Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 2: Line 2:
 
|| '''Time'''
 
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
 
 
|-
 
|-
 
||00:01
 
||00:01
|| Spoken Tutorial मध्ये '''LibreOffice Draw'''इत्यस्य परिचायके अस्मिन् पाठे भवतां स्वागतम्।
+
|| '''LibreOffice Draw''' परिचायके अनुशिक्षणे भवतां स्वागतम् । 
 
|-
 
|-
 
||00:06  
 
||00:06  
||अस्मिन् पाठे वयं, '''LibreOffice Draw''' '''LibreOffice Draw Workspace'''
+
|| अस्मिन् अनुशिक्षणे वयं ,  
 +
'''LibreOffice Draw'''  
 +
'''LibreOffice Draw Workspace''' तथा
 
|-
 
|-
 
||00:13  
 
||00:13  
|| '''context menu'''इति विषये च ज्ञास्यामः।
+
|| '''context menu''' अधिकृत्य पठामः । 
 
|-
 
|-
 
||00:15
 
||00:15
|| वयं '''Draw file'''इत्यस्य रचनं, सेव् करणं, पिधानम्, उद्घाटनं, टूल् बार् सक्रियतासम्पादनं, '''Draw page'''इत्यस्य योजनं,
+
|| वयं:
 +
'''Draw file''' निर्माणं, रक्षणं, पिधानं तथा उद्घाटनम्,टूल् बार् सक्रियत्वसम्पादनम्
 +
'''Draw page''' सेट्-करणम् तथा
 
|-
 
|-
 
||00:25  
 
||00:25  
|| मूलभूत-आकृतीनां योजनम् इत्यादिविषये ज्ञास्यामः
+
|| प्राथमिक-आकृतीनां योजनं इत्यादीनि पठिष्यामः ।  
 
|-
 
|-
 
||00:28
 
||00:28
|| भवन्तः '''LibreOffice Suite'''इन्स्टाल् न कृतवन्तः चेत् '''Synaptic Package Manager'''द्वारा '''Draw'''इन्स्टाल् कर्तुं शक्नुवन्ति।
+
|| भवद्भिः '''LibreOffice Suite''' इन्स्टाल् न कृतं चेत् '''Synaptic Package Manager''' उपयुज्य '''Draw''' इन्स्टाल् कर्तुमर्हन्ति ।
 
|-
 
|-
 
||00:35  
 
||00:35  
|| 'Synaptic Package Manager' विषये अधिकं ज्ञातुं कृपया अस्य जालपुटस्य '''Ubuntu Linux''' पाठान् पश्यन्तु.
+
|| 'Synaptic Package Manager' अधिकृत्य अधिकविवरणार्थं कृपया अस्मिन् जालपुटे  '''Ubuntu Linux''' पश्यन्तु
 
|-
 
|-
 
||00:43
 
||00:43
|| अस्य जालपुटस्य सूचनाः अनुसृत्य च '''LibreOffice Suite''' download कुर्वन्तु।
+
|| तथा एतस्य जालपृष्टस्य सूचानानुसारं  '''LibreOffice Suite''' डौन्-लोड् कुर्वन्तु । 
 
|-
 
|-
 
||00:48
 
||00:48
|| 'LibreOffice suit' इत्यस्य प्रथमे पाठे अधिकानि विवरणानि लभ्यन्ते।
+
|| 'LibreOffice suit' प्रथमानुशिक्षणे अधिकविषयाः लभ्यन्ते । 
 
|-
 
|-
 
||00:54
 
||00:54
|| स्मरन्तु, 'Draw' इत्यस्य इन्स्टाल्-करणावसरे, 'Complete' इति पर्यायं स्वीकुर्वन्तु।
+
|| स्मरन्तु, 'Draw' इन्स्टाल्-करणकाले, 'Complete' आप्षन् उपयुज्यताम् । 
 
|-
 
|-
 
||00:59
 
||00:59
|| 'Libre Office Draw' इत्येतत् वेक्टर् आधारितं ग्राफिक् साफ्ट्वेर् वर्तते।
+
|| 'LibreOffice Draw' इत्येतत् वेक्टर् आधारित-ग्राफिक्स्-तन्त्रांशः अस्ति । 
 
|-
 
|-
 
||01:03
 
||01:03
|| अत्र भवद्भिः वेक्टर् ग्राफिक्स् इत्यस्य विविधाः प्रकाराः निर्मातुम् शक्यन्ते।
+
|| एतत् भवद्भ्यः वेक्टर्-ग्राफिक्स्-सम्बद्धां दीर्घं शृङ्खलां निर्मातुम् अनुमतिं ददाति ।
 
|-
 
|-
 
||01:08
 
||01:08
|| अत्र, वेक्टर् आधारितं ग्राफिक्स्, बिट् म्याप्स् इति मुख्यं ग्राफिक्स् इत्यस्य प्रकारद्वयम् अस्ति।
+
|| अत्र , वेक्टर्-आधारितं ग्राफिक्स् तथा बिट्-म्याप्स् इति ग्राफिक्स् प्रधानतया द्विप्रकारकमस्ति । 
 
|-
 
|-
 
||01:13
 
||01:13
|| '''Vector graphics''' इत्यस्य निर्माणं, सम्पादनं च 'LibreOffice Draw' उपयुज्य भवति।
+
|| 'LibreOffice Draw' उपयुज्य  '''Vector graphics''' निर्मितं तथा सम्पादितम् । 
 
|-
 
|-
 
||01:18
 
||01:18
|| अन्यद् '''bitmap''' अथवा '''raster image''' इति वर्तते
+
|| अन्यत् '''bitmap''' अथवा '''raster image''' इत्यस्ति
 
|-
 
|-
 
||01:21
 
||01:21
|| 'BMP', 'JPG', 'JPEG''PNG' इत्येते प्रसिद्धाः बिट् म्याप् प्रकाराः (फार्मेट्स्) सन्ति।
+
|| 'BMP', 'JPG', 'JPEG' तथा 'PNG' एतानि प्रसिद्धानि बिट्-म्याप्-फार्म्याट्स् ।
 
|-
 
|-
 
||01:30
 
||01:30
|| इमेज् (चित्र) फार्मेट् इत्यनयोः तुलनां कृत्वा द्वयोः प्रकारयोः भेदं ज्ञास्यामः।
+
|| इमेज् फार्म्याट्  तोलनेन द्वयोर्मध्ये भेदः कः इति जानीमः । 
 
|-
 
|-
 
||01:35
 
||01:35
|| वामभागे  विद्यमानं चित्रं'''vector graphic'''अस्ति ।
+
|| वामपार्श्वे यदस्ति चित्रं तत्तु  '''vector graphic''' अस्ति ।  
 
|-
 
|-
 
||01:38
 
||01:38
|| दक्षिणभागे  विद्यमानं चित्रं '''bitmap'''अस्ति ।
+
|| दक्षिणपार्श्वे यदस्ति चित्रं तत्तु  '''bitmap''' अस्ति ।  
 
|-
 
|-
 
||01:41
 
||01:41
|| चित्राणि यदा बृहन्ति भवन्ति, तदा किं भवतीति अवलोकयन्तु।
+
|| चित्राणि बृहत् भवन्ति चेत् किं भवतीति पश्यन्तु ।
 
|-
 
|-
 
||01:45
 
||01:45
|| वेक्टर् ग्राफिक्स् स्पष्टमस्ति; बिट् म्याप् चित्रम् अस्पष्टम् भवति।
+
|| वेक्टर् ग्राफिक्स् स्पष्टमस्ति बिट्-म्याप् चित्रम् अस्पष्टं वर्तते । 
 
|-
 
|-
 
||01:51
 
||01:51
|| वेक्टर् आधारितं ग्राफिक् साफ्ट्वेर् रेखां, वक्ररेखां च उपयुज्य गणितसूत्ररूपेण चित्रं (इमेज्) सङ्गृह्णाति।
+
|| वेक्टर्-आधारित-ग्राफिक्स् तन्त्रांशः गणितस्य सूत्राणां रेखाः तथा वक्ररेखाः उपयुज्य चित्राणि (इमेजस्) सङ्गृह्णाति ।
 
|-
 
|-
 
||01:58
 
||01:58
|| अतः, चित्राणाम् आकृतिपरिवर्तने सति चित्रस्य गुणवत्तायां भेदः भवति।
+
|| तदर्थं चित्राणां गात्रपरिवर्तनं चित्राणां गुणवत्तायाः विषये प्रभावं जनयति ।
|-
+
|-
 
||02:04
 
||02:04
|| बिट् म्याप्, एकस्मिन् ग्रिड्-मध्ये अथवा चतुष्कोणे '''pixel'''इत्येतद् अथवा वर्णानाम् अत्यन्तं सूक्ष्मबिन्दूधारां उपयुङ्क्ते ।
+
|| बिट्-म्याप्  '''pixel''' अथवा वर्णानां अत्यन्तसूक्ष्मबिन्दूनां ततिं ग्रिड् अथवा आयतवत् उपयुङ्क्ते ।
 
|-
 
|-
 
||02:11
 
||02:11
|| यदा चित्रं विस्तारयामः, तदा लघु लघु चतुष्कोणान् भवन्तः द्रष्टुं शक्नुवन्ति किम्?  
+
|| वयं चित्रं यदा विस्तारयामः तदा भवन्तः लघु लघु आयतानि दृष्टुं शक्नुवन्ति किम्?  
 
|-
 
|-
 
||02:15
 
||02:15
|| एतानि ग्रिड्स् सन्ति।
+
|| एतानि ग्रिड्स्
 
|-
 
|-
 
||02:17
 
||02:17
|| एते लघु-कणाःप्रत्येकं ग्रिड् मध्ये वर्णं पूरयन्ति।
+
|| एते लघुकणाः प्रत्येकं ग्रिड्-मध्ये वर्णं पूरयन्ति ।
 
|-
 
|-
 
||02:20
 
||02:20
|| बिट्-म्याप्स् चतुष्कोणाकाराः सन्ति इति भवद्भिः अवलोक्येत।
+
|| भवन्तः इतोऽपि एकं भेदं पश्यन्तु । तत्किमित्युक्ते बिट्-म्याप्स् आकारः आयतः वर्तते । 
 
|-
 
|-
 
||02:26
 
||02:26
||परन्तु वेक्टर् ग्राफिक्स्, यस्मिन् कस्मिन्नपि आकारे भवितुम् अर्हति।
+
|| किमपि वा भवतु, वेक्टर्-ग्राफिक्स् यत्किमपि आकृतिं प्राप्नोति ।
 
|-
 
|-
 
||02:30
 
||02:30
|| एतावत् पर्यन्तं वेक्टर् ग्राफिक्स् विषये वयं ज्ञातवन्तः इदानीं '''Draw'' 'इत्येतत् उपयुज्य तेषां निर्माणं ज्ञास्यामः
+
|| इदानीं वेक्टर्-ग्राफिक्स् वयं जानीमः वयं '''Draw''' उपयुज्य तान् कथं सज्जीकरणीयमिति पठामः
 
|-
 
|-
 
||02:36
 
||02:36
|| अत्र, वयं आपरेटिङ्ग् सिस्टम् उबण्टु लिनक्स् ''10.04''' ('''Ubuntu Linux''' version ''10.04''') लिब्रे आफिस् सूट्'''3.3.4'''('''LibreOffice Suite''' version '''3.3.4''') च उपयुञ्ज्मः।
+
|| अत्र वयं:
 +
अस्माकं आपरेटिङ्ग् सिस्टम् उबण्टु लिनक्स् ''10.04''' तथा ( '''Ubuntu Linux''' version ''10.04''') एवं
 +
लिब्रे आफीस् सूट् '''3.3.4'''( '''LibreOffice Suite''' version '''3.3.4''') उपयुञ्ज्महे । 
 
|-
 
|-
 
||02:46  
 
||02:46  
|| नूतनमेकं '''Draw'''सञ्चिकां (फैल्) उद्घाटयितुं, दर्शकस्य उपरितनभागे वामकोणे विद्यमानं ''Applications'''इत्यत्र क्लिक् कुर्वन्तु ।
+
|| काञ्चित् नूतनां  '''Draw''' सञ्चिकाम् उद्घाटयितुं पटलस्य उपरिभागे वामपार्श्वस्थं '''Applications''' इति चयनस्य उपरि क्लिक् कुर्वन्तु ।
 
|-
 
|-
 
||02:54
 
||02:54
|| पश्चात् '''Office'''इत्यत्र क्लिक् कृत्वा, ततः '''LibreOffice'''इत्यत्र क्लिक् कुर्वन्तु।
+
|| तथा '''Office''' इत्यत्र क्लिक् कुर्वन्तु, तदनन्तरं  '''LibreOffice''' इत्यत्र क्लिक् कुर्वन्तु । 
 
|-
 
|-
 
||02:59
 
||02:59
|| लिब्रे आफिस् इत्यस्य नैकविभागयुक्तं एकं डैलाग् बाक्स् उद्घाट्यते।
+
|| लिब्रे आफीस्-सम्बद्धं विविधघटकयुक्तं किञ्चन डैलाग् बाक्स् उद्घाट्यते ।
 
|-
 
|-
 
||03:03
 
||03:03
|| '''Drawing'''इत्यत्र क्लिक् कुर्वन्तु।
+
|| '''Drawing''' इत्यत्र क्लिक् कुर्वन्तु ।
 
|-
 
|-
 
||03:05
 
||03:05
|| एतत् एकं रिक्तं Draw सञ्चिकां (फैल्) उद्घाटयति।
+
|| एतदेकं रिक्तां Draw सञ्चिकाम् उद्घाटयति ।
 
|-
 
|-
 
||03:09
 
||03:09
|| अस्य 'Draw' (फैल्) सञ्चिकायाः नामकरणं कृत्वा सेव् कुर्मः।
+
|| अस्माकं 'Draw' सञ्चिकायाः नाम कुर्मः तथा रक्षामः । 
 
|-
 
|-
 
||03:12
 
||03:12
|| मुख्य-मेनु मध्ये '''File'''इत्यत्र क्लिक् कुर्मः। '''Save as''' इति पर्यायं च चिनुमः।
+
|| मुख्य-मेनु-मध्ये '''File''' उपरि क्लिक् कुर्मः । '''“Save as”''' चिनुमः ।
 
|-
 
|-
 
||03:18
 
||03:18
|| “Save as” डैलाग् बाक्स् दृश्यते।
+
|| “Save as” डैलाग्-बाक्स् दृश्यते ।
 
|-
 
|-
 
||03:21
 
||03:21
|| '''File Name''' फील्ड् मध्ये, “Water Cycle” इति नाम टैप् कुर्मः।
+
|| '''File Name''' स्थाने  “WaterCycle” इति नाम टङ्कनं कुर्मः ।
 
|-
 
|-
 
||03:26
 
||03:26
|| सर्वदा ड्रायिङ्ग् सम्बद्धं नामकरणं उत्तमम्।
+
|| ड्रायिङ्ग्(चित्रण)सम्बद्धं नामदानं कश्चन उत्तमः अभ्यासः । 
 
|-
 
|-
 
||03:31
 
||03:31
|| '''डाट् odg''' ('.odg') इति Draw (फैल्) सञ्चिकानां डिफाल्ट् फैल् प्रकारः वर्तते
+
|| '''dot odg''' ('.odg') इत्येतत्  Draw सञ्चिकानां डिफाल्ट्-फैल्-विधमस्ति ।  
 
|-
 
|-
 
||03:37
 
||03:37
|| '''Browse folders'''फील्ड् उपयुज्य, एतां सञ्चिकां डेस्क्-टाप् इत्यत्र '''save''' करवाम।
+
|| '''Browse folders''' स्थानं उपयुज्य वयम् एतां सञ्चिकां डेस्क्-टाप् मध्ये '''save''' कुर्मः ।
 
|-
 
|-
 
||03:42
 
||03:42
|| '''Save'''इत्यत्र क्लिक् कुर्वन्तु ।
+
|| '''Save''' अत्र क्लिक् कुर्वन्तु ।  
 
|-
 
|-
 
||03:44
 
||03:44
|| “Water Cycle” इति नाम्ना सञ्चिका सेव् जाता।
+
|| “WaterCycle” नाम्ना सञ्चिका रक्षिता । 
 
|-
 
|-
 
||03:47
 
||03:47
|| सञ्चिकायाः नाम, extension सहितं'''Draw'''फैल्'''Title bar'''इत्यत्र प्रदर्शितम्।
+
|| सञ्चिकायाः नाम तथा  extension युक्तं '''Draw''' फैल् '''Title bar''' मध्ये प्रदर्शितम् अस्ति ।
 
|-
 
|-
 
||03:53
 
||03:53
||अत्र स्लैड् मध्ये यथा दर्शितं तथा वाटर् सैकल् चित्रं कथं निर्मातव्यम् इति वयं पठिष्यामः ।  
+
|| एतत् स्लैड्-मध्ये यथा प्रदर्शितं तथा जलचक्रस्य चित्रं कथं क्रियते इति वयमिदानीं पठामः ।  
 
|-
 
|-
 
||03:59
 
||03:59
|| वयम् एतत् चित्रं क्रमेण रचयामः
+
|| वयम् एतच्चित्रं क्रमेण पूरयामः ।  
 
|-
 
|-
 
||04:02
 
||04:02
||प्रत्येकः प्राथमिकः पाठः –अस्य चित्रस्य विभिन्नाः अंशाः कथं रचनीयाः तद् दर्शयति ।
+
|| प्रत्येकम् आरम्भिकस्तरस्य अनुशिक्षणं  - भवद्भिः अस्य चित्रस्य अन्यान्य-अंशाः कथं रचनीयाः इति दर्शयति ।  
 
|-
 
|-
 
||04:09
 
||04:09
||'''Draw''' पाठस्य प्राथमिकस्तरानन्तरं, भवन्तः एतादृशमेव चित्रं स्वयं रचयितुं समर्थाः भविष्यन्ति
+
||'''Draw''' अनुशिक्षणस्य आरम्भिकपाठानन्तरं भवन्तः एवं रीत्या स्वयं चित्रं रचयितुं क्षमाः भवन्ति ।  
 
|-
 
|-
 
||04:17
 
||04:17
|| आदौ, '''Draw workspace'''अथवा'''Draw window''' विषये परिचिताः भवामः।
+
|| आदौ '''Draw workspace''' अथवा '''Draw window''' प्रति आत्मानं वयं परिचाययामः ।
 
|-
 
|-
 
||04:23
 
||04:23
||'''Main menu''' '''Draw'''इत्यत्र उपयुक्तानां सर्वेषां पर्यायानां सूचिं करोति ।
+
||'''Draw''' मध्ये अस्माभिः उपयुज्यमानानि सर्वाणि आप्षन्स् '''Main menu''' पट्टिकां करोति ।  
 
|-
 
|-
 
||04:27
 
||04:27
|| वामतः विद्यमानं '''Pages''' प्यानेल् 'Draw'सञ्चिकायां विद्यमानानि सर्वाणि पुटानि दर्शयति।
+
|| वामपार्श्वस्थं  '''Pages''' प्यानेल् 'Draw' सञ्चिकायां विद्यमानानि सर्वाणि पृष्ठानि दर्शयति ।
 
|-
 
|-
 
||04:32
 
||04:32
||वयं यस्मिन् स्थले ग्राफिक्स् रचयामः, तत्'''Page'''इति कथ्यते
+
||अस्माभिः ग्राफिक्स् निर्मीयमाणं स्थानं '''Page''' इति वदन्ति ।  
 
|-
 
|-
 
||04:37
 
||04:37
|| प्रत्येकं पेज् इत्यत्रापि त्रीणि '''layers'''भवन्ति
+
|| प्रतिपृष्ठं '''layer''' त्रयम् अस्ति ।  
 
|-
 
|-
 
||04:39
 
||04:39
||तानि- '''Layout, Controls''' '''Dimensions Lines'''च सन्ति।
+
||एते - '''Layout, Controls''' तथा '''Dimensions Lines'''
 
|-
 
|-
 
||04:44
 
||04:44
||'''Layout layer'''डीफाल्ट्-रूपेण प्रदर्शितम्।
+
||'''Layout layer''' डीफाल्ट्-रूपेण प्रदर्श्यते ।
 
|-
 
|-
 
||04:47
 
||04:47
|| अत्रैव वयम् अत्यधिकानि ग्राफिक्स् रचयामः ।
+
|| अत्रैव वयम् अधिकं ग्राफिक्स् रचयामः ।  
 
|-
 
|-
 
||04:51
 
||04:51
||वयं'''Layout layer'''इत्यत्रैव कार्यं कुर्मः ।  
+
||वयं '''Layout layer'''मध्ये एव कार्यं कुर्मः ।  
 
|-
 
|-
 
|| 04:54
 
|| 04:54
|| इदानीं, 'LibreOffice Draw'इत्यत्र प्राप्यमाणानि विविधानि टूल्-बार्स् परिशीलयाम
+
|| इदानीं , 'LibreOffice Draw'मध्ये वर्तमानानि विविधानि टूल्-बार्स् परिशीलयामः ।  
 
|-
 
|-
 
||04:59
 
||04:59
|| ड्रा इत्यत्र प्राप्यमाणानि टूल्-बार्स् द्रष्टुं, '''Main'''मेनु प्रति गत्वा,'''View'''इत्यस्योपरि, ततः '''Toolbars'''उपरि क्लिक् कुर्वन्तु ।
+
|| ड्रा मध्ये लभ्यानि टूल्-बार्स् द्रष्टुं '''Main''' मेनु गत्वा '''View''' उपरि तथा अनन्तरं '''Toolbars''' उपरि क्लिक् कुर्वन्तु ।  
 
|-
 
|-
 
||05:07
 
||05:07
||भवन्तः, प्राप्यमाणानां सर्वेषां टूल्स् इत्येतेषां सूचीं द्रक्ष्यन्ति।
+
||भवन्तः वर्तमानां सर्वां टूल्-पट्टिकां द्रष्टुमर्हन्ति ।
 
|-
 
|-
 
||05:11
 
||05:11
|| केषाञ्चन टूल्-बार् इत्यस्य वामतः एकं चेक् मार्क् अस्ति
+
|| केषाञ्चन टूल्-बार्स् वामपार्श्वे किञ्चन चेक्-मार्क् वर्तते ।  
 
|-
 
|-
 
||05:15
 
||05:15
|| अस्यार्थः – तत् टूल् बार् सक्रियं वर्तते, अपि च'''Draw window'''इत्यत्र दृश्यते।
+
|| अस्यार्थः – तत् टूल्-बार् सक्रियं वर्तते तथा तत्तु '''Draw window''' मध्ये दृश्यते ।
 
|-
 
|-
 
||05:20
 
||05:20
|| इदानिं '''Standard'''इत्येतत् चितम् अस्ति
+
||'''Standard''' इति चितम् वर्तते
 
|-
 
|-
 
||05:23
 
||05:23
||भवन्तः विण्डो उपरि '''Standard tool bar'''द्रष्टुं शक्नुवन्ति ।
+
||भवन्तः विण्डो मध्ये '''Standard toolbar''' द्रष्टुं शक्नुवन्ति ।  
 
|-
 
|-
 
||05:27
 
||05:27
||इदानीं, '''Standard'''टूल्-बार्, उपरि क्लिक् कृत्वा तत् अन्-चेक् करवाम
+
||वयमिदानीं , '''Standard''' टूल्-बार् उपरि क्लिक्-करणद्वारा अन्-चेक् कुर्मः
 
|-
 
|-
 
||05:32
 
||05:32
||'''Standard'''टूल्-बार् इदानीम् न दृश्यते।
+
||'''Standard''' टूल्-बार् अदृश्यमस्तीति भवन्तः पश्यन्ति ।
 
|-
 
|-
 
||05:36
 
||05:36
|| एतत् पुनः यथा दृश्येत, तथा वयं करवाम
+
|| वयं एतत् पुनः दर्शनयोग्यं कुर्मः ।  
 
|-
 
|-
 
||05:39
 
||05:39
||एवमेव, भवन्तः विविधानि टूल्-बार्स् सक्रियाणि अथवा निष्क्रियाणि कर्तुं शक्नुवन्ति
+
|| एवमेव भवन्तः अन्यानि टूल्-बार्स् अपि सक्रियम् अथवा निष्क्रियं कर्तुमर्हन्ति ।  
 
|-
 
|-
 
||05:44
 
||05:44
|| वयं वाटर् सैकल् चित्रस्य मूलभूताकृतीनां चित्रणात् पूर्वं, पुटं'''Landscape view'''यथा स्यात् तथा सज्जीकुर्मः
+
|| वयं वाटर्-सैकल् चित्रस्य प्राथमिकाकृतीनां रचनात् पूर्वं पृष्ठं '''Landscape view''' कृते सिद्धीकुर्मः
 
|-
 
|-
 
||05:51
 
||05:51
||एतदर्थं, पुटस्योपरि रैट्-क्लिक् कृत्वा'''Page'''इति पर्यायं चिनुत
+
||एतत् कर्तुं पृष्ठस्य उपरि दक्षिणपार्श्वे क्लिक् कुर्वन्तु तथा '''Page''' चिन्वन्तु ।  
 
|-
 
|-
 
||05:56
 
||05:56
|| विविधाः  उपपर्यायाः दृश्यन्ते ।
+
|| विविधानि सब्-आप्षन्स् दृश्यन्ते ।  
 
|-
 
|-
 
||05:59
 
||05:59
||'''Page Setup'''पर्यायं क्लिक् कुर्वन्तु ।
+
||'''Page Setup''' आप्षन् क्लिक् कुर्वन्तु ।
 
|-
 
|-
 
||06:02
 
||06:02
||'''Page Setup'''डैलाग् बाक्स् दृश्यते ।
+
||'''Page Setup''' डैलाग्-बाक्स् दृश्यते ।  
 
|-
 
|-
 
||06:06
 
||06:06
||'''Page Format'''इत्यस्य अधः, वयं'''Format'''फील्ड् द्रष्टुं शक्नुमः
+
||'''Page Format''' अधः वयं '''Format''' स्थानं पश्यामः
 
|-
 
|-
 
||06:10
 
||06:10
|| अत्र, वयं'''A4'''इत्येतत् चिनुमः, यतः एतत् मुद्रणाय आधिक्येन उपयुज्यमानम् पत्रस्वरूपम् विद्यते।
+
|| अत्र वयं '''A4''' चिनुमः, यतो हि एतत् मुद्रणं कर्तुं उपयुज्यमानपत्रस्य साधारणाकारविशेषः वर्तते ।
 
|-
 
|-
 
||06:17
 
||06:17
|| भवन्तः यदा फार्मेट् चिन्वन्ति, '''Width''','''Height'''फील्ड्स् स्वयमेव डिफाल्ट् मूल्यैः सह युक्तानि भवन्ति।
+
|| भवन्तः फार्म्याट् चिन्वन्ति चेत्  '''Width''' तथा '''Height''' स्थानानि स्वयं डीफाल्ट्-मूल्येन सह पूर्यन्ते ।
 
|-
 
|-
 
||06:25
 
||06:25
||'''Orientation''' पर्यायस्य अधः, वयं'''Landscape'''इत्येतस्य चयनं करवाम।
+
||'''Orientation''' आप्षन् अधः वयं '''Landscape''' चिनुमः ।
 
|-
 
|-
 
||06:29
 
||06:29
||'''Paper format'''फील्ड् इत्यस्य दक्षिणतः, भवन्तः'''Draw page'''इत्यस्य लघु प्रिव्यू द्रष्टुं शक्नुवन्ति
+
||'''Paper format''' स्थानस्य दक्षिणपार्श्वे भवन्तः '''Draw page''' लघु प्रस्तावनां पश्यन्ति
 
|-
 
|-
 
||06:36
 
||06:36
||'''OK'''इत्यत्र क्लिक् कुर्वन्तु ।
+
||'''OK''' उपरि क्लिक् कुर्वन्तु ।
 
|-
 
|-
 
||06:38
 
||06:38
|| इदानीं सूर्यं चित्रयामः।
+
|| वयं सूर्यस्य चित्रणात् आरभामहे ।
 
|-
 
|-
 
||06:41
 
||06:41
||'''drawing toolbar'''इत्यस्योपरि, '''Basic Shapes'''इत्यस्य पार्श्वे विद्यमानस्य लघुकृष्ण-त्रिभुजस्य उपरि क्लिक् कुर्वन्तु ।
+
||'''drawing toolbar''' उपरि , '''Basic Shapes''' पार्श्वस्थस्य कृष्णवर्णस्य लघुत्रिभुजस्य उपरि क्लिक् कुर्वन्तु ।
 
|-
 
|-
 
||06:47  
 
||06:47  
||'''Circle'''उपरि क्लिक् कुर्वन्तु ।
+
||'''Circle''' उपरि क्लिक् कुर्वन्तु ।  
 
|-
 
|-
 
||06:49
 
||06:49
||इदानीं कर्सर् इत्येतत् पुटं प्रति आनयन्तु >>वाम-मौस्-कर्सर् इत्येतस्य (पिञ्जस्य) बटन् नोदनं कृत्वा कर्षन्तु
+
||इदानीं कर्सर् पृष्ठं प्रति आनयन्तु >> वामभागस्य बटन् नुदन्तु तथा  आकर्षन्तु
 
|-
 
|-
 
||06:56
 
||06:56
|| पुटस्य उपरि एकं वृत्तं रचितम्
+
|| पृष्ठस्य उपरि किञ्चन वृत्तं चित्रितम् ।  
 
|-
 
|-
 
||06:59
 
||06:59
||इदानीं, वयं सूर्यस्य पार्श्वे कञ्चन मेघं चित्रयाम।
+
||इदानी वयं सूर्यस्य पार्श्वे एकं मेघं चित्रयामः ।
 
|-
 
|-
 
||07:03
 
||07:03
|| एतदर्थं, ड्रायिङ्ग् टूल्-बार् प्रति गत्वा'''“Symbol Shapes”'''इत्येतस्य चयनं करवाम।
+
|| एतत् कर्तुं ड्रायिंग् टूल्-बार् प्रति गच्छतु तथा “Symbol Shapes”''' चिनोतु ।
 
|-
 
|-
 
||07:08
 
||07:08
||'''“Symbol Shapes”'''इत्यस्य पार्श्वे विद्यमानस्य लघुकृष्ण-त्रिभुजस्य उपरि क्लिक् कृत्वा'''Cloud'''इत्येतत् चिनुमः।
+
||'''“Symbol Shapes”''' पार्श्वस्थस्य कृष्णवर्णस्य लघुत्रिभुजस्य उपरि क्लिक् कुर्वन्तु तथा '''Cloud''' चिन्वन्तु ।
 
|-
 
|-
 
||07:14
 
||07:14
||'''draw page'''इत्यस्योपरि, सूर्यस्य पार्श्वे कर्सर् स्थापयन्तु।
+
||'''draw page''' उपरि सूर्यस्य पार्श्वे कर्सर् स्थापयन्तु ।
 
|-
 
|-
 
||07:18
 
||07:18
|| मौस् इत्यस्य वाम-बटन् नोदनं कृत्वा कर्षन्तु।
+
|| मौस् वामपार्श्वं नुदन्तु तथा आकर्षन्तु ।
 
|-
 
|-
 
||07:21
 
||07:21
|| भवद्भिः मेघः चित्रितः।
+
|| भवन्तः मेघं चित्रितवन्तः ।
 
|-
 
|-
 
||07:23  
 
||07:23  
||ततः, वयं पर्वतस्य चित्रणं करवाम।
+
||तदनन्तरं वयं पर्वतं चित्रयामः ।
 
|-
 
|-
 
||07:25
 
||07:25
|| वयं पुनः'''Basic shapes'''इत्येतत् चित्वा'''Isosceles triangle''' (ऐसोसेलस् ट्रयाङ्ल्स्) उपरि क्लिक् करवाम।
+
|| वयं पुनः '''Basic shapes''' चित्वा '''Isosceles triangle''' उपरि क्लिक् कुर्मः ।
 
|-
 
|-
 
||07:30  
 
||07:30  
||'''Draw page'''इत्यत्र किञ्चन त्रिभुजं पूर्ववदेव योजयाम
+
||'''Draw page''' मध्ये किञ्चन त्रिभुजं यथापूर्वं कृत्वा योजयामः ।  
 
|-
 
|-
 
||07:35
 
||07:35
||इदानीं, वयम् आकृतित्रयं स्थापितवन्तः।
+
||इदानीं वयम् आकृतित्रयं स्थापितवन्तः ।
 
|-
 
|-
 
|| 07:38
 
|| 07:38
||प्रतिवारं परिवर्तनानन्तरं भवन्तः सञ्चिका सेव् करणं स्मरन्तु ।
+
|| प्रतिवारं भवन्तः परिवर्तनं कुर्वन्ति चेत् भवतां सञ्चिका रक्षणीया इति स्मरन्तु ।  
 
|-
 
|-
 
||07:42
 
||07:42
||एतदर्थं'''Ctrl+S'''पिञ्जे मिलित्वा नुदन्तु।
+
||एतत् कर्तुं '''Ctrl+S''' की मिलित्वा नुदन्तु ।
 
|-
 
|-
 
||07:48
 
||07:48
|| परिवर्तनानि स्वयमेव सेव् कर्तुं भवद्भिः समयनिर्धारणम् अपि कर्तुं शक्यम्।
+
|| स्वयं परिवर्तनं रक्षितुं भवन्तः किञ्चन  मध्यन्तरकालमपि निर्देष्टुम् अर्हन्ति ।
 
|-
 
|-
 
||07:53
 
||07:53
|| एतत् कर्तुं, Main मेनु प्रति गत्वा'''Tools'''इत्येतत् चिन्वन्तु।
+
|| एवं कर्तुं Main मेनु गच्छन्तु तथा '''Tools''' चिन्वन्तु  ।
 
|-
 
|-
 
||07:57
 
||07:57
|| '''Tools'''इत्यस्य अधः, '''Options'''इत्यत्र क्लिक् कुर्वन्तु ।
+
|| '''Tools''' अधः '''Options''' उपरि क्लिक् कुर्वन्तु ।  
 
|-
 
|-
 
||08:00
 
||08:00
||'''Options'''डैलाग् बाक्स् दृश्यते ।
+
||'''Options''' डैलाग्-बाक्स् दृश्यते ।  
 
|-
 
|-
 
||08:03
 
||08:03
|| '''Load/Save'''इत्यस्य पार्श्वे विद्यमानं प्लस्-चिह्नं क्लिक् कुर्वन्तु । तदनन्तरं, '''General'''उपरि क्लिक् कुर्वन्तु>>दक्षिणतः विद्यमानेषु चेक्-बाक्स् इत्येतेषु>>
+
|| '''Load/Save''' पार्श्वस्थस्य + चिह्नस्य उपरि क्लिक् कुर्वन्तु । तदनन्तरं '''General''' उपरि क्लिक् कृत्वा >> दक्षिणपार्श्वस्थ-चेक्-बाक्स् मध्ये  >>
 
|-
 
|-
 
||08:11
 
||08:11
|| '''”Save AutoRecovery information every“'''इत्येतत् चेक् कृत्वा “2” इति टैप् कुर्वन्तु ।
+
|| '''”Save AutoRrecovery information every“''' चेक् कृत्वा “2” इति टङ्कनं कुर्वन्तु ।
 
|-
 
|-
 
||08:17
 
||08:17
||अस्यार्थः – प्रतिनिमेषद्वयानन्तरं सञ्चिका स्वयमेव सेव् भवति ।
+
||अस्यार्थः प्रति निमेषद्वयं सञ्चिका स्वयं रक्षिता भवति ।  
 
|-
 
|-
 
||08:22
 
||08:22
|| '''OK'''क्लिक् कुर्वन्तु ।
+
|| '''OK''' क्लिक् कुर्वन्तु ।  
 
|-
 
|-
 
||08:24
 
||08:24
||इदानीं वयं'''File'''>>'''Close'''इत्यस्योपरि क्लिक्-करणपूर्वकं फैल् (क्लोस्) पिधानं करवाम
+
|| इदानीं वयं '''File''' >> '''Close''' उपरि क्लिक्-करणेन सञ्चिकायाः पिधानं कुर्मः
 
|-
 
|-
 
||08:29
 
||08:29
|| विद्यमानं'''Draw'''सञ्चिकाम् उद्घाटयितुं, - उपरितन-मेनु बार् इत्यत्र'''File'''मेनु उपरि क्लिक् कृत्वा'''Open'''इत्यस्योपरि क्लिक् कुर्वन्तु ।
+
|| वर्तमानं  '''Draw''' सञ्चिकाम् उद्घाटयितुं - उपरि मेनु-बार् मध्ये '''File''' मेनु उपरि क्लिक् कृत्वा '''Open''' आप्षन् उपरि क्लिक् कुर्वन्तु ।  
 
|-
 
|-
 
||08:38
 
||08:38
|| दर्शके किञ्चन डैलाग्-बाक्स् दृश्यते ।
+
|| स्क्रीन् उपरि किञ्चन डैलाग्-बाक्स् दृश्यते ।
 
|-
 
|-
 
||08:41
 
||08:41
|| अत्र, भवद्भिः यत्र डाक्युमेण्ट् सेव् कृतं, तत् फोल्डर् अन्विष्यन्तु ।
+
|| अत्र भवन्तः भवतां डाक्युमेण्ट् कुत्र रक्षितं तत् फ़ोल्डर् अन्विष्यन्तु ।
 
|-
 
|-
 
||08:46
 
||08:46
|| उद्घाटयितुम् इष्टां सञ्चिकां चित्त्वा '''Open'''क्लिक् कुर्वन्तु ।
+
|| भवद्भिः उद्घाटयितुमिष्टां सञ्चिकां चिन्वन्तु तथा  '''Open''' क्लिक् कुर्वन्तु ।  
 
|-
 
|-
 
||08:51
 
||08:51
|| अत्र भवद्भ्यः एकम् असैन्मेण्ट् अस्ति
+
|| अत्र भवद्भ्यः किञ्चन असैन्मेण्ट् वर्तते ।  
 
|-
 
|-
 
||08:53
 
||08:53
|| नूतनं किञ्चन '''draw'''सञ्चिकां विरचय्य, तत् “MyWaterCycle” इति नाम्ना सेव् कुर्वन्तु
+
|| नूतनं '''draw''' सञ्चिकां विरचय्य तत् “MyWaterCycle” इति रक्षन्तु ।  
 
|-
 
|-
 
||08:57
 
||08:57
||'''page orientation''' '''Portrait''' इति रूपेण सेट् कुर्वन्तु ।
+
||'''page orientation''' '''Portrait''' इति सेट् कुर्वन्तु ।
 
|-
 
|-
 
||09:00
 
||09:00
|| एकं मेघं, नक्षत्रं, वृत्तं च रचयन्तु
+
|| कञ्चन मेघं, नक्षत्रं तथा किञ्चन वृत्तं निर्मान्तु ।  
 
|-
 
|-
 
||09:04
 
||09:04
||इदानीं'page orientation'इत्येतत्'''Landscape'''रूपेण परिवर्तयन्तु
+
||इदानीं 'page orientation' '''Landscape''' परिवर्त्यताम् ।  
 
|-
 
|-
 
||09:07
 
||09:07
||चित्रे वस्तूनां स्थानानि कथं परिवर्तन्ते इति पश्यन्तु ।
+
||चित्रे वस्तूनां स्थानं कथं परिवर्तितमिति पश्यन्तु ।  
 
|-
 
|-
 
||09:11
 
||09:11
|| एवं, वयंLibreOffice Draw इति विषयस्य पाठस्य अन्तिमभागं प्राप्तवन्तः।
+
|| एवं रीत्या वयं LibreOffice Draw अधिकृत्य विनिर्मितस्य अनुशिक्षणस्य अन्ते वयं स्मः ।
 
|-
 
|-
 
|| 09:16
 
|| 09:16
|| अस्मिन् पाठे वयं  
+
|| अस्मिन् अनुशिक्षणे वयं  
 
|-
 
|-
 
|| 09:19
 
|| 09:19
Line 365: Line 370:
 
|-
 
|-
 
|| 09:21
 
|| 09:21
||LibreOffice Draw कार्यक्षेत्रं,
+
||LibreOffice Draw कार्यक्षेत्रं तथा
 
|-
 
|-
 
|| 09:23
 
|| 09:23
||context menuइत्येतेषां विषये च अवगतवन्तः।
+
||context menu अधीतवन्तः ।
 
|-
 
|-
 
|| 09:25
 
|| 09:25
||अस्माभिः
+
||वयं एतदपि पठितवन्तः ।
 
|-
 
|-
 
|| 09:27
 
|| 09:27
||* कस्यचन ड्रा फैल्इत्यस्य रचनं, सेव् करणं, पिधानम्, उद्घाटनं,
+
||* कस्याश्चित् ड्रा-सञ्चिकायाः निर्माणं, तस्य सेव्-करणं, तस्य पिधानं तथा उद्घाटनम्
 
|-
 
|-
 
||09:31
 
||09:31
||* टूल्-बार् सक्रियतासम्पादनं,
+
||* टूल्-बार् सक्रियकरणम्
 
|-
 
|-
 
||09:33
 
||09:33
||* Draw पुटस्य सेट् करणं
+
||* Draw पुटस्य सेट्-करणम् तथा
 
|-
 
|-
 
||09:35
 
||09:35
||* मूलभूत-आकृतीनां योजनं चापि अधीतम्
+
||* प्राथमिकाकृतीनां योजनम्
 
|-
 
|-
 
||09:38
 
||09:38
|| अस्मिन् URL मध्येप्राप्यमाणं विडियो पश्यन्तु- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial.
+
|| अस्मिन् URL मध्ये लभ्यमानं चलच्चित्रं पश्यन्तु
 
|-
 
|-
 
||09:42
 
||09:42
||तत्र Spoken Tutorial परियोजनायाः सारांशः अस्ति।
+
||एतत् स्पोकन् ट्युटोरियल् प्राजेक्ट् सारांशं बोधयति ।
 
|-
 
|-
 
||09:45
 
||09:45
||यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः डौन्लोड् कृत्वा द्रष्टुम् अर्हन्ति।
+
||कदाचित् भवतां ब्याण्ड्-विड्त् अधिकं नास्ति चेत् डौन्-लोड् कृत्वा पश्यन्तु ।
 
|-
 
|-
 
||09:49  
 
||09:49  
|| Spoken Tutorial परियोजनागणः (टीम्):
+
|| स्पोकन् ट्युटिरियल् प्राजेक्ट् गणः
 
|-
 
|-
 
||09:52
 
||09:52
||* एतान् पाठान् उपयुज्य कार्यशालाःचालयति।
+
||* स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः सञ्चालयति ।
 
|-
 
|-
 
||09:55
 
||09:55
||आन्-लैन्परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि वितरति।
+
||*आन्लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति ।
 
|-
 
|-
 
||09:59
 
||09:59
||अधिकविवरणार्थं, contact@spoken-tutorial.org इत्यत्र पत्रं लिखन्तु।
+
||अधिकविवरार्थं  contact@spoken-tutorial.org कृते लिखन्तु ।
 
|-
 
|-
 
||10:05
 
||10:05
|| Spoken Tutorial परियोजना टाक्टु ए टीचर्परियोजनायाः कश्चनभागः।
+
||स्पोकन्  ट्युटोरियल् योजना, टाक् टु अ टीचर् योजनायाः भागः ।
 
|-
 
|-
 
||10:09
 
||10:09
||एतत्भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम्।
+
|| स्पोकन् ट्युटोरियल् प्रोजेक्ट् निमित्तं '''ICT, MHRD,''' भारतसर्वकारस्य धनसहायं प्राप्तम् । अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
 
|-
 
|-
 
||10:17  
 
||10:17  
||अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते- http://spoken-tutorial.org/NMEICT-Intro
+
|| अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro ].
 
|-
 
|-
 
||10:28  
 
||10:28  
|| अस्मिन् पाठे देसिक्रू सोल्यूषन्स् संस्थायाः योगदानं विद्यते, अनुवादकः डा. उदयन हेगडे । धन्यवादाः।
+
|| अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।
 +
धन्यवादाः |}

Revision as of 16:29, 19 March 2020

Time Narration
00:01 LibreOffice Draw परिचायके अनुशिक्षणे भवतां स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयं ,

LibreOffice Draw LibreOffice Draw Workspace तथा

00:13 context menu अधिकृत्य पठामः ।
00:15 वयं:

Draw file निर्माणं, रक्षणं, पिधानं तथा उद्घाटनम्,टूल् बार् सक्रियत्वसम्पादनम् Draw page सेट्-करणम् तथा

00:25 प्राथमिक-आकृतीनां योजनं इत्यादीनि पठिष्यामः ।
00:28 भवद्भिः LibreOffice Suite इन्स्टाल् न कृतं चेत् Synaptic Package Manager उपयुज्य Draw इन्स्टाल् कर्तुमर्हन्ति ।
00:35 'Synaptic Package Manager' अधिकृत्य अधिकविवरणार्थं कृपया अस्मिन् जालपुटे Ubuntu Linux पश्यन्तु ।
00:43 तथा एतस्य जालपृष्टस्य सूचानानुसारं LibreOffice Suite डौन्-लोड् कुर्वन्तु ।
00:48 'LibreOffice suit' प्रथमानुशिक्षणे अधिकविषयाः लभ्यन्ते ।
00:54 स्मरन्तु, 'Draw' इन्स्टाल्-करणकाले, 'Complete' आप्षन् उपयुज्यताम् ।
00:59 'LibreOffice Draw' इत्येतत् वेक्टर् आधारित-ग्राफिक्स्-तन्त्रांशः अस्ति ।
01:03 एतत् भवद्भ्यः वेक्टर्-ग्राफिक्स्-सम्बद्धां दीर्घं शृङ्खलां निर्मातुम् अनुमतिं ददाति ।
01:08 अत्र , वेक्टर्-आधारितं ग्राफिक्स् तथा बिट्-म्याप्स् इति ग्राफिक्स् प्रधानतया द्विप्रकारकमस्ति ।
01:13 'LibreOffice Draw' उपयुज्य Vector graphics निर्मितं तथा सम्पादितम् ।
01:18 अन्यत् bitmap अथवा raster image इत्यस्ति ।
01:21 'BMP', 'JPG', 'JPEG' तथा 'PNG' एतानि प्रसिद्धानि बिट्-म्याप्-फार्म्याट्स् ।
01:30 इमेज् फार्म्याट् तोलनेन द्वयोर्मध्ये भेदः कः इति जानीमः ।
01:35 वामपार्श्वे यदस्ति चित्रं तत्तु vector graphic अस्ति ।
01:38 दक्षिणपार्श्वे यदस्ति चित्रं तत्तु bitmap अस्ति ।
01:41 चित्राणि बृहत् भवन्ति चेत् किं भवतीति पश्यन्तु ।
01:45 वेक्टर् ग्राफिक्स् स्पष्टमस्ति । बिट्-म्याप् चित्रम् अस्पष्टं वर्तते ।
01:51 वेक्टर्-आधारित-ग्राफिक्स् तन्त्रांशः गणितस्य सूत्राणां रेखाः तथा वक्ररेखाः उपयुज्य चित्राणि (इमेजस्) सङ्गृह्णाति ।
01:58 तदर्थं चित्राणां गात्रपरिवर्तनं चित्राणां गुणवत्तायाः विषये प्रभावं न जनयति ।
02:04 बिट्-म्याप् pixel अथवा वर्णानां अत्यन्तसूक्ष्मबिन्दूनां ततिं ग्रिड् अथवा आयतवत् उपयुङ्क्ते ।
02:11 वयं चित्रं यदा विस्तारयामः तदा भवन्तः लघु लघु आयतानि दृष्टुं शक्नुवन्ति किम्?
02:15 एतानि ग्रिड्स् ।
02:17 एते लघुकणाः प्रत्येकं ग्रिड्-मध्ये वर्णं पूरयन्ति ।
02:20 भवन्तः इतोऽपि एकं भेदं पश्यन्तु । तत्किमित्युक्ते बिट्-म्याप्स् आकारः आयतः वर्तते ।
02:26 किमपि वा भवतु, वेक्टर्-ग्राफिक्स् यत्किमपि आकृतिं प्राप्नोति ।
02:30 इदानीं वेक्टर्-ग्राफिक्स् वयं जानीमः । वयं Draw उपयुज्य तान् कथं सज्जीकरणीयमिति पठामः ।
02:36 अत्र वयं:

अस्माकं आपरेटिङ्ग् सिस्टम् उबण्टु लिनक्स् 10.04 तथा ( Ubuntu Linux version 10.04) एवं लिब्रे आफीस् सूट् 3.3.4( LibreOffice Suite version 3.3.4) उपयुञ्ज्महे ।

02:46 काञ्चित् नूतनां Draw सञ्चिकाम् उद्घाटयितुं पटलस्य उपरिभागे वामपार्श्वस्थं Applications इति चयनस्य उपरि क्लिक् कुर्वन्तु ।
02:54 तथा Office इत्यत्र क्लिक् कुर्वन्तु, तदनन्तरं LibreOffice इत्यत्र क्लिक् कुर्वन्तु ।
02:59 लिब्रे आफीस्-सम्बद्धं विविधघटकयुक्तं किञ्चन डैलाग् बाक्स् उद्घाट्यते ।
03:03 Drawing इत्यत्र क्लिक् कुर्वन्तु ।
03:05 एतदेकं रिक्तां Draw सञ्चिकाम् उद्घाटयति ।
03:09 अस्माकं 'Draw' सञ्चिकायाः नाम कुर्मः तथा रक्षामः ।
03:12 मुख्य-मेनु-मध्ये File उपरि क्लिक् कुर्मः । “Save as” चिनुमः ।
03:18 “Save as” डैलाग्-बाक्स् दृश्यते ।
03:21 File Name स्थाने “WaterCycle” इति नाम टङ्कनं कुर्मः ।
03:26 ड्रायिङ्ग्(चित्रण)सम्बद्धं नामदानं कश्चन उत्तमः अभ्यासः ।
03:31 dot odg ('.odg') इत्येतत् Draw सञ्चिकानां डिफाल्ट्-फैल्-विधमस्ति ।
03:37 Browse folders स्थानं उपयुज्य वयम् एतां सञ्चिकां डेस्क्-टाप् मध्ये save कुर्मः ।
03:42 Save अत्र क्लिक् कुर्वन्तु ।
03:44 “WaterCycle” नाम्ना सञ्चिका रक्षिता ।
03:47 सञ्चिकायाः नाम तथा extension युक्तं Draw फैल् Title bar मध्ये प्रदर्शितम् अस्ति ।
03:53 एतत् स्लैड्-मध्ये यथा प्रदर्शितं तथा जलचक्रस्य चित्रं कथं क्रियते इति वयमिदानीं पठामः ।
03:59 वयम् एतच्चित्रं क्रमेण पूरयामः ।
04:02 प्रत्येकम् आरम्भिकस्तरस्य अनुशिक्षणं - भवद्भिः अस्य चित्रस्य अन्यान्य-अंशाः कथं रचनीयाः इति दर्शयति ।
04:09 Draw अनुशिक्षणस्य आरम्भिकपाठानन्तरं भवन्तः एवं रीत्या स्वयं चित्रं रचयितुं क्षमाः भवन्ति ।
04:17 आदौ Draw workspace अथवा Draw window प्रति आत्मानं वयं परिचाययामः ।
04:23 Draw मध्ये अस्माभिः उपयुज्यमानानि सर्वाणि आप्षन्स् Main menu पट्टिकां करोति ।
04:27 वामपार्श्वस्थं Pages प्यानेल् 'Draw' सञ्चिकायां विद्यमानानि सर्वाणि पृष्ठानि दर्शयति ।
04:32 अस्माभिः ग्राफिक्स् निर्मीयमाणं स्थानं Page इति वदन्ति ।
04:37 प्रतिपृष्ठं layer त्रयम् अस्ति ।
04:39 एते - Layout, Controls तथा Dimensions Lines
04:44 Layout layer डीफाल्ट्-रूपेण प्रदर्श्यते ।
04:47 अत्रैव वयम् अधिकं ग्राफिक्स् रचयामः ।
04:51 वयं Layout layerमध्ये एव कार्यं कुर्मः ।
04:54 इदानीं , 'LibreOffice Draw'मध्ये वर्तमानानि विविधानि टूल्-बार्स् परिशीलयामः ।
04:59 ड्रा मध्ये लभ्यानि टूल्-बार्स् द्रष्टुं Main मेनु गत्वा View उपरि तथा अनन्तरं Toolbars उपरि क्लिक् कुर्वन्तु ।
05:07 भवन्तः वर्तमानां सर्वां टूल्-पट्टिकां द्रष्टुमर्हन्ति ।
05:11 केषाञ्चन टूल्-बार्स् वामपार्श्वे किञ्चन चेक्-मार्क् वर्तते ।
05:15 अस्यार्थः – तत् टूल्-बार् सक्रियं वर्तते तथा तत्तु Draw window मध्ये दृश्यते ।
05:20 Standard इति चितम् वर्तते ।
05:23 भवन्तः विण्डो मध्ये Standard toolbar द्रष्टुं शक्नुवन्ति ।
05:27 वयमिदानीं , Standard टूल्-बार् उपरि क्लिक्-करणद्वारा अन्-चेक् कुर्मः ।
05:32 Standard टूल्-बार् अदृश्यमस्तीति भवन्तः पश्यन्ति ।
05:36 वयं एतत् पुनः दर्शनयोग्यं कुर्मः ।
05:39 एवमेव भवन्तः अन्यानि टूल्-बार्स् अपि सक्रियम् अथवा निष्क्रियं कर्तुमर्हन्ति ।
05:44 वयं वाटर्-सैकल् चित्रस्य प्राथमिकाकृतीनां रचनात् पूर्वं पृष्ठं Landscape view कृते सिद्धीकुर्मः ।
05:51 एतत् कर्तुं पृष्ठस्य उपरि दक्षिणपार्श्वे क्लिक् कुर्वन्तु तथा Page चिन्वन्तु ।
05:56 विविधानि सब्-आप्षन्स् दृश्यन्ते ।
05:59 Page Setup आप्षन् क्लिक् कुर्वन्तु ।
06:02 Page Setup डैलाग्-बाक्स् दृश्यते ।
06:06 Page Format अधः वयं Format स्थानं पश्यामः ।
06:10 अत्र वयं A4 चिनुमः, यतो हि एतत् मुद्रणं कर्तुं उपयुज्यमानपत्रस्य साधारणाकारविशेषः वर्तते ।
06:17 भवन्तः फार्म्याट् चिन्वन्ति चेत् Width तथा Height स्थानानि स्वयं डीफाल्ट्-मूल्येन सह पूर्यन्ते ।
06:25 Orientation आप्षन् अधः वयं Landscape चिनुमः ।
06:29 Paper format स्थानस्य दक्षिणपार्श्वे भवन्तः Draw page लघु प्रस्तावनां पश्यन्ति ।
06:36 OK उपरि क्लिक् कुर्वन्तु ।
06:38 वयं सूर्यस्य चित्रणात् आरभामहे ।
06:41 drawing toolbar उपरि , Basic Shapes पार्श्वस्थस्य कृष्णवर्णस्य लघुत्रिभुजस्य उपरि क्लिक् कुर्वन्तु ।
06:47 Circle उपरि क्लिक् कुर्वन्तु ।
06:49 इदानीं कर्सर् पृष्ठं प्रति आनयन्तु । >> वामभागस्य बटन् नुदन्तु तथा आकर्षन्तु ।
06:56 पृष्ठस्य उपरि किञ्चन वृत्तं चित्रितम् ।
06:59 इदानी वयं सूर्यस्य पार्श्वे एकं मेघं चित्रयामः ।
07:03 एतत् कर्तुं ड्रायिंग् टूल्-बार् प्रति गच्छतु तथा “Symbol Shapes” चिनोतु ।
07:08 “Symbol Shapes” पार्श्वस्थस्य कृष्णवर्णस्य लघुत्रिभुजस्य उपरि क्लिक् कुर्वन्तु तथा Cloud चिन्वन्तु ।
07:14 draw page उपरि सूर्यस्य पार्श्वे कर्सर् स्थापयन्तु ।
07:18 मौस् वामपार्श्वं नुदन्तु तथा आकर्षन्तु ।
07:21 भवन्तः मेघं चित्रितवन्तः ।
07:23 तदनन्तरं वयं पर्वतं चित्रयामः ।
07:25 वयं पुनः Basic shapes चित्वा Isosceles triangle उपरि क्लिक् कुर्मः ।
07:30 Draw page मध्ये किञ्चन त्रिभुजं यथापूर्वं कृत्वा योजयामः ।
07:35 इदानीं वयम् आकृतित्रयं स्थापितवन्तः ।
07:38 प्रतिवारं भवन्तः परिवर्तनं कुर्वन्ति चेत् भवतां सञ्चिका रक्षणीया इति स्मरन्तु ।
07:42 एतत् कर्तुं Ctrl+S की मिलित्वा नुदन्तु ।
07:48 स्वयं परिवर्तनं रक्षितुं भवन्तः किञ्चन मध्यन्तरकालमपि निर्देष्टुम् अर्हन्ति ।
07:53 एवं कर्तुं Main मेनु गच्छन्तु तथा Tools चिन्वन्तु ।
07:57 Tools अधः Options उपरि क्लिक् कुर्वन्तु ।
08:00 Options डैलाग्-बाक्स् दृश्यते ।
08:03 Load/Save पार्श्वस्थस्य + चिह्नस्य उपरि क्लिक् कुर्वन्तु । तदनन्तरं General उपरि क्लिक् कृत्वा >> दक्षिणपार्श्वस्थ-चेक्-बाक्स् मध्ये >>
08:11 ”Save AutoRrecovery information every“ चेक् कृत्वा “2” इति टङ्कनं कुर्वन्तु ।
08:17 अस्यार्थः प्रति निमेषद्वयं सञ्चिका स्वयं रक्षिता भवति ।
08:22 OK क्लिक् कुर्वन्तु ।
08:24 इदानीं वयं File >> Close उपरि क्लिक्-करणेन सञ्चिकायाः पिधानं कुर्मः ।
08:29 वर्तमानं Draw सञ्चिकाम् उद्घाटयितुं - उपरि मेनु-बार् मध्ये File मेनु उपरि क्लिक् कृत्वा Open आप्षन् उपरि क्लिक् कुर्वन्तु ।
08:38 स्क्रीन् उपरि किञ्चन डैलाग्-बाक्स् दृश्यते ।
08:41 अत्र भवन्तः भवतां डाक्युमेण्ट् कुत्र रक्षितं तत् फ़ोल्डर् अन्विष्यन्तु ।
08:46 भवद्भिः उद्घाटयितुमिष्टां सञ्चिकां चिन्वन्तु तथा Open क्लिक् कुर्वन्तु ।
08:51 अत्र भवद्भ्यः किञ्चन असैन्मेण्ट् वर्तते ।
08:53 नूतनं draw सञ्चिकां विरचय्य तत् “MyWaterCycle” इति रक्षन्तु ।
08:57 page orientation Portrait इति सेट् कुर्वन्तु ।
09:00 कञ्चन मेघं, नक्षत्रं तथा किञ्चन वृत्तं निर्मान्तु ।
09:04 इदानीं 'page orientation' Landscape परिवर्त्यताम् ।
09:07 चित्रे वस्तूनां स्थानं कथं परिवर्तितमिति पश्यन्तु ।
09:11 एवं रीत्या वयं LibreOffice Draw अधिकृत्य विनिर्मितस्य अनुशिक्षणस्य अन्ते वयं स्मः ।
09:16 अस्मिन् अनुशिक्षणे वयं
09:19 LibreOffice Draw,
09:21 LibreOffice Draw कार्यक्षेत्रं तथा
09:23 context menu अधीतवन्तः ।
09:25 वयं एतदपि पठितवन्तः ।
09:27 * कस्याश्चित् ड्रा-सञ्चिकायाः निर्माणं, तस्य सेव्-करणं, तस्य पिधानं तथा उद्घाटनम्
09:31 * टूल्-बार् सक्रियकरणम्
09:33 * Draw पुटस्य सेट्-करणम् तथा
09:35 * प्राथमिकाकृतीनां योजनम् ।
09:38 अस्मिन् URL मध्ये लभ्यमानं चलच्चित्रं पश्यन्तु ।
09:42 एतत् स्पोकन् ट्युटोरियल् प्राजेक्ट् सारांशं बोधयति ।
09:45 कदाचित् भवतां ब्याण्ड्-विड्त् अधिकं नास्ति चेत् डौन्-लोड् कृत्वा पश्यन्तु ।
09:49 स्पोकन् ट्युटिरियल् प्राजेक्ट् गणः
09:52 * स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः सञ्चालयति ।
09:55 *आन्लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति ।
09:59 अधिकविवरार्थं contact@spoken-tutorial.org कृते लिखन्तु ।
10:05 स्पोकन् ट्युटोरियल् योजना, टाक् टु अ टीचर् योजनायाः भागः ।
10:09 स्पोकन् ट्युटोरियल् प्रोजेक्ट् निमित्तं ICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् । अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
10:17 अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते । - http://spoken-tutorial.org/NMEICT-Intro ].
10:28 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।

धन्यवादाः ।|}

Contributors and Content Editors

NaveenBhat, Pankajjaje, Udayana