति
02:37 वस्तुत: Linux - मध्ये सञ्चिकाया: प्रकारत्रयमस्ति -
02:41 १ नियत-सञ्चिका, सामान्य-सञ्चिका वा - एषा केवलं अक्षरयुतां सामग्रीं धारयति
02:48 २ संधारिका -इदं पूर्वतन-अवसर्पिण्यां दृष्टपूर्वम्
02:52 ३ Device Files - Linux मध्ये सर्वाणि यन्त्रांश-उपकरणानि ,आनुषाङ्गिक-उपकरणानि च सञ्चिका-रूपेण प्रदर्श्यन्ते
02:59 Linux - मध्ये CD, Harddisk , usb stick च इति प्रत्येकं सञ्चिका भवति , किन्तु किमर्थम् एवम्? इति चेत् अनेन सामान्य- सञ्चिका इव इमानि उपकरणानि पठितुं लेखितुं च शक्यानि
03:15 Linux - मध्ये सर्वा: सञ्चिका: संबद्धा: भवन्ति , संक्षेपेण सर्वा: कुटुम्बं रचयन्ति वयम् इव
03:22 संधारिकायां विद्यमानानां सञ्चिकानां : उपसंधारिकाणां च परस्पर-संबन्ध: जन्य-जनक-भाव-संबन्ध: इव भवति, एवञ्च linux इत्यस्य सञ्चिका-व्यवस्थाया: रेखावृक्ष: उत्पन्न: भवति
03:34 उपरि मूलं भवति यत् frontslash (/) द्वारा निर्दिश्यते , तस्मिन् अन्या: सर्वा: सञ्चिका: संधारिका: च भवन्ति
03:42 अनेन सञ्चिकात: संधारिकात: वा अन्यत्र गमनं सुकरं भवति , यदि वयम् उचितं मार्गं जानीम:,
03:51 यदा Linux प्रणाल्यां वयम् कार्यं कुर्म: तदा अनेन वृक्षेण सह गच्छाम: इति भाति
03:56 एकेन आदेशेन भवान् एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुयात्
04:01 चित्तवेधकं भाति इदं , तथैव अस्ति च ,वयं पश्याम: एव
04:05 यदा वयं Linux प्रणाल्यां login कुर्म: तदा उत्सर्गेण वयं गृह-संधारिकायां भवाम:
04:11 अधुना terminal उद्घाटयाम:
04:13 Ubuntu मध्ये terminal उद्घाटयितुं Ctrl+alt+T साहाय्यं करोति
04:17 आदेश: एष: सर्वासु सर्वेषु unix प्रणालीषु कार्यं न कुर्यात् ,तथापि terminal उद्घाटयितुं सामान्य-प्रक्रिया आदावेव अन्यस्मिन् spoken tutorial मध्ये स्पष्टीकृता अस्ति
04:27 गृह-संधारिकां द्रष्टुं ,आदेशस्य संसूचके टङ्कयतु "echo space dollar capitalमध्ये H-O-M-E " , enter नुदतु च
04:40 अनेन गृह-संधारिकाया: मार्गनाम दृश्येत
04:44 वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:
04:47 किन्तु ,यदा वयम् कस्यां-चित् संधारिकायां भवाम: तदा सा संधारिका उद्घाटित - संधारिका / कार्यकारिणी संधारिका वा इति उच्यते, अधुना अवसर्पिणीं प्रति पुन: गच्छाम:
04:56 तत: pwd आदेश: उद्घाटित -संधारिकां द्रष्टुम् अस्माकं साहाय्यं करोति , pwd इत्युक्ते "present working directory"
05:03 संसूचके "pwd" इति टङ्कयतु ,enter नुदतु , अधुना एषा अस्माकं विद्यमाना कार्यकारिणी संधारिका अस्ति
05:13 वयम् उक्तवन्त: यत् वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:
05:17 किन्तु कथं करणीयम् इदम् ? एतन्निमित्तम् अस्मत्-सविधे cd इति आदेश: अस्ति
05:22 भवता इष्टसंधारिकाया: मार्गनाम्न: अनन्तरं cd इति आदेश: टङ्कनीय:
05:28 पुन: अस्माकं विद्यमान-संधारिकां पश्याम: ,तदर्थं संसूचके pwd टङ्कयतु तत: enter नुदतु
05:37 तर्हि वयमिदानीं अस्यां संधारिकायां स्म:
05:41 अधुना वयं slash usr directory इत्यत्र गन्तुम् इच्छाम: चेत् नुदाम:

"cd space slash usr" , अत्र स्मरतु, linux मध्ये slash इत्युक्ते front slash ,enter नुदतु च

05:56 अधुना अस्माकं उद्घाटित-संधारिकां पश्याम: ,टङ्कयतु pwd , enter नुदतु च
06:03 आं, वयं slash usr directory प्रति गतवन्त:
06:08 अत्र एका समस्यास्ति यत् मार्गनाम दीर्घं भवितुम् अर्हति ,यतो हि एतानि नि:शेषाणि मार्गनामानि मूल-संधारिकात: मूलसहितं संपूर्णं मार्गं निर्दिशति
06:18 अथवा वयं विद्यमान-संधारिकया आरभ्यमाणानि संबद्ध-मार्गनामानि उपयोक्तुं शक्नुम:
06:23 अत्र अस्माभि: विशिष्टं चिह्नद्वयं ज्ञातव्यम् dot उद्घाटित-संधारिकां प्रदर्शयति, अपि च dot dot उद्घाटित-संधारिकाया: पितृ-संधारिकां दर्शयति
06:36 अधुना cd आदेशं सविस्तरं पश्याम:
06:40 नि:संशयं cd इति आदेश: पुन: गृह-संधारिकां गन्तुम् उपयुज्यते
06:46 संसूचके- "cd" enter नुदतु च
06:51 अधुना pwd इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु
06:55 अथ अधुना वयं अस्माकं गृह-संधारिकायां प्रत्यागता:

/home/gnuhata [ narration- slash home slash gnuhata ]

07:01 अधुना सङ्गीत-संधारिकां गच्छाम: , संसूचके टङ्कयतु "cd space Music(M in capital) slash" , enter नुदतु च
07:13 अधुना pwd इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु , pwd ,enter नुदतु , पश्यतु वयं /home/gnuhata/Music प्रत्यागता:
07:26 सङ्गीतत: पितृ-संधारिकां गच्छाम: , तन्निमित्तं भवता dot dot इत्यनेन सह cd इति आदेश: उपयोक्तव्य:
07:33 संसूचके टङ्कयतु - cd space dot dot , enter नुदतु च
07:40 अधुना pwd इति आदेशेन अस्माकं विद्यमान-सधारिकां परिशीलयाम:, वयं पुन: /home/gnuhata मध्ये स्म:
07:51 अधुना dot उपयुज्य उद्घाटित-संधारिकाया: उपसधारिकां गन्तुं प्रयतामहे
07:58 संसूचके टङ्कयतु - "cd space dot slash Documents(D in capital) slash." , enter
08:09 pwd इति टङ्कयित्वा उद्घाटित-सधारिकां परिशीलयतु , वयं /home/gnuhata/Documents इत्यत्र स्म:
08:19 control L नुदित्वा पटलं रिक्तं कुर्म: , येन स्पष्टता भवेत्
08:23 cd आदेशेन अस्माकं गृह-सधारिकां गन्तुं टङ्कयतु cd , नुदतु enter.
08:32 पुन: pwd इति आदेशेन उद्घाटित-सधारिकां परिशीलयतु , वयं /home/gnuhata इत्यत्र आगता:
08:41 वयं कियन्त: अपि dot dot दातुं शक्नुम: यानि संबद्ध-मार्गे slash इत्यनेन भिन्नानि भवन्ति
08:47 अस्याम् अवसर्पिण्यां वयं सञ्चिका- व्यवस्थापनस्य क्रमं पश्याम: , उपरितन-भागे Root , slash वा अस्ति , username -इति root मध्ये home तथा च bin इति उपसन्धारिका-द्वयम् अस्ति , अत्र home मध्ये gnuhata नाम्न: उपसन्धारिका अस्ति
09:05 अधुना वयं /home/gnuhata मध्ये स्म: , अधुना bin सन्धारिका कथं गन्तव्या ?
09:12 संसूचके टङ्कयतु "cd space dot dot slash dot dot slash bin" , enter नुदतु च
09:23 pwd इति आदेशेन उद्घाटित-सन्धारिकां परिशीलयतु वयं /bin [narration - slash bin] इत्यत्र स्म:
09:30 प्रथमं dot dot , slash home slash gnuhata] त: slash home प्रति अस्मान् नयति ,
09:37 अग्रिमं च /home त: root प्रति
09:43 अधुना slash त: ,root त: वा वयं slash bin संधारिकायां प्रत्यागता:
09:48 cd इति आदेशेन अस्माकं गृह-सन्धारिकां गच्छतु
09:52 सन्धारिकां निर्मातुं वयं mkdir आदेशम् उपयुञ्ज्महे
09:56 सन्धारिका-निर्माणार्थं भवता आदेशं ,सन्धारिका-नाम च टङ्कनीयं ,तदनु उद्घाटित-सधारिकायां सन्धारिका निर्मिता भवेत्
10:04 testdir इति नाम्न: सन्धारिकां निर्मातुम् आदेशं टङ्कयतु - "mkdir space testdir" ,enter नुदतु च
10:15 अनेन testdir सन्धारिका यशस्विरीत्या निर्मिता भवेत् !
10:19 पश्यतु यत् , संधारिका-निर्माणं तत्-निष्कासनं वा यशस्वि अभवत् इति वक्तुं कापि प्रत्यक्षं सूचना नास्ति
10:25 भवान् कमपि दोष-सूचनां न प्राप्नोति इत्युक्ते इदं सम्पादनं यशस्वि अभवत्
10:30 वृक्षे कुत्रापि सन्धारिकां निर्मातुं वयं relative , absolute वा मार्गनाम उपयोक्तुं शक्नुम: किन्तु तथा कर्तुम् अनुमति: आवश्यकी अपि च तत्-नाम्न: सन्धारिका आदावेव विद्यमाना स्यात्
10:43 एषा प्रक्रिया बहुविधा: संधारिका: , संधारिकाणां च क्रमं निर्मातुं उपयोक्तुं शक्यते
10:49 टङ्कयतु - "mkdir space test1 space test2 " enter नुदतु च , अनेन विद्यमान-संधारिकायां test1 तथा च test2 इति संधारिकाद्वयं निर्मितं भवति
11:06 टङ्कयतु - "mkdir space testtree space testtree slash test3".
11:20 अनेन testtree संधारिका तथैव testtree इत्यस्य test3 इति अन्या एका उपसंधारिका निर्मिता भवति
11:28 अथ अस्माभि: उद्घाटित-संधारिकायां संधारिका-चतुष्टयं निर्मितं -testdir,test1,test2 , testtree च , तेषु प्रथम-त्रयं रिक्तम् अस्ति , अन्तिमा च test3 नाम्न: उपसंधारिका समाविशति
11:47 mkdir इव rmdir अपि एक: आदेश: अस्ति य: संधारिकां निष्कासयितुम् उपयुज्यते
11:56 "rmdir space test1" इति आदेश: test1 संधारिकां यशस्विरीत्या निष्कासयति
12:09 संधारिका तदैव निष्कासयितुं शक्या यदा भवान् तस्य स्वामी भवति ,यदा भवत: उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि भवति अपि च यदा संधारिका रिक्ता भवति
12:23 संसूचके टङ्कयतु "cd space testtree slash test3"
12:35 वयम् अधुना संधारिकायां स्म: या testtree इत्यस्य उपसन्धारिका अस्ति
12:42 "rmdir space testdir" आदेशं टङ्कयित्वा testdir संधारिकां निष्कासयाम: ,enter नुदाम:
12:55 वयं पश्याम: यत् एतत् न भवति ,उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि नास्ति
13:02 अत: अस्माभि: testdir संधारिकाया: क्रमश: उपरितना संधारिका गन्तव्या
13:08 टङ्कयतु - "cd space dot dot" , enter नुदतु च
13:14 अधुना "cd space dot dot" आदेशं टङ्कयित्वा पितृ-संधारिकां गच्छतु
13:20 अधुना पुन: पूर्वतन-आदेशं टङ्कयतु
13:24 अधुना टङ्कयतु - "rmdir space testdir" , enter नुदतु च
13:30 testdir संधारिका यशस्विरीत्या उच्छिन्ना , पश्यतु यत् testdir संधारिका अपि रिक्ता आसीत्
13:38 बहुविधसंधारिका: संधारिकाणां क्रम: वा युगपत् निष्कासयितुं शक्य: , अत: test3 उपसंधारिकया सह testtree संधारिकां उच्छेत्तुं प्रयत्नं करोतु
13:48 संसूचके टङ्कयतु "rmdir space testtree space testtree slash test3 " , enter नुदतु च
14:02 पश्यतु , दोष-सूचना क्रियते यत् 'testree' संधारिका निष्कासयितुं न शक्या यत: testtree रिक्ता नास्ति
14:11 किन्तु एकम् अंशं भवान् विस्मर्तुं शक्नोति यत् testtree/test3 उच्छिन्ना यतो हि सा रिक्ता आसीत्
14:19 तत् परीक्षितुं संसूचके टङ्कयतु - "cd space testtree" , enter नुदतु च
14:27 अधुना टङ्कयतु- "ls" , enter नुदतु च , पश्यतु संधारिकायां किमपि नास्ति , अत: test3 उच्छिन्ना
14:36 अथ पाठे अस्मिन् अस्माभि: Linux - सञ्चिका , संधारिका ,तयो: कार्यं च इत्यादिकं पठितं , तत् सर्वं पश्यतु, यथावत् करोतु च
14:49 अत्र असौ पाठ: समाप्यते , Spoken Tutorial इति Talk to a Teacher प्रकल्पस्य भाग: य: National Mission on Education through ICT. इत्यनेन साहाय्यीकृत:
15:03 अस्य अधिक-ज्ञानम् अस्मिन् सन्धाने उपलभ्यते
15:08 एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: !

Contributors and Content Editors

PoojaMoolya, Pravin1389, Sneha