Difference between revisions of "Linux-Old/C2/Ubuntu-Software-Center/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- |0:00 |Ubuntu Software Center. इत्यस्य Spoken Tutorial मध्ये स्वागतम् |- |0:04 |पाठे अस्…')
 
m (moved Linux-Ubuntu/C2/Ubuntu-Software-Center/Sanskrit to Linux/C2/Ubuntu-Software-Center/Sanskrit: Combining Linux & Linux-Ubuntu FOSS Categories.)
(No difference)

Revision as of 02:12, 21 April 2013

Time Narration
0:00 Ubuntu Software Center. इत्यस्य Spoken Tutorial मध्ये स्वागतम्
0:04 पाठे अस्मिन् वयं पठिष्याम: Ubuntu Software Center, इत्यस्य उपयोगं , तथैव तद्द्वारा
0:09 तन्त्रांशस्य अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं च
0:16 किन्तु किं नाम Ubuntu Software Center ?
0:18 इदं किञ्चित् उपकरणं यत् भवन्तं Ubuntu प्रणाल्यां तन्त्रांशं व्यवस्थापयितुं अनुमनुते
0:23 तन्त्रांशं अन्वेष्टुं , अवारोपयितुं , संस्थापयितुं , नवीकर्तुं , निष्कासयितुं वा अस्य उपयोग: शक्य:
0:30 Ubuntu Software Center प्रत्येकं तन्त्रांशस्य कृते पुनरीक्षणस्य मूल्याङ्कनस्य च सूचिं करोति
0:36 इत्थं भवान् तन्त्रांशस्य उपयोगात् पूर्वं तस्मिन् विषये जानीयात्
0:41 इदं तन्त्रांश-इतिहासमपि रक्षति
0:45 पाठे अस्मिन् वयं Ubuntu Software Center निमित्तं Ubuntu - संस्करणं 11.10 उपयुञ्ज्महे
0:52 पाठस्य आरम्भार्थं ,
0:54 भवान् अन्तर्जालेन संयुक्त: स्यात्
0:56 तन्त्रांशं संस्थापयितुं भवान् प्रणाली-प्रशासक: स्यात् अथवा भवत: प्रशासकीय-अधिकारा: स्यु:
1:04 स्वस्य Launcher - त: Ubuntu Software Center - चित्रकं नुदतु
1:08 Ubuntu Software Center - गवाक्ष: आविर्भवति
1:12 गवाक्षे उपरितन-वामभागे सर्वे संस्थापित-तन्त्रांशा: इतिहास-पिञ्जा: च दृश्यन्ते
1:19 उपरितन-दक्षिण-कोणे च अन्वेषण-पिटक: दृश्यते
1:23 Ubuntu Software Center - गवाक्ष: भाग-द्वये विभक्त: अस्ति
1:28 वाम-भागे तन्त्रांश-वर्गाणाम् आवलि: दृश्यते
1:33 दक्षिण-भाग: What’s New, Top Rated च दर्शयति
1:38 What’s New भाग: नाविन्येन सृष्टं तन्त्रांशं सूचिबद्धं करोति
1:42 Top Rated भाग: येषां उपयोग: आधिक्येन भवति ये च आधिक्येन अवारोप्यन्ते तेषां तन्त्रांशानाम् आवलिं दर्शयति
1:51 अथ वर्गश: तन्त्रांशस्य गवेषणं कुर्म:
1:55 वामभागे Internet. इत्यत्र नुदतु
1:58 अन्तर्जाल -वर्गस्य कृते top rated तथैव अन्तर्जाल- तन्त्रांशानाम् आवलि: दृश्यते
2:05 पश्यतु यत् कतिनाञ्चन तन्त्रांशानां कृते अङ्कित-चिह्नेन सह एकं वर्तुलं दत्तम् अस्ति
2:10 अनेन ज्ञायते यत् तन्त्रांश: आदावेव भवत्-सङ्गणके संस्थापितम् अस्ति
2:15 अन्तर्जाल-वर्गे इतोऽपि अन्य-तन्त्रांशं द्रष्टुं All icon इत्यत्र नुदतु
2:21 अन्तर्जाल-वर्गस्य कृते उपलब्धा: सर्वे तन्त्रांशा: गवाक्षे सूचिबद्धा: सन्ति
2:26 भवान् नाम्ना , Top rated इत्यनेन , नवीनतमेन वा तन्त्रांशं वर्गीकर्तुं शक्नोति
2:32 उपरिष्टात् दक्षिण-कोणे अधोगमं बाणं नुदतु
2:36 आवलित: Top Rated. चिनोतु
2:40 अन्तर्जाल-तन्त्रांश: मूल्याङ्कनानुसारं वर्गीक्रियते
2:45 भवत् -सङ्गणके संस्थापित-तन्त्रांशानाम् आवलिं द्रष्टुं
2:50 Installed इति पिञ्जं नुदतु
2:53 तन्त्रांश-वर्ग: दृश्यते
2:56 लघु-त्रिकोणाकारकं पिञ्जं नुदतु यत् Sound , Video च इत्यनयो: पुरत: अस्ति
3:02 भवत्-सङ्गणके ध्वनि-चलत्-चित्रयो: कृते संस्थापित-तन्त्रांशानाम् आवलि: दृश्येत
3:08 All Software नुदाम: drop-down त: च Provided by Ubuntu चिनुम:
3:14 Ubuntu द्वारा प्रदत्ता: सर्वे तन्त्रांशा: सूचिबद्धा: भवन्ति .
3:19 अधुना VLC media player. इति तन्त्रांशं संस्थापयाम:
3:24 गवाक्षे उपरितन- दक्षिण-कोणस्थ -अन्वेषण-पिटके टङ्कयतु - VLC
3:29 VLC media player दृश्यते
3:33 अधुना Install. इत्यत्र नुदतु
3:35 Authentication इति संवाद-पिटक: उद्भवति
3:38 भवत: प्रणाली - शब्दकूटं ददातु
3:42 Authenticate. इत्यत्र नुदतु
3:44 progress bar पश्यतु , येन VLC संस्थाप्यमानमस्ति इति ज्ञायते
3:50 तन्त्रांशानां आकारानुसारं संख्यानुसारं च तत्-संस्थापनार्थं न्यून: अधिक: वा समय: आवश्यक:
3:57 तत्-प्रगति: च उपरितन-पिञ्जेन निर्दिश्यते.
4:02 संस्थापन -काले भवान् अन्यानि applications द्रष्टुं शक्नोति
4:07 VLC इत्यस्मिन् संस्थापिते सति ,VLC. इत्यत्र लघु हरित-चिह्नं दृश्यते
4:13 दक्षिण-भागे च Remove इति पिञ्ज: उद्भूत: भवति
4:17 यदि भवान् VLC, निष्कासयितुम् इच्छति तर्हि Remove इति पिञ्जं नोदनीयम्
4:23 इत्थं भवान् अन्यान् सर्वान् तन्त्रांशान् अन्वेष्टुं संस्थापयितुं च शक्नोति
4:29 अधुना तावत् इतिहासं पश्याम:
4:31 अनेन तन्त्रांशस्य संस्थापनं , नवीकरणं ,निष्कासनं च इति इमानि
4:37 अस्माभि: कृतानि परिवर्तनानि ज्ञायन्ते
4:40 History. इत्यत्र नुदतु , History इति संवाद-पिटक: उद्भवति
4:45 भवान् All Changes, Installations, Updates, Removals. च इति एभि: भवत्-इतिहासं परीक्षितुं शक्नोति
4:51 All Changes. इत्यत्र नुदतु
4:53 कृतानां समेषां परिवर्तनानाम् आवलि: दृश्यते यथा संस्थापनं , नवीकरणं ,निष्कासनं च
5:01 भवान् संस्थित-तन्त्रांशं नियतरूपेण नवीकर्तुम् अपि शक्नोति
5:07 भवान् Ubuntu इत्यस्य जालपुटे Ubuntu and the Ubuntu Software Center विषये अधिकं ज्ञानं प्राप्तुं शक्नोति
5:17 अत्र Ubuntu Software Center. इत्यसौ पाठ: समाप्यते
5:21 पाठे अस्मिन् अस्माभि: Ubuntu Software Center. इत्यस्य उपयोग: पठित:
5:26 Ubuntu - प्रणाल्यां तन्त्रांशस्य अवारोपणं , संस्थापनं , नवीकरणं , निष्कासनं कथं करणीयम् इत्यपि पठितम्
5:36 अत्र अस्ति भवत्-निमित्तं परीक्षा !
5:39 Ubuntu Software Center. प्रयुज्य Thunderbird अवारोपयतु संस्थापयतु च
5:46 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु
5:49 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति
5:52 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम्
5:57 spoken tutorial प्रकल्प-गण:
5:59 spoken tutorials उपयुज्य कार्यशाला: आयोजयति
6:02 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति
6:06 कृपया अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु
6:12 Spoken Tutorial -प्रकल्प: Talk to a Teacher - प्रकल्पभाग:
6:17 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
6:24 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org
6:28 slash NMEICT hyphen Intro इत्यत्र उपलभ्यते
6:35 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत:, संपर्कार्थं धन्यवादा:

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Pravin1389, Sneha