Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
{| border=1
+
{| border=1
 
|| '''Time'''
 
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
Line 415: Line 415:
 
|-
 
|-
 
||10:09
 
||10:09
|| स्पोकन् ट्युटोरियल् प्रोजेक्ट् निमित्तं '''ICT, MHRD,''' भारतसर्वकारस्य धनसहायं प्राप्तम् । अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते
+
|| स्पोकन् ट्युटोरियल् प्रोजेक्ट् निमित्तं '''ICT, MHRD,''' भारतसर्वकारस्य धनसहायं प्राप्तम् ।  
 
|-
 
|-
 
||10:17  
 
||10:17  
|| अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते । - http://spoken-tutorial.org/NMEICT-Intro ].  
+
|| अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते । - spoken-tutorial.org/NMEICT-Intro ].  
 
|-
 
|-
 
||10:28  
 
||10:28  
 
|| अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।  
 
|| अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।  
 
धन्यवादाः ।|}
 
धन्यवादाः ।|}

Latest revision as of 06:28, 13 July 2020

Time Narration
00:01 LibreOffice Draw परिचायके अनुशिक्षणे भवतां स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयं ,

LibreOffice Draw LibreOffice Draw Workspace तथा

00:13 context menu अधिकृत्य पठामः ।
00:15 वयं:

Draw file निर्माणं, रक्षणं, पिधानं तथा उद्घाटनम्,टूल् बार् सक्रियत्वसम्पादनम् Draw page सेट्-करणम् तथा

00:25 प्राथमिक-आकृतीनां योजनं इत्यादीनि पठिष्यामः ।
00:28 भवद्भिः LibreOffice Suite इन्स्टाल् न कृतं चेत् Synaptic Package Manager उपयुज्य Draw इन्स्टाल् कर्तुमर्हन्ति ।
00:35 'Synaptic Package Manager' अधिकृत्य अधिकविवरणार्थं कृपया अस्मिन् जालपुटे Ubuntu Linux पश्यन्तु ।
00:43 तथा एतस्य जालपृष्टस्य सूचानानुसारं LibreOffice Suite डौन्-लोड् कुर्वन्तु ।
00:48 'LibreOffice suit' प्रथमानुशिक्षणे अधिकविषयाः लभ्यन्ते ।
00:54 स्मरन्तु, 'Draw' इन्स्टाल्-करणकाले, 'Complete' आप्षन् उपयुज्यताम् ।
00:59 'LibreOffice Draw' इत्येतत् वेक्टर् आधारित-ग्राफिक्स्-तन्त्रांशः अस्ति ।
01:03 एतत् भवद्भ्यः वेक्टर्-ग्राफिक्स्-सम्बद्धां दीर्घं शृङ्खलां निर्मातुम् अनुमतिं ददाति ।
01:08 अत्र , वेक्टर्-आधारितं ग्राफिक्स् तथा बिट्-म्याप्स् इति ग्राफिक्स् प्रधानतया द्विप्रकारकमस्ति ।
01:13 'LibreOffice Draw' उपयुज्य Vector graphics निर्मितं तथा सम्पादितम् ।
01:18 अन्यत् bitmap अथवा raster image इत्यस्ति ।
01:21 'BMP', 'JPG', 'JPEG' तथा 'PNG' एतानि प्रसिद्धानि बिट्-म्याप्-फार्म्याट्स् ।
01:30 इमेज् फार्म्याट् तोलनेन द्वयोर्मध्ये भेदः कः इति जानीमः ।
01:35 वामपार्श्वे यदस्ति चित्रं तत्तु vector graphic अस्ति ।
01:38 दक्षिणपार्श्वे यदस्ति चित्रं तत्तु bitmap अस्ति ।
01:41 चित्राणि बृहत् भवन्ति चेत् किं भवतीति पश्यन्तु ।
01:45 वेक्टर् ग्राफिक्स् स्पष्टमस्ति । बिट्-म्याप् चित्रम् अस्पष्टं वर्तते ।
01:51 वेक्टर्-आधारित-ग्राफिक्स् तन्त्रांशः गणितस्य सूत्राणां रेखाः तथा वक्ररेखाः उपयुज्य चित्राणि (इमेजस्) सङ्गृह्णाति ।
01:58 तदर्थं चित्राणां गात्रपरिवर्तनं चित्राणां गुणवत्तायाः विषये प्रभावं न जनयति ।
02:04 बिट्-म्याप् pixel अथवा वर्णानां अत्यन्तसूक्ष्मबिन्दूनां ततिं ग्रिड् अथवा आयतवत् उपयुङ्क्ते ।
02:11 वयं चित्रं यदा विस्तारयामः तदा भवन्तः लघु लघु आयतानि दृष्टुं शक्नुवन्ति किम्?
02:15 एतानि ग्रिड्स् ।
02:17 एते लघुकणाः प्रत्येकं ग्रिड्-मध्ये वर्णं पूरयन्ति ।
02:20 भवन्तः इतोऽपि एकं भेदं पश्यन्तु । तत्किमित्युक्ते बिट्-म्याप्स् आकारः आयतः वर्तते ।
02:26 किमपि वा भवतु, वेक्टर्-ग्राफिक्स् यत्किमपि आकृतिं प्राप्नोति ।
02:30 इदानीं वेक्टर्-ग्राफिक्स् वयं जानीमः । वयं Draw उपयुज्य तान् कथं सज्जीकरणीयमिति पठामः ।
02:36 अत्र वयं:

अस्माकं आपरेटिङ्ग् सिस्टम् उबण्टु लिनक्स् 10.04 तथा ( Ubuntu Linux version 10.04) एवं लिब्रे आफीस् सूट् 3.3.4( LibreOffice Suite version 3.3.4) उपयुञ्ज्महे ।

02:46 काञ्चित् नूतनां Draw सञ्चिकाम् उद्घाटयितुं पटलस्य उपरिभागे वामपार्श्वस्थं Applications इति चयनस्य उपरि क्लिक् कुर्वन्तु ।
02:54 तथा Office इत्यत्र क्लिक् कुर्वन्तु, तदनन्तरं LibreOffice इत्यत्र क्लिक् कुर्वन्तु ।
02:59 लिब्रे आफीस्-सम्बद्धं विविधघटकयुक्तं किञ्चन डैलाग् बाक्स् उद्घाट्यते ।
03:03 Drawing इत्यत्र क्लिक् कुर्वन्तु ।
03:05 एतदेकं रिक्तां Draw सञ्चिकाम् उद्घाटयति ।
03:09 अस्माकं 'Draw' सञ्चिकायाः नाम कुर्मः तथा रक्षामः ।
03:12 मुख्य-मेनु-मध्ये File उपरि क्लिक् कुर्मः । “Save as” चिनुमः ।
03:18 “Save as” डैलाग्-बाक्स् दृश्यते ।
03:21 File Name स्थाने “WaterCycle” इति नाम टङ्कनं कुर्मः ।
03:26 ड्रायिङ्ग्(चित्रण)सम्बद्धं नामदानं कश्चन उत्तमः अभ्यासः ।
03:31 dot odg ('.odg') इत्येतत् Draw सञ्चिकानां डिफाल्ट्-फैल्-विधमस्ति ।
03:37 Browse folders स्थानं उपयुज्य वयम् एतां सञ्चिकां डेस्क्-टाप् मध्ये save कुर्मः ।
03:42 Save अत्र क्लिक् कुर्वन्तु ।
03:44 “WaterCycle” नाम्ना सञ्चिका रक्षिता ।
03:47 सञ्चिकायाः नाम तथा extension युक्तं Draw फैल् Title bar मध्ये प्रदर्शितम् अस्ति ।
03:53 एतत् स्लैड्-मध्ये यथा प्रदर्शितं तथा जलचक्रस्य चित्रं कथं क्रियते इति वयमिदानीं पठामः ।
03:59 वयम् एतच्चित्रं क्रमेण पूरयामः ।
04:02 प्रत्येकम् आरम्भिकस्तरस्य अनुशिक्षणं - भवद्भिः अस्य चित्रस्य अन्यान्य-अंशाः कथं रचनीयाः इति दर्शयति ।
04:09 Draw अनुशिक्षणस्य आरम्भिकपाठानन्तरं भवन्तः एवं रीत्या स्वयं चित्रं रचयितुं क्षमाः भवन्ति ।
04:17 आदौ Draw workspace अथवा Draw window प्रति आत्मानं वयं परिचाययामः ।
04:23 Draw मध्ये अस्माभिः उपयुज्यमानानि सर्वाणि आप्षन्स् Main menu पट्टिकां करोति ।
04:27 वामपार्श्वस्थं Pages प्यानेल् 'Draw' सञ्चिकायां विद्यमानानि सर्वाणि पृष्ठानि दर्शयति ।
04:32 अस्माभिः ग्राफिक्स् निर्मीयमाणं स्थानं Page इति वदन्ति ।
04:37 प्रतिपृष्ठं layer त्रयम् अस्ति ।
04:39 एते - Layout, Controls तथा Dimensions Lines
04:44 Layout layer डीफाल्ट्-रूपेण प्रदर्श्यते ।
04:47 अत्रैव वयम् अधिकं ग्राफिक्स् रचयामः ।
04:51 वयं Layout layerमध्ये एव कार्यं कुर्मः ।
04:54 इदानीं , 'LibreOffice Draw'मध्ये वर्तमानानि विविधानि टूल्-बार्स् परिशीलयामः ।
04:59 ड्रा मध्ये लभ्यानि टूल्-बार्स् द्रष्टुं Main मेनु गत्वा View उपरि तथा अनन्तरं Toolbars उपरि क्लिक् कुर्वन्तु ।
05:07 भवन्तः वर्तमानां सर्वां टूल्-पट्टिकां द्रष्टुमर्हन्ति ।
05:11 केषाञ्चन टूल्-बार्स् वामपार्श्वे किञ्चन चेक्-मार्क् वर्तते ।
05:15 अस्यार्थः – तत् टूल्-बार् सक्रियं वर्तते तथा तत्तु Draw window मध्ये दृश्यते ।
05:20 Standard इति चितम् वर्तते ।
05:23 भवन्तः विण्डो मध्ये Standard toolbar द्रष्टुं शक्नुवन्ति ।
05:27 वयमिदानीं , Standard टूल्-बार् उपरि क्लिक्-करणद्वारा अन्-चेक् कुर्मः ।
05:32 Standard टूल्-बार् अदृश्यमस्तीति भवन्तः पश्यन्ति ।
05:36 वयं एतत् पुनः दर्शनयोग्यं कुर्मः ।
05:39 एवमेव भवन्तः अन्यानि टूल्-बार्स् अपि सक्रियम् अथवा निष्क्रियं कर्तुमर्हन्ति ।
05:44 वयं वाटर्-सैकल् चित्रस्य प्राथमिकाकृतीनां रचनात् पूर्वं पृष्ठं Landscape view कृते सिद्धीकुर्मः ।
05:51 एतत् कर्तुं पृष्ठस्य उपरि दक्षिणपार्श्वे क्लिक् कुर्वन्तु तथा Page चिन्वन्तु ।
05:56 विविधानि सब्-आप्षन्स् दृश्यन्ते ।
05:59 Page Setup आप्षन् क्लिक् कुर्वन्तु ।
06:02 Page Setup डैलाग्-बाक्स् दृश्यते ।
06:06 Page Format अधः वयं Format स्थानं पश्यामः ।
06:10 अत्र वयं A4 चिनुमः, यतो हि एतत् मुद्रणं कर्तुं उपयुज्यमानपत्रस्य साधारणाकारविशेषः वर्तते ।
06:17 भवन्तः फार्म्याट् चिन्वन्ति चेत् Width तथा Height स्थानानि स्वयं डीफाल्ट्-मूल्येन सह पूर्यन्ते ।
06:25 Orientation आप्षन् अधः वयं Landscape चिनुमः ।
06:29 Paper format स्थानस्य दक्षिणपार्श्वे भवन्तः Draw page लघु प्रस्तावनां पश्यन्ति ।
06:36 OK उपरि क्लिक् कुर्वन्तु ।
06:38 वयं सूर्यस्य चित्रणात् आरभामहे ।
06:41 drawing toolbar उपरि , Basic Shapes पार्श्वस्थस्य कृष्णवर्णस्य लघुत्रिभुजस्य उपरि क्लिक् कुर्वन्तु ।
06:47 Circle उपरि क्लिक् कुर्वन्तु ।
06:49 इदानीं कर्सर् पृष्ठं प्रति आनयन्तु । >> वामभागस्य बटन् नुदन्तु तथा आकर्षन्तु ।
06:56 पृष्ठस्य उपरि किञ्चन वृत्तं चित्रितम् ।
06:59 इदानी वयं सूर्यस्य पार्श्वे एकं मेघं चित्रयामः ।
07:03 एतत् कर्तुं ड्रायिंग् टूल्-बार् प्रति गच्छतु तथा “Symbol Shapes” चिनोतु ।
07:08 “Symbol Shapes” पार्श्वस्थस्य कृष्णवर्णस्य लघुत्रिभुजस्य उपरि क्लिक् कुर्वन्तु तथा Cloud चिन्वन्तु ।
07:14 draw page उपरि सूर्यस्य पार्श्वे कर्सर् स्थापयन्तु ।
07:18 मौस् वामपार्श्वं नुदन्तु तथा आकर्षन्तु ।
07:21 भवन्तः मेघं चित्रितवन्तः ।
07:23 तदनन्तरं वयं पर्वतं चित्रयामः ।
07:25 वयं पुनः Basic shapes चित्वा Isosceles triangle उपरि क्लिक् कुर्मः ।
07:30 Draw page मध्ये किञ्चन त्रिभुजं यथापूर्वं कृत्वा योजयामः ।
07:35 इदानीं वयम् आकृतित्रयं स्थापितवन्तः ।
07:38 प्रतिवारं भवन्तः परिवर्तनं कुर्वन्ति चेत् भवतां सञ्चिका रक्षणीया इति स्मरन्तु ।
07:42 एतत् कर्तुं Ctrl+S की मिलित्वा नुदन्तु ।
07:48 स्वयं परिवर्तनं रक्षितुं भवन्तः किञ्चन मध्यन्तरकालमपि निर्देष्टुम् अर्हन्ति ।
07:53 एवं कर्तुं Main मेनु गच्छन्तु तथा Tools चिन्वन्तु ।
07:57 Tools अधः Options उपरि क्लिक् कुर्वन्तु ।
08:00 Options डैलाग्-बाक्स् दृश्यते ।
08:03 Load/Save पार्श्वस्थस्य + चिह्नस्य उपरि क्लिक् कुर्वन्तु । तदनन्तरं General उपरि क्लिक् कृत्वा >> दक्षिणपार्श्वस्थ-चेक्-बाक्स् मध्ये >>
08:11 ”Save AutoRrecovery information every“ चेक् कृत्वा “2” इति टङ्कनं कुर्वन्तु ।
08:17 अस्यार्थः प्रति निमेषद्वयं सञ्चिका स्वयं रक्षिता भवति ।
08:22 OK क्लिक् कुर्वन्तु ।
08:24 इदानीं वयं File >> Close उपरि क्लिक्-करणेन सञ्चिकायाः पिधानं कुर्मः ।
08:29 वर्तमानं Draw सञ्चिकाम् उद्घाटयितुं - उपरि मेनु-बार् मध्ये File मेनु उपरि क्लिक् कृत्वा Open आप्षन् उपरि क्लिक् कुर्वन्तु ।
08:38 स्क्रीन् उपरि किञ्चन डैलाग्-बाक्स् दृश्यते ।
08:41 अत्र भवन्तः भवतां डाक्युमेण्ट् कुत्र रक्षितं तत् फ़ोल्डर् अन्विष्यन्तु ।
08:46 भवद्भिः उद्घाटयितुमिष्टां सञ्चिकां चिन्वन्तु तथा Open क्लिक् कुर्वन्तु ।
08:51 अत्र भवद्भ्यः किञ्चन असैन्मेण्ट् वर्तते ।
08:53 नूतनं draw सञ्चिकां विरचय्य तत् “MyWaterCycle” इति रक्षन्तु ।
08:57 page orientation Portrait इति सेट् कुर्वन्तु ।
09:00 कञ्चन मेघं, नक्षत्रं तथा किञ्चन वृत्तं निर्मान्तु ।
09:04 इदानीं 'page orientation' Landscape परिवर्त्यताम् ।
09:07 चित्रे वस्तूनां स्थानं कथं परिवर्तितमिति पश्यन्तु ।
09:11 एवं रीत्या वयं LibreOffice Draw अधिकृत्य विनिर्मितस्य अनुशिक्षणस्य अन्ते वयं स्मः ।
09:16 अस्मिन् अनुशिक्षणे वयं
09:19 LibreOffice Draw,
09:21 LibreOffice Draw कार्यक्षेत्रं तथा
09:23 context menu अधीतवन्तः ।
09:25 वयं एतदपि पठितवन्तः ।
09:27 * कस्याश्चित् ड्रा-सञ्चिकायाः निर्माणं, तस्य सेव्-करणं, तस्य पिधानं तथा उद्घाटनम्
09:31 * टूल्-बार् सक्रियकरणम्
09:33 * Draw पुटस्य सेट्-करणम् तथा
09:35 * प्राथमिकाकृतीनां योजनम् ।
09:38 अस्मिन् URL मध्ये लभ्यमानं चलच्चित्रं पश्यन्तु ।
09:42 एतत् स्पोकन् ट्युटोरियल् प्राजेक्ट् सारांशं बोधयति ।
09:45 कदाचित् भवतां ब्याण्ड्-विड्त् अधिकं नास्ति चेत् डौन्-लोड् कृत्वा पश्यन्तु ।
09:49 स्पोकन् ट्युटिरियल् प्राजेक्ट् गणः
09:52 * स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः सञ्चालयति ।
09:55 *आन्लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति ।
09:59 अधिकविवरार्थं contact@spoken-tutorial.org कृते लिखन्तु ।
10:05 स्पोकन् ट्युटोरियल् योजना, टाक् टु अ टीचर् योजनायाः भागः ।
10:09 स्पोकन् ट्युटोरियल् प्रोजेक्ट् निमित्तं ICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् ।
10:17 अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते । - spoken-tutorial.org/NMEICT-Intro ].
10:28 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।

धन्यवादाः ।|}

Contributors and Content Editors

NaveenBhat, Pankajjaje, Udayana