Difference between revisions of "LibreOffice-Suite-Draw/C3/Edit-Curves-and-Polygons/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 |'''LibreOffice Draw''' इत्याख्ये '''Editing Curves and Polygons''' इति अनुशिक्षण...")
 
 
Line 62: Line 62:
 
|-
 
|-
 
|| 02:00
 
|| 02:00
|| '''Symmetric Transition''' उपरि क्लिक् कुर्वन्तु ।
+
|| '''Symmetric Transition''' उपरि क्लिक् कुर्वन्तु।
 
|-
 
|-
 
|| 02:03
 
|| 02:03
|| पायिण्ट्स् पार्श्वे बिन्दुभिः निर्मितं किञ्चन कन्ट्रोल्-लैन् दृश्यते ।
+
|| पायिण्ट्स् पार्श्वे बिन्दुभिः निर्मितं किञ्चन कन्ट्रोल्-लैन् दृश्यते।
 
|-
 
|-
 
|| 02:07
 
|| 02:07
||क्याम्पस् आकारं परिवर्तयितुं , कण्ट्रोल्-लैन् बहिः कर्षामः । अस्य आकारः परिवर्तितः ।  
+
||क्याम्पस् आकारं परिवर्तयितुं, कण्ट्रोल्-लैन् बहिः कर्षामः। अस्य आकारः परिवर्तितः ।  
 
|-
 
|-
 
|| 02:16
 
|| 02:16

Latest revision as of 20:19, 27 July 2020

Time Narration
00:01 LibreOffice Draw इत्याख्ये Editing Curves and Polygons इति अनुशिक्षणे भवतां स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे भवन्तः, Draw इत्यत्र 'कर्व्' तथा 'पालिगन्' (Polygon) कथं संयोजनीयमिति पठन्ति ।
00:13 एतत् अनुशिक्षणं पठितुं भवद्भिः LibreOffice Draw अधिकृत्य किञ्चित् ज्ञानं प्राप्तं स्यात् । अथवा तत्सम्बद्ध-अनुशिक्षणार्थं कृपया एतत् जालपुटं (वेब्सैट्) पश्यन्तु ।
00:23 अत्र वयं Ubuntu Linux आवृत्तिः 10.04 तथा LibreOffice Suite आवृत्तिं 3.3.4 उपयुञ्ज्महे ।
00:32 वयं पुनः अस्माकं Routemap (रूट्-म्याप्) चित्रं पश्यामः ।
00:37 पूर्वं वयं कर्व् (वक्राकृतीन्) तथा पालिगान् (बहुभुजाकृतीन्) चित्रयितुं पठितवन्तः । इदानीं तेषां संयोजनं कथमिति पश्यामः ।
00:42 वयं School Campus आकारं परिवर्तयामः ।
00:48 एतत् कर्तुं वयं Edit Points इति टूल् बार् उपयुञ्ज्महे ।
00:52 मुख्य मेनु-तः View क्लिक् कृत्वा Toolbars चित्वा Edit Points क्लिक् कुर्वन्तु ।
01:00 Edit Points तूल्-बार् इदानीं प्रदर्शितम् ।
01:04 वयम् इदानीं School Campus इति बहुभुजं चिनुमः ।
01:09 Edit Points टूल्-बार् मध्ये वर्तमानं Points ऐकान् क्लिक् कुर्वन्तु ।
01:12 आब्जेक्ट् मध्ये हरितवर्णस्य 'सेलेक्षन् ह्याण्डल्स्' , नीलवर्णस्य एडिट् पायिण्ट्स्-रूपेण परिवर्तन्ते । एतत् भवन्तः Edit point मोड् मध्ये सन्तीति सूचयन्ति ।
01:23 Edit Points टूल्-बार् मध्ये, Insert points इति ऐकान् उपरि क्लिक् कुर्वन्तु ।
01:29 ड्रा इति पृष्ठं प्रति गच्छन्तु । कर्सर् इदानीं किञ्चन अधिकचिह्नरूपेण (+)परिवर्तितम् ।
01:35 एतत् चिह्नं School Campus इति बहुभुजस्य वामपार्श्वस्थस्य औट्-लैन् उपरि स्थापयन्तु ।
01:41 वामपार्श्वस्थं मौस्-बटन् नुदन्तु तथा तं दक्षिणतः कर्षन्तु । बटन् तथैव त्यजन्तु । भवन्तः इदानीं किञ्चन पायिण्ट् योजितवन्तः ।
01:51 इदानीं योजित-पायिण्ट् उपरि क्लिक् कुर्वन्तु । Edit Points टूल्-बार् मध्ये विद्यमानानि आप्षन्स् सक्रियीकृतानि ।
02:00 Symmetric Transition उपरि क्लिक् कुर्वन्तु।
02:03 पायिण्ट्स् पार्श्वे बिन्दुभिः निर्मितं किञ्चन कन्ट्रोल्-लैन् दृश्यते।
02:07 क्याम्पस् आकारं परिवर्तयितुं, कण्ट्रोल्-लैन् बहिः कर्षामः। अस्य आकारः परिवर्तितः ।
02:16 Edit Points टूल्-बार् तः बहिः आगन्तुं Points क्लिक् कुर्वन्तु ।
02:21 इदानीं क्याम्पस् दक्षिणपार्श्वे विस्तारयामः ।
02:26 विशेषतः वयं दक्षिणपार्श्वस्थं अन्तिमबिन्दुं कञ्चन सारयामः ।
02:30 School Campus इति बहुभुजं चिनुमः ।
02:34 Edit Points टूल्-बार् वयं सक्रियं कुर्मः ।
02:38 आब्जेक्ट् मध्ये नीलवर्णस्य एडिट् पायिण्ट् दृश्यन्ते । वयं एतत् पायिण्ट् चिनुमः ।
02:45 Edit Points टूल्-बार् मध्ये Move points क्लिक् कुर्वन्तु ।
02:50 इदानीं चितं पायिण्ट् अधिकनीलवर्णयुक्तमिति द्रष्टुं शक्यते ।
02:54 इदानीं एतत् पायिण्ट् दक्षिणपार्श्वं आकर्षामः ।
02:58 वयम् आब्जेक्ट् अस्माकं अवश्यकतानुसारं स्थापयितुं 'ग्रिड्' उपयोगं कुर्मः ।
03:03 वयं School Campus आकारं पुनः परिवर्तितवन्तः ।
03:09 एतत् अनुशिक्षणं अत्रैव स्थगयित्वा एतत् गृहकार्यं कुर्वन्तु ।
03:12 एकं कर्व् रचयन्तु । तथा Edit Points टूल्-बार् मध्ये वर्तमानं सर्वम् आप्षन्स् तत्र अन्वितं कुर्वन्तु । स्मर्यताम्, Edit Points टूल्-बार् हस्तगतं कर्तुं बहुकालस्य अभ्यासः अपेक्षितः ।
03:25 अन्ते, चित्रे वर्तमानानि सर्वाणि आब्जेक्ट्स् वयं एकत्र योजयामः । कीबोर्ड् उपरि Ctrl + A की नुदन्तु । 'कान्टेक्ट्स् मेनु’ निमित्तं रैट्-क्लिक् कुर्वन्तु ।
03:35 इदानीं Group चिन्वन्तु । इदानीं सर्वम् आब्जेक्ट् समूहरूपेण कृतम् ।
03:43 एतत् चित्रं पूर्णं जातम् । भवन्तः भवनेभ्यः वर्णमपि पूरयितुमर्हन्ति । रेखाम् उपयुज्य मार्गं योजयितुं शक्यते, ट्राफिक् सिग्नल् तथा भवताम् इच्छानुसारं यत्किमपि विवरणं योजयितुमर्हन्ति ।
03:56 एतदस्माकं वर्णयुक्तं 'routemap' वर्तते ।
04:00 एतावता, वयम् अस्य अनुशिक्षणस्य अन्तिमस्तरे स्मः । अस्मिन् अनुशिक्षणे वयं 'कर्व्' तथा 'पालिगन्' कथं एडिट् करणीयमिति पठितवन्तः ।
04:10 अत्र भवद्भ्यः इतोऽपि किञ्चन गृहकार्यं वर्तते । अस्मिन् स्लैड् मध्ये दर्शितं चित्रं रचयन्तु ।
04:16 अत्र पर्चन्यां उपलब्धं चलच्चित्रं पश्यन्तु । एतत् 'स्पोकन् ट्युटोरियल्' योजनायाः सारांशः । भवतां ब्याण्ड्-विड्त् सम्यक् नास्ति चेत् डौन्-लोड् कृत्वा दृष्टुमर्हन्ति ।
04:27 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः : स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः चालयन्ति । तथा आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छन्ति ।
04:37 अधिकविवरणार्थं, कृपया अधोनिर्दिष्टं पर्चनीं प्रति लिखन्तु ।

contact at spoken hyphen tutorial dot org.

04:45 Spoken Tutorial प्रकल्पः Talk to a Teacher इति प्रकल्पस्य किञ्चन अङ्गम् । अनेन NMEICT, MHRD द्वारा भारतसर्वकारस्य धनसहायं प्राप्तम् ।
05:00 अस्याः योजनाः विषये अधिकविवरणं अधोनिर्दिष्टपर्चन्यां लभ्यते ।

spoken hyphen tutorial dot org slash NMEICT hyphen Intro.

05:11 एतदनुशिक्षणं DesiCrew Solutions Pvt. Ltd एतेषां योगदानम् ।

अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकः श्री नवीनभट्टः, उप्पिनपट्टनम् धन्यवादाः

Contributors and Content Editors

Sandhya.np14, Udayana