LibreOffice-Suite-Impress/C2/Viewing-a-Presentation-Document/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:32, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Viewing a Presentation

Time Narration
00:00 LibreOffice Impress -प्रस्तुते: दर्शनम् इत्यस्मिन् पाठे स्वागतम् |
00:05 पाठे अस्मिन् पठाम: , View-पर्यायान् , तत्-उपयोगान् , Master- पर्णानि च |
00:13 अत्र वयं Ubuntu Linux 10.04 , LibreOffice - सम्पुट - संस्करणं 3.3.4. च उपयुञ्ज्महे |
00:22 प्रथमम् अस्माकं “Sample Impress” -प्रस्तुतिं द्विर्नोदनेन उद्घाटयाम: |
00:27 LibreOffice Impress मध्ये बहव: view - पर्याया: सन्ति ये सम्यक् प्रस्तुतिं निर्मातुं भवन्तं साहाय्यीकुर्वन्ति |
00:34 यदा भवान् LibreOffice Impress आरभते तदा उत्सर्गेण इदम् इत्थं दृश्यते |
00:41 इदं Normal view उच्यते |
00:43 प्रस्तुति: अन्यस्मिन् view, मध्ये अस्ति चेत् ,
00:48 Normal tab नुदित्वा अथवा "View " तथा च "Normal " नुदित्वा
00:53 भवान् normal view प्रति गन्तुं शक्नोति |
00:57 normal view - मध्ये , अवसर्पिणी निर्मातुं संपादयितुं च शक्या |
01:02 यथा, वयम् अवसर्पिणीनां परिकल्पनां (design)परिवर्तयितुं शक्नुम: |
01:05 एतद् कर्तुं , "Overview " - नाम्न: अवसर्पिणीं प्रति गच्छतु |
01:09 दक्षिणे ,Tasks - फलके , Master Pages- विभागे ,Used in This Presentation - मध्ये अवसर्पिणी-परिकल्पना, prs strategy इति स्वरूपे भवति|
01:21 अस्य अन्त: , वयं "Recently Used" , "Recently Used" चेति अवसर्पिणी-परिकल्पने द्रष्टुं शक्नुम: |
01:27 द्वयो: एकां यथेच्छं नुदतु |
01:30 Workspace - फलके अवसर्पिणी-परिकल्पनायां परिवर्तनं लक्षयतु |
01:34 पश्यतु , अवसर्पिणी-परिकल्पना-परिवर्तनं कियत् सरलं ननु?
01:39 भवान् भवत्-अवसर्पिणीनां कृते पार्श्वभूमित्वेन निर्मितां परिकल्पनामपि योक्तुं शक्नोति |
01:45 अग्रे वयं "Outline view " पश्याम: |
01:47 "View " तथा च "Outline " नुदित्वा , "Outline tab " नुदित्वा वा
01:53 भवान् एतद् - view प्रति गन्तुं शक्नोति |
01:57 अस्मिन् view -मध्ये भवान् पश्यति यत् अवसर्पिण्य: एकस्या: अध: एकामिति रचितुं शक्या: - सामग्रीतालिका इव |
02:05 इमानि अत्र अवसर्पिणी - शीर्षकाणि सन्ति |
02:08 लक्षयतु यत् Overview इति अवसर्पिणी - शीर्षकं प्रकाशते |
02:12 यतो हि , यदा वयं " Outline tab " चितवन्त: तदा वयं Overview- अवसर्पिण्याम् आस्म |
02:18 भवान् पश्यति यत् इमानि चित्रकाणि bullet point - आकारकाणि सन्ति |
02:23 यदा भवान् एषां चित्रकाणाम् उपरि परिसर्पति ,तदा cursor हस्ते परिवर्तते |
02:29 वयम् अवसर्पिण्याम् एव एता: पङ्क्ती: उपरि अध: अन्यत्र वा नीत्वा
02:38 परिवर्तनं कर्तुं शक्नुम: |
02:40 CTRL , Z च नुदित्वा इमानि परिवर्तनानि अपाकुर्म: , येन अस्माकं प्रस्तुति: तस्या मूल-प्रारूपे आविर्भवति |
02:49 अवसर्पिणी: परिवर्तयितुं वयं Slide Sorter view उपयुञ्ज्महे |
02:53 "View" तथा च "Slide Sorter " नुदित्वा ,Slide Sorter tab. नुदित्वा वा
03:00 वयं Slide Sorter view प्राप्तुं शक्नुम: |
03:04 यथावश्यकम् अवसर्पिणी: वर्गीकर्तुम् इदं view उपयुक्तमस्ति |
03:08 यथा - नवम-दशमौ अवसर्पिणी- क्रमाङ्कौ विपर्यस्तुं ,अवसर्पिणी -क्रमाङ्कं दशमं नुदतु , नवमात् अवसर्पिणी -क्रमाङ्कात् पूर्वस्मिन् स्थाने च तां कर्षतु |


03:18 अधुना मूषक-पिञ्जं त्यजतु |
03:22 अवसर्पिण्यौ विपर्यस्ते |
03:26 Notes view - मध्ये , भवान् टीपां लेखितुं शक्नोति या: भवत् - प्रस्तुतिसमये भवन्तम् उपकरिष्यन्ति |
03:31 Notes view - प्रति गन्तुं , "View " तत: च "Notes Page" नुदतु |
03:36 भवान् "Notes tab " अपि नुदितुं शक्नोति |
03:39 अवसर्पिणी-फलकात् ‘Development up to present’ - अवसर्पिणीं चिनोतु |
03:44 टीपा-भागे किञ्चित् टङ्कयतु |
03:49 यदा भवत: अवसर्पिण्य: प्रक्षेपकयन्त्रे दृश्येयु: , तथापि तदा भवान् भवत: पटले भवदीय-टीपा: द्रष्टुं शक्नुयात्, किन्तु भवत: श्रोतार: न |
03:58 अधुना "Normal tab " नुदतु |
04:01 वयं दक्षिणे , Tasks फलके , Layout विभागे ,प्रस्तुते: प्रारूपं परिवर्तयितुं शक्नुम: |
04:08 Tasks -फलकं दर्शयितुं गोपयितुं वा
04:12 "View " तथा च "Tasks Pane " नुदतु |
04:14 इदं task - फलकं दर्शयेत् गोपयेत् वा |
04:18 अवसर्पिण्या: रचनां परिवर्तयितुं Layout section उपयुञ्ज्महे |
04:23 "Development up to present" -नाम्न: अवसर्पिणीं चिनोतु |
04:26 Layout section - त: >> "content over content " - शीर्षकं चिनोतु |
04:33 इदम् अवसर्पिण्या: रचनां परिवर्तयति |
04:37 अत्र असौ पाठ: समाप्यते |
04:40 अस्माभि: पठितं संक्षेपेण - View-पर्याया: , तत्-उपयोगा: , Master- पर्णानि च |
04:46 व्यापक-परीक्षा
04:49 नूतन-प्रस्तुतिं निर्मातु |
04:52 असित-नील -वर्णस्य पार्श्वभूमियुतं , आनील-शीर्षक-क्षेत्र - युतं च master निर्मातु |
04:58 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
05:02 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
05:05 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
05:09 spoken tutorial- गण:, spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
05:15 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
05:19 कृपया अधिकज्ञानार्थं contact@spoken-tutorial.org संपर्कं करोतु |


05:26 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
05:30 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
05:38 अस्य अधिकज्ञानम् http://spoken-tutorial.org/NMEICT-Intro इत्यत्र उपलभ्यते |
05:49 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
05:55 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha