LibreOffice-Suite-Draw/C3/Working-with-Objects/Sanskrit

From Script | Spoken-Tutorial
Revision as of 06:36, 18 July 2020 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 LibreOffice Draw (लिब्रे आफीस् ड्रा) इत्यस्मिन्, Working with Objects इत्याख्ये ‘अनुशिक्षणे’ भवतां स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयम् :
00:08 ‘ग्रिड्स्’ तथा ’गैड्-लैन्स्’ उपयुज्य, आब्जेक्ट्स् समीचीनतया स्थापितुम्,
00:12 ‘स्न्याप् फङ्क्शन्स्’ उपयोक्तुम्,
00:14 ‘1लैन्स्’ तथा ‘आरोहेड्स्’ कस्टमैज् कर्तुम् पठिष्यामः ।
00:18 भवन्तः आब्जेक्ट् कथम् प्रतिकृतिसम्पादनम्,
00:21 समीचीनतया रीसैज्-करणम्,
00:24 वितरणम्, एकत्रीकरणम्, एकीकरणम्, निष्कासनम् तथा छेदनम् इत्येतेषां विषये अपि पठिष्यन्ति ।
00:30 वयम् ‘उबण्टु लिनक्स्’ ‘१०.०४’ आवृत्तिः अस्माकम् आपरेटिङ्ग् सिस्टम् इति, तथा ‘लिब्रे आफीस् सूट्’ ‘३.३.४’ आवृत्तेः च उपयोगं कुर्वन्तः स्मः ।
00:40 ‘ग्रिड्स्’ इत्युक्ते किम् ?
00:42 ‘ग्रिड्स्’ , Draw इति पुटे आब्जेक्ट् समीचीनतया स्थापयितुं साहाय्यम् आचरन्ति ।
00:48 ‘डेस्क्टाप्’ मध्ये सेव् कृतां RouteMap (रूट्-म्याप्) इति सञ्चिकां वयम् उद्घाटयामः ।
00:53 पूर्वतनेषु अनुशिक्षणेषु, वयं ग्रिड्स् उपयोगं कृतवन्तः ।
00:57 अधुना, वयं ग्रिड्-विषये अधिकतया ज्ञास्यामः ।
01:01 मुख्यविकल्पसूचीतः View चित्वा तथा ‘ग्रिड्’ उपरि क्लिक् कुर्वन्तु ।
01:05 अनन्तरम् Display Grid उपरि क्लिक् कुर्वन्तु ।
01:08 Draw पुटं, बहुभिः तिर्यक् (horizontal) तथा दीर्घ (vertical) बिन्दुभिः सहित-रेखायुतं वर्तते । एतानि ग्रिड्-रूपेण निर्मान्ति ।
01:17 एतानि ग्रिड्स् केवलं प्रदर्शनाय एव । तेषां मुद्रणं कर्तुं न शक्यते ।
01:22 वयं ग्रिड्स् गात्रं कस्टमैज् , इत्युक्ते, तान् अस्माकं कृते यथा अपेक्षते तथा लघु अथवा बृहत् कर्तुं शक्नुमः ।
01:30 मुख्यविकल्पसूचीतः, Tools चित्वा Options उपरि क्लिक् कुर्वन्तु ।
01:35 भवन्तः Options इति डैलाग्-बाक्स् पश्यन्ति ।
01:38 LibreOffice Draw इत्येतत् क्लिक् कुर्वन्तु, Grid इत्येतत् चिन्वन्तु च ।
01:42 Resolution इत्यस्य अधोभागे, अधः विद्यमानानि व्याल्यूस् लिखन्तु ।
01:46 Horizontal – 7 cm
01:49 Vertical – 5 cm.
01:53 Subdivision, ग्रिड् इत्यत्र स्पेस् सङ्ख्यानां निर्णयं करोति ।
01:57 वयं Subdivision मूल्यानि लिखामः ।
02:00 Horizontal – 3
02:02 Vertical – 4.
02:05 Synchronize axes विकल्पं वयं चेक् अकृत्वा तथैव त्यजामः ।
02:09 OK क्लिक् कुर्वन्तु ।
02:11 अधुना Draw पुटं पश्यन्तु । ‘ग्रिड्’ मध्ये प्रत्येकं बाक्स् गात्रं पश्यन्तु ।
02:17 Subdivision मध्ये अस्माभिः सेट् कृतानि स्पेस् गणयामः ।
02:22 तिर्यक् रूपेण अत्र १, २, ३, स्पेस् तथा लम्बरूपेन १, २, ३, ४ स्पेस् सन्ति ।
02:33 ‘गैड्स्’ विषये वयं पठामः ।
02:36 ‘गैड्स्’ इत्युक्ते किम् ?
02:38 ‘गैड्स्’ इत्येतानि, सहायकरेखाः अथवा आब्जेक्ट्स् इत्येतेषां सीमानां विस्तरणानि,
02:43 आब्जेक्ट्स् चनलात् परिदृश्यन्ते ।
02:47 वयं गैड्-लैन्स् इत्येतानि सक्रियाणि कुर्मः ।
02:50 मुख्यविकल्पसूचीं प्रति गत्वा View चित्वा तथा Guides इति विकल्पस्य चयनं कुर्वन्तु ।
02:55 अधुना, Display Guides इति विकल्पं क्लिक् कुर्वन्तु ।
02:59 मुख्यविकल्पसूचीतः, Tools तथा Options इत्येतानि क्लिक् कुर्वन्तु ।
03:03 Options इति डैलाग्-बाक्स् परिदृश्यते ।
03:06 वामभागस्य प्यानल् तः, LibreOffice Draw समीपे विद्यमानं लघु श्यामत्रिकोणं क्लिक् कुर्वन्तु । View क्लिक् कुर्वन्तु ।
03:15 दक्षिणभागस्य प्यानेल् तः, Guides when moving चिन्वन्तु । एवम्, आब्जेक्ट्स् परिभ्रमणवेलायां भवन्तः ‘गैड्स्’ द्रष्टुं शक्नुवन्ति ।
03:23 OK क्लिक् कुर्वन्तु ।
03:27 अधुना, वयं पार्क् किञ्चित् दक्षिणभागं चालयामः।
03:29 उद्यानस्य चालनं यदा क्रियते, आब्जेक्ट्स् सीमानां एक्स्टेन्शन् (extension) रेखाः गोचरीभवन्ति । एतानि एव गैड्-लैन्स् सन्ति ।
03:39 ‘स्न्याप्-लैन्स्’ इत्युक्ते किम् ?
03:41 दत्तेषु स्थलेषु, द्वयम् अथवा इतोऽप्यधिकानि आब्जेक्ट्स् स्थापयितुम् , ‘स्न्याप् लैन्स्’ अस्माकं कृते साहाय्यम् आचरन्ति ।
03:48 ‘स्न्याप् लैन्स्’ तथा ‘स्न्याप् पायिण्ट्स्’ यूसर् द्वारा विरच्यते ।
03:53 ‘स्न्याप् लैन्स्’, लम्बम् अथवा तिर्यक् भवन्ति तथा ड्याश्-लैन्-रूपेण दृश्यन्ते ।
03:59 भवद्भिः स्न्याप्-लैन्स्-रचनात्पूर्वं, Snap Lines इति विकल्पः सक्रियः कृतः स्यात् ।
04:05 Draw पुटं प्रति गच्छन्तु । कान्टेक्स्ट्-मेनु-निमित्तं, रैट्-क्लिक् कुर्वन्तु तथा Snap Lines चिन्वन्तु ।
04:12 अधुना, त्रीन् विकल्पान् चेक् कुर्वन्तु :
04:16 Snap Lines Visible,
04:18 Snap to Snap Lines,
04:20 Snap Lines to Front.
04:22 अस्माभिः रच्यमानं स्न्याप् लैन्स्, अधुना दृश्यन्ते ।
04:26 ‘स्न्याप् लैन्स्’ उपयुज्य, वयम् किञ्चन स्थलं सूचयामः । स्लैड् मध्ये प्रदर्शितम् इव, मानचित्रे विद्यमानं आब्जेक्ट् तस्मिन् एव भवेत् ।
04:34 लम्ब-रूलर् उपरि, ‘मौस्’ कर्सर् चालयन्तु ।
04:38 मौस् वामबटन् क्लिक् कुर्वन्तु ।
04:41 कर्सर्, अधुना पार्श्वद्बययुक्तः बाणः इव दृश्यते इति भवन्तः पश्यन्ति ।
04:46 ‘मूषकम्’ , ‘ड्रा’ पुटं प्रति कर्षन्तु ।
04:50 भवन्तः बिन्दूनाम् किञ्चन रेखां पश्यन्तः भवन्तु ।
04:53 मौस्-बटन् मा त्यजन्तु ।
04:55 मौस् वाम-बटन् गृहीत्वा, बिन्दूनं पङ्क्तिं पुटं प्रति कर्षन्तु ।
05:01 अधुना, मौस् बटन् त्यजन्तु ।
05:04 भवद्भ्यः रेखा दृश्यते वा ?
05:06 एतत् ‘स्न्याप् लैन्’ वर्तते। अधस्थनकोणस्य परिमितिं रचयितुं, रेखां तथैव पुटस्य अधस्थनकोणं प्रति कर्षन्तु ।
05:13 मानचित्रस्य आवृतं स्थलं सूचयितुम् , वयम् इतोऽपि त्रयं ‘स्न्याप् लैन्स्’ रचयामः ।
05:24 वयं तिर्यक् तथा लम्बयुतानि ‘स्न्याप् लैन्स्’ रचितवन्तः ।
05:29 अधुना भवन्तः आब्जेक्ट्स् ‘स्न्याप् लैन्स्’ कृते संलग्नमिव स्थापयितुं शक्नुवन्ति ।
05:34 भवद्भ्यः यथेष्टं ‘स्न्याप् लैन्स्’ अवश्यं रचयितुं शक्नुवन्ति ।
05:40 तिर्यक् तथा लम्ब-‘स्न्याप् लैन्स्’ इत्येतौ, ग्राफ् मध्ये 'X' तथा 'Y' अक्षाणि इव कार्यं कुरुतः ।
05:48 अनयोः अक्षाभ्याम् अन्तः, भवन्तः आब्जेक्ट्स् सम्यक् योजयितुं प्रभवन्ति ।
05:54 भवन्तः आब्जेक्ट्स् सम्यक् स्थापयितुं, ‘स्न्याप् फङ्क्षन्’ साकं ‘ग्रिड् लैन्स्’ उपयोगं कर्तुं शक्यन्ते ।
05:59 भवन्तः एवमपि कर्तुं प्रभवन्ति । Snap to Grid - ‘ग्रिड् पायिण्ट्स्’ उपरि सम्यक् आब्जेक्ट् स्थापनम् ।
06:06 Snap to Snap lines - ‘स्न्याप् लैन्’ उपरि सम्यक् आब्जेक्ट् स्थापनम् ।
06:11 Snap to Page margin – पुटस्य कोणे सम्यक्-रूपेण आब्जेक्ट् स्थापनम् ।
06:18 एतत् अनुशिक्षणम् अत्र स्थगयित्वा एतत् गृहकार्यं कुर्वन्तु ।
06:21 सर्वाणि Grid options जानन्तु ।
06:24 भवन्तः snap to Grid, snap lines तथा page margins करणानन्तरम् आब्जेक्ट्स् कृते किं भवति इति परिशीलयन्तु ।
06:31 अधुना ‘स्कूल् क्याम्प्स्’ पार्श्वे, अस्य सरोवरस्य आकारः इव, अपरं सरोवरं वयं योजयामः ।
06:38 एवं कर्तुं, वयं Duplicate इत्येतस्य विकल्पस्य उपयोगं कुर्मः ।
06:43 Lake चिनुमः ।
06:45 ‘मेन् मेनु’ प्रति गच्छन्तु, Edit चिन्वन्तु तथा Duplicate उपरि क्लिक् कुर्वन्तु ।
06:51 Duplicate इति डैलाग्-बाक्स् दृश्यते ।
06:54 Number of copies मध्ये, व्याल्यू - १ इति लिखन्तु तथा OK क्लिक् कुर्वन्तु ।
06:59 ‘लेक्’ इत्येतस्य प्रतिकृतिः कृता वर्तते ।
07:03 वयं lake आकृष्य school समीपे तं स्थापयामः ।
07:06 अपेक्षितस्य कस्यचिदपि मापनस्य अनुसारम्, आब्जेक्ट्स् रि-सैज् कर्तुं शक्यन्ते ।
07:11 अस्मिन् स्लैड् मध्ये दर्शितरीत्या, वयं एतानि परिमाणानि उपयुज्य, House इत्यस्य आकारं परिवर्तयामः ।
07:18 तदेव औन्नत्यं तथा विस्तारं दत्वा, तस्य कोणान् वक्रं कुर्मः तथा परिभ्रामयामः ।
07:24 आदौ, Home चिन्वन्तु । काण्टेक्स्ट् विकल्पासूच्यै, रैट्-क्लिक् कुर्वन्तु तथा Position and Size चिन्वन्तु ।
07:31 Position and Size इति डैलाग्-बाक्स् परिदृश्यते ।
07:35 Position and Size इति ट्याब् क्लिक् कुर्वन्तु ।
07:38 Size इत्यस्य अधः, Width तथा Height एतत् फील्ड्-द्वयेऽपि, व्याल्यू इत्यत्र '३’ इति लिखन्तु ।
07:43 पश्चात् Rotation ट्याब् क्लिक् कुर्वन्तु ।
07:46 Angle फील्ड् मध्ये, व्याल्यू '१०’ इति लिखन्तु ।
07:50 अन्ते तावत् Slant and Corner Radius इति ट्याब् चिन्वन्तु ।
07:55 Slant Angle फील्ड् मध्ये, ' ५ degrees ' इति लिखन्तु ।
07:59 OK उपरि क्लिक् कुर्वन्तु ।
08:01 वयं गृहस्य पुनर्विन्यासं कृतवन्तः ।
08:05 एतत् अनुशिक्षणं अत्र स्थागयन्तु तथा एतत् गृहकार्यं कुर्वन्तु ।
08:08 Drawing टूल्-बार् उपयुज्य विविधान् आकारान् रचयन्तु ।
08:11 सर्वेभ्यः आकारेभ्यः भवद्भिः Corner radius अन्वेतुं शक्यते वा इति परिशीलयन्तु ।
08:16 अधुना, केषाञ्चन आज्बेट्स् इत्येतेषां वामसीमाः समानतया स्थापयामः ।
08:21 एतत् साधयितुं, वयं Distribution इति विकल्पस्य उपयोगं कुर्मः ।
08:26 Distribution विकल्पम् उपयोक्तुं, अस्माभिः न्यूनातिनूनं आज्बेट्-त्रयस्य चयनं कर्तव्यम् ।
08:32 आदौ, ‘रेसिडेन्शियल् काम्प्लेक्स्’, ‘पार्किंग् लाट्’ तथा ‘कमर्षियल् काम्प्लेक्स्’ इत्येतानि चिन्वन्तु ।
08:39 आब्जेक्ट् सर्वाणि योजयितुम्, ‘सेलेक्ट् आरो’ (Select arrow) कर्षणद्वारा तेषां समूहं कुर्मः ।
08:45 अधुना, रैट्-क्लिक् कृत्वा Distribution' चिन्वन्तु ।
08:50 ’Horizontal' इत्यस्य अधः Right चिन्वन्तु । OK क्लिक् कुर्वन्तु ।
08:56 आब्जेकट्स् दक्षिणसीमाः समानतया वितरिष्यन्ते ।
09:01 Distribution विकल्पः, आब्जेक्ट् इत्येतानि तिर्यक्रूपेण उत लम्बेरूपेण वा वितरणं न करोति ।
09:07 Horizontal Distribution विकल्पः -
09:10 दक्षिण-वामसीमाः,
09:12 तिर्यक् (horizontal) केन्द्राणि तथा
09:14 आब्जेक्ट् इत्येतेषां मध्ये विद्यमानस्य अन्तरस्य वितरणं करोति ।
09:17 Vertical विकल्पः -
09:21 उपरितन-अधस्तन-सीमाः, लम्बकेन्द्राणि तथा आब्जेक्ट्स् इत्येतेषां मध्ये विद्यमानस्य अन्तरस्य वितरणं कुर्वन्ति ।
09:26 अधुना, वयं एतस्य मानचित्रस्य उपरि अस्माकमेव रेखायाः शैलीं (line style) रचयामः ।
09:32 ‘मुख्यविकल्पसूची’तः, Format चिन्वन्तु तथा Line क्लिक् कुर्वन्तु ।
09:35 Line इति डैलाग्-बाक्स् परिदृश्यते ।
09:38 Line Styles इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
09:41 Line Styles इत्यत्र, Three dashes and three dots इति विकल्पस्य चयनं कुर्वन्तु ।
09:47 Type फील्ड् इत्येतत् यथावत् स्थापयन्तु ।
09:50 Number इत्यत्र, ‘10’ तथा ‘5’, Length इत्येतं ‘8%’ इति लिखामः ।
09:57 Add क्लिक् कुर्वन्तु । नाम "My Line Style" इति लिखन्तु । OK क्लिक् कुर्वन्तु ।
10:06 पुनः OK क्लिक् कुर्वन्तु ।
10:08 वयम् आरो इति विकल्पस्य चयनं कुर्मः । रैट्-क्लिक् कुर्वन्तु तथा Line इत्येतं चिन्वन्तु । Line इति डैलाग्-बाक्स् परिदृश्यते ।
10:13 Line ट्याब् नुदन्तु ।
10:16 Style इति ड्राप्-डौन् बाक्स् उपरि क्लिक् कुर्वन्तु ।
10:19 एतत् अधुना रचितां नूतनां शैलीं दर्शयति ।
10:22 एतत् चिन्वन्तु तथा OK क्लिक् कुर्वन्तु ।
10:26 वयं काञ्चित् नूतनां शैलीं रचितवन्तः ।
10:29 स्कूल् क्याम्पस् इत्यस्य वामपार्श्वे किञ्चन लघु क्रीडाङ्गणं वयं रचयामः ।
10:34 Drawing toolbar तः, Basic Shapes क्लिक् कुर्वन्तु तथा Circle चिन्वन्तु ।
10:40 एतत् ’ड्रा’ पत्रे लिखामः ।
10:44 वृत्तस्य बाह्यरेखा, My Line Style शैली वर्तते ।
10:49 एतस्य अन्तः, “Stadium” इति टङ्कयामः ।
10:53 अधुना, वयम् आब्जेक्ट्स् एकीकर्तुम्, अन्तर्भावयितुम्, निष्कासयितुम् तथा छेत्तुं च पठामः ।
10:59 आब्जेक्ट् ग्रूपिङ्ग् तथा एकीकरणम् इत्येतयोः मध्ये कः व्यत्यासः ?
11:03 आब्जेक्ट्स् ग्रूप् कृतानि चेत्, विविधानि आब्जेक्ट्स् एकत्र स्थाप्यन्ते ।
11:09 आब्जेक्ट्स् एकीकरणानन्तरं , नूतनम् आब्जेक्ट् विरच्यते ।
11:13 एतान् विकल्पान् व्याख्यातुं वयं त्रीणि आब्जेक्ट्स् उपयोजयामः ।
11:18 आदौ, वयं ‘ड्रा’ सञ्चिकायां किञ्चन नूतनं पुटं योजयामः ।
11:23 Drawing toolbar तः, किञ्चन ‘सर्कल्’ रचयामः - Basic Shapes उपरि क्लिक् कुर्वन्तु तथा Circle चिन्वन्तु ।
11:32 Draw पुटे ‘मौस्’ इत्येतं चालयित्वा तम् अधः कर्षन्तु ।
11:35 वयं द्वितीयम् आब्जेक्ट् ‘डैमण्ड्’ इत्येतत् रचयामः ।
11:38 Drawing toolbar तः, Basic Shapes क्लिक् कुर्वन्तु तथा Diamond चिन्वन्तु ।
11:43 कर्सर् ‘ड्रा’पुटं प्रति नीत्वा, तम् अधः कर्षन्तु । विकल्पसूचीतः, Area Style / Filling ड्राप्-डौन् बटन् चिन्वन्तु तथा Red 3 इति वर्णं चिन्वन्तु ।
11:55 तृतीय-आब्जेक्ट्-रूपेण किञ्चन Rectangle रचयन्तु । तथा, एतस्य निमित्तं Green 6 वर्णं चिन्वन्तु ।
12:02 Shift key विनुद्य गृहीत्वा, प्रत्येकम् आब्जेक्ट् उपरि क्लिक्-करणद्वारा, एतानि त्रीणि आब्जेक्ट्स् चिन्वन्तु ।
12:11 ‘काण्टेक्स्ट् मेन्यू’ निमित्तं, रैट्-क्लिक् कुर्वन्तु तथा Combine क्लिक् कुर्वन्तु ।
12:14 किञ्चन नूतनम् आब्जेक्ट् विरचितम् !
12:18 नूतनम् आब्जेक्ट्, वस्तुनः अन्तिमं तथा पूर्वं विद्यमानं वर्णं प्राप्नोति इति अवलोकयन्तु ।
12:24 CTRL + Z key युगपदेव नोदनद्वारा, एतां क्रियां undo कुर्मः ।
12:29 एताः आकृतीः पुनरेकवारं चित्वा तथा ‘काण्टेक्स्ट् मेन्यु’ निमित्तं रैट्-क्लिक् कुर्वन्तु ।
12:35 Shapes चित्वा तथा Merge क्लिक् कुर्वन्तु ।
12:38 पुनः नूतनः आकारः विरचितः ।
12:41 स्मरन्तु, एतानि फङ्क्षन्स् साकम् अधिकाधिकः प्रयोगः क्रियते चेत् भवन्तः अधिकं पठितुं शक्नुवन्ति ।
12:48 अधुना, वयम् अस्य अनुशिक्षणस्य अन्ते आगतवन्तः ।
12:51 अस्मिन् अनुशिक्षणे, आब्जेक्ट्स् सम्यक् योजयितुं ‘ग्रिड् गैड्स् तथा स्न्याप् लैन्स्’ इत्येतेषाम् कथम् उपयोगः भवति इति भवन्तः पठितवन्तः ।
12:59 भवन्तः आब्जेक्ट्स् डुप्लिकेट्, रि-सैज् तथा विभाग(डिस्ट्र्युबूट्)करणम् अपि पठितवन्तः ।
13:06 वयं रेखाणां नूतनाः शैलीः अपि रचितवन्तः तथा ‘कम्बैन्, मर्ज्, सब्राक्ट्, इण्टेर्सेक्ट्’ इत्येतानि उपयुज्य,
13:12 नूतनम् आब्जेक्ट् कथं रचनीयम् इति पठितवन्तः ।
13:17 अधः पर्चन्यां उपलभ्यमानं चलच्चित्रं पश्यन्तु ।
13:20 एतत् स्फोकन्-ट्युटोरियल्-योजनायाः सारांशः ।
13:23 भवतां सविधे उत्तमं ब्याण्ड्विड्त् न लभ्यते चेत्, भवन्तः तत् डौन्लोड् कृत्वा द्रष्टुमर्हन्ति ।
13:28 स्फोकन्-ट्युटोरियल्-योजना-गणः स्फोकन् ट्युटोरियल्स् उपयुज्य कार्याशालाः चालयन्ति । आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं प्रयच्छति ।
13:37 अधिकविवरणार्थं, कृपया अधः विद्यमानां पर्चनीं प्रति लिखन्तु

contact at spoken hyphen tutorial dot org.

13:43 स्फोकन्-ट्युटोरियल्-योजना, ‘टाक् टु ए टीचर्’ इति प्रकल्पस्य कश्चन भागः वर्तते ।
13:48 एतेन NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तं वर्तते ।
13:55 एतत् मिषन्-विषये अधिकं विवरणम्, अधः प्रदर्शितायां पर्चन्यां लभ्यते । spoken hyphen tutorial dot org slash NMEICT hyphen Intro.
14:06 एतत् अनुशिक्षणं, DesiCrew Solutions Pvt. Ltd. इत्येतेषां योगदानं वर्तते ।
14:10 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।|}

Contributors and Content Editors

NaveenBhat, Udayana