Difference between revisions of "Linux-AWK/C2/Overview-of-Linux-AWK/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |- | '''Time''' | '''Narration''' |- || 00:01 || '''Overview of Linux AWK commands''' इति पाठार्थं भवद्भ्यः स्व...")
 
Line 150: Line 150:
 
|-  
 
|-  
 
|| 04:41
 
|| 04:41
|| "'for ''' लूप् इत्यस्य नूतनं परिवर्तनम्,
+
|| '''for''' लूप् इत्यस्य नूतनं परिवर्तनम्,
 
अरे एलिमेण्ट् निष्कासनम् ,
 
अरे एलिमेण्ट् निष्कासनम् ,
 
|-  
 
|-  

Revision as of 18:40, 28 August 2019

Time Narration
00:01 Overview of Linux AWK commands इति पाठार्थं भवद्भ्यः स्वागतम् ।
00:08 पाठेऽस्मिन् वयम्, Linux AWK अपि च Linux AWK ततौ विद्यमानानि ट्युतोरियल्स् विषयं ज्ञास्यामः ।
00:17 पाठस्यास्य ध्वन्यङ्कनायाहं Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् उपयुञ्जन्नस्मि ।
00:24 सञ्चिकायाः डेटा अन्वेष्टुम् तथा निष्कर्षितुं (extract) AWK इतीदमुपयुञ्ज्महे ।
00:30 वयं डेटा-मेनिप्युलेशन् कर्तुं शक्नुमः अपि च AWK इतीदमुपयुज्य रिपोर्ट्स् अपि रचयितुं शक्नुमः ।
00:36 अन्य-प्रोग्रमिङ्ग्-भाषाः यथा तथा, AWK अपि :

वेरियेबल्स्, ओपरेटर्स्,

00:41 'कण्डीशनल् स्टेट्मेण्ट्स्',

लूप्स्,

00:45 'सिङ्गल्' अपि च 'मल्टि डैमेन्शनल्' अरेस्,

'बिल्ट् इन् फ़ङ्क्षन्स्' अपि च 'यूसर् डिफ़ैण्ड् फ़ङ्क्षन्स्' इत्येतानि प्राप्तवदस्ति ।

00:52 सर्च् इत्यस्य कार्याणि यदा भविष्यन्ति तदा – सञ्चिका रेकोर्ड्स्-इत्येतेषां अनुक्रमं परिगण्यते ।
00:58 प्रत्येका पङ्क्तिः, अनेकफील्ड्स्-युतं एकं रेकोर्ड् इव परिगण्यते ।
01:04 तदा AWK , दत्ताय पेटर्न्-इत्यस्मै अन्वेषणं करोति । अपि च उक्तां क्रियां करोति ।
01:11 वयमधुना, अस्मिन् ततौ विवृतानां AWK सम्बद्ध-पाठानाम् अवलोकनं कुर्मः ।
01:18 Basics of awk -

AWK मध्ये, प्रोसेस् कृतं फलितं कथं मुद्रापितव्यम् अपि च रेग्युलार् एक्स्प्रेश्शन्स् (expressions) कथमुपयोक्तव्यम्,

01:25 इत्यादीनि ओपरेशन्स् अस्मिन् ट्युटोरियल् मध्ये विवृताः ।
01:31 इदं ट्युटोरियल् पश्याम ।
------------Add the audio (Basic of AWK from 04:09 to 04:15)---------------
01:43 Variables and Operators -

वयमत्र AWK मध्ये : 'यूसर् डिफ़ैण्ड् वेरियेबल्स्',

01:51 'वेरियेबल् इनिशियलैसेशन्',

ओपरेटर्स्,

01:55 'स्टिङ्ग् कङ्केटिनेशन्' (String Concatenation) अपि च मेचिङ्ग् ओपरेटर्,

BEGIN अपि च END स्टेट्मेण्ट्स् इतीमानि कथमुपयोक्तव्यानीति ज्ञास्यामः ।

02:03 इदं ट्युटोरियल् पश्याम ।
----------Add the audio (Variables and Operators - 03:50 to 03:59 )-------------
02:16 Built-In variables -
02:18 इदं ट्युटोरियल्, AWK मध्ये, 'बिल्ट् इन् वेरियेबल्स्' रूपेण :
02:24 RS, FS,

ORS, OFS , NR, NF, ARGV, ARGC इत्यादिविषयान् विवृणोति ।

02:34 इदं ट्युटोरियल्, AWK script इत्यस्य लेखनं कथमिति च विवरिष्यति ।
02:39 अस्य ट्युटोरियल् अवलोकनमत्र अस्ति ।
---------------Add the audio (Built-In variables -11:49 to 11:59 )------------
02:53 Conditional statements -

ट्युटोरियल् मध्ये वयम्, awk मध्ये - If, else, else if सदृशानि 'कण्डीशनल् स्टेट्मेण्ट्स्' कथमुपयोक्तव्यानीति ज्ञास्यामः ।

03:04 वयमिदं ट्युटोरियल् पश्याम ...
---------------Add the audio (Conditional statements -02:50 to 03:02 )------------
03:21 Loops-

वयमत्र, AWK मध्ये for, while अपि च do-while लूप्-सदृशानि 'कण्डीशनल् लूप्स्' (Conditional loop) विषयान् ज्ञास्यामः ।

03:31 AWK उपयुज्य, 'सर्च् पेटर्न्' विषयान्,
03:35 एकस्याः बह्वीभ्यः वा सञ्चिकाभ्यः डेटा-प्रोसेस्-करणञ्च ज्ञास्यामः ।
03:40 वयं पाठमिदं पश्याम ।
---------------Add the audio (Loops in awk -04:06 to 04:14 )------------
03:53 Basics of Single Dimensional Array इति ट्युटोरियल्,

अरे एलिमेण्ट् असैन्-करणम्,

03:59 अरे एलिमेण्ट् रेफ़र्-करणम्,

AWK अरेस् इत्येतेषाम् इण्डेक्स्-करणम्,

04:04 associative अरे इत्यस्य प्रयोजनानि,
04:07 एकस्मिन् अरे मध्ये, निर्दिष्टॆ इण्डेक्स्-मध्ये, यत्किमपि एलिमेण्ट् अस्ति वा इति परीक्षणम् इत्यादि विषयान् विवृणोति ।
04:14 ट्युटोरियल् इत्यस्यावलोकनम् अत्रास्ति ....
---------------Add the audio (Basics of Single Dimensional Array - 03:10 to 03:22 )------------
04:30 Single dimensional array इति ट्युटोरियल्,

सञ्चिकया सह, AWK अरे विनियोगः, अरे मध्ये एलिमेण्ट्स् स्केन्-करणम्,

04:41 for लूप् इत्यस्य नूतनं परिवर्तनम्,

अरे एलिमेण्ट् निष्कासनम् ,

04:47 अरे इत्यस्य सम्पूर्णं निष्कासनम् ,
04:50 ARGC अपि च ARGV इत्येतेषां मूल्यानि इत्येतेषां विवरणं ददाति ।
04:54 इदं ट्युटोरियल् पश्याम ।
---------------Add the audio (More on Single Dimensional Array in awk from 04:59 to 05:09)------------
05:08 Multi Dimensional Array in AWK इति पाठः -
05:12 बहूनाम् इण्डेक्स् इत्येतेषां सीक्वेन्स्-द्वारा एलिमेण्ट् इत्यस्य अनन्यीकरणम्,
05:17 एकस्मिन्नेव स्ट्रिङ्ग्-मध्ये कङ्केटिनेशन्(concatenate) करणम्,
05:20 AWK मध्ये, 2 by 2 'मल्टि डैमेन्शनल् अरे' इत्यस्य रचना,
05:24 2 by 2 मेट्रिक्स् इत्यस्य 'ट्रान्स्पोस्'(transpose) रचना,
05:28 'मल्टि डैमेन्शनल् अरे' इत्यस्य स्केनिङ्ग्,
05:31 for लूप् इत्यस्य split फङ्क्षन् इत्यनेन सह संयोजनम्, इत्यादिविषयान् विवृणोति ।
05:35 इदं ट्युटोरियल् पश्याम ।
---------------Add the audio (multidimensional array - 06:24 to 06:33 ) ------------
05:48 Built-in Functions -

अत्र, AWK बिल्ट्-इन्-फ़ङ्क्षन् रूपेण : Arithmetic फ़ङ्क्षन्स् ,

05:57 Random फ़ङ्क्षन्स् ,

स्ट्रिङ्ग् फ़ङ्क्षन्स् ,

06:01 इन्पुट् अपि च औट्पुट् फ़ङ्क्षन्स् , अपि च Time stamp फ़ङ्क्षन्स् , इत्येतेषां विवरणं दत्तम् ।
06:07 ट्युटोरियल् अवलोकनम् अत्र वर्तते ।
---------------Add the audio (Built-in Functions - from 10:01 to 10:14)------------
06:23 User defined functions इति पाठे,

अस्माकमेव function कथं रचनीयम्,

06:30 फ़ङ्क्षन् काल्,

Return स्टेट्मेण्ट् अपि च Reverse फङ्क्षन् इत्येतेषां विषयान् ज्ञास्यामः ।

06:37 अस्य ट्युटोरियल् अवलोकनम् अत्रास्ति ।
---------------Add the audio (User defined functions -03:28 to 03:41 )------------
06:54 अनेन वयं पाठस्यान्तमागतवन्तः ।

सङ्क्षेपेण,

07:00 पाठेऽस्मिन् वयम्, AWK विषयान् ज्ञातवन्तः । अस्मिन् ततौ वर्तमानानि ट्युटोरियल्स् दृष्टवन्तः ।
07:08 पर्चन्याम् विद्यमानं विडियो“spoken tutorial” प्रकल्पस्य सारं दर्शयति । बेण्ड्-विड्त् उत्तमं नास्ति चेत् तदवचित्य पश्यन्तु ।
07:16 “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति ओन्-लैन्-परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं ददाति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
07:26 अस्मिन् 'स्पोकन् ट्युटोरियल्' मध्ये प्रश्नाः सन्ति वा?

कृपया इदं जालपुटं पश्यन्तु :

07:31 भवतां प्रश्नान् मिनिट् सेकेण्ड् इत्यनयोः सह फोरं मध्ये सङ्क्षेपेण लिखन्तु ।
07:38 अस्माकं गणस्थेषु यः कोऽपि उत्तरं यच्छति ।
07:42 स्पोकन् ट्युटोरियल् फोरम्, केवलं पाठसम्बद्धाय प्रश्नाय अस्ति ।
07:47 कृपया असम्बद्धान् सामान्यविषयकप्रश्नान् न पृच्छन्तु ।
07:52 अनेन संशयः भ्रान्तिश्च न जायते ।

आकुलता नास्ति चेत् चर्चा अध्ययनमाध्यमं भविष्यति ।

08:01 "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते ।
08:12 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14