LaTeX/C2/Tables-and-Figures/Sanskrit

From Script | Spoken-Tutorial
Revision as of 03:32, 8 July 2020 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 “Tables and Figures” (कोष्ठकाणां चित्राणां च) इति पाठेऽस्मिन् भवद्भ्यः स्वागतम्।
00:05 अस्य पाठस्य उद्देशद्वयम्।
00:08 प्रथमं तावत् tabular environment इत्यस्य उपयोगद्वारा कोष्ठकनिर्माणम्, द्वितीयं table environment इतीदमुपयुज्य कोष्ठकानि Latex इति सञ्चिकायां कथं निवेशनीयम् इति।
00:22 चित्राणि योजयितुम् इमामेव रीतिमुपयोक्तुं शक्नुमः।
00:27 शीर्षकपुटं कथं निर्मातव्यमिति एतावता ज्ञातवन्तः।


00:32 इदं समीकरणपाठे विवृतरीत्या शीर्षकं, लेखकपरिचयः, Creative Commons अपि च Copyrights इत्येतद्विषयकं वर्तते।
00:45 अमुमादेशम् उपयुज्य निर्मितः दिनाङ्कः अन्तिमपङ्क्तौ पश्यामः।
00:51 द्वितीयं पुटं प्रति गच्छामः।
00:58 इदानीमहम् इदं कोष्ठकं कथं निर्मातव्यमिति क्रमशः विवृणोमि।
01:05 एकेन रिक्तकोष्ठकेन सह आरभामहे।
01:08 अहममुमादेशं निष्कासयामि।
01:19 अहमिदं सङ्कलय्य नूतनकोष्ठकात् आरभे।
01:29 begin tabular अपि च end tabular इति आदेशान् उपयुज्य tabular environment इत्येतत् निर्मितम्।
01:38 इदमत्र करोमि।
02:03 begin tabular इत्यस्य पार्श्वस्थे पर्यावरणे rr इति अक्षराणि स्तम्भद्वयं दक्षिणबद्धतां च दर्शयन्ति।
02:14 प्रथमपङ्क्तौ mango अपि च mixed इति टङ्कितम्।
02:20 reverse slash इत्येतद्द्वयम् अग्रिमां पङ्क्तिं सूचयन्ति।
02:24 अहमग्रिमां पङ्क्तिं लिखामि।
02:28 Jackfruit
02:32 Kolli Hills
02:37 Banana.
02:40 Green.
02:42 इदं tabular environment समापयामि।
02:47 सङ्कलयामि।
02:51 इदमत्र दृश्यते।
02:56 वयं 3 X 2 कोष्ठकं प्राप्नुमः। तत्र 3 पङ्क्तयः 2 स्तम्भे भवन्ति।
03:02 r r इति अक्षराभ्याः सूचितरूपेण स्तम्भद्वये दक्षिणभागबद्धतां पश्यामः।
03:09 स्तम्भद्वयं विभिन्नीकर्तुं स्तम्भबद्धतानिर्देशकयोः अक्षरयोः मध्ये एकां लम्बरेखां परिचाययामः।
03:20 अतः अहमत्र एकां लम्बरेखां नुदामि।
03:23 सञ्चिकां रक्षामः, सङ्कलयामः च।
03:28 पश्यन्तु, एका लम्बरेखा दृश्यते।
03:31 अन्तेऽपि लम्बरेखाः अपेक्षिताः चेत् निर्दिष्टे स्थाने नुदन्तु।
03:42 इदनीमहम् इदं सर्वमत्र स्थापयामि। रक्षामि सङ्कलयामि च।
03:48 अतः सर्वमत्र आगतम्।
03:50 वास्तवतः वयं इतोऽपि अधिकाः लम्बरेखाः स्थापयितुं शक्नुमः।
03:54 अहम् इतोऽपि एकां लम्बरेखां आदौ नुदामि।
04:02 यत्र स्थापितं तत्र द्वितीया लम्बरेखा आगता।
04:07 पश्यन्तु, तत्र लम्बरेखाद्वयम् आगतम्।
04:11 इदानीं विभिन्नबद्धताः प्रयतामहे।
04:15 द्वितीयस्तम्भं मध्यभागबद्धं कर्तुम् अत्र ‘c’ इति टङ्कयामः।
04:27 इदानीमिदं मध्यभागबद्धम् अभूत्।
04:30 इदानीं प्रथमस्तम्भं वामभागबद्धं कुर्मः।
04:34 इदानीं दक्षिणबद्धानि एतानि सर्वाणि वामबद्धानि कुर्मः।
04:40 L, रक्षामः।
04:43 सङ्कलयामः।
04:46 इदानीमिदं वामबद्धामभूत्।
04:50 इदानीं पङ्क्तयः समरेखया पृथक्कुर्मः।
04:56 अत्र एकं h-line इति स्थापयामः।
05:00 यदावयमिदं कुर्मः तदा किं भवति इति पश्यामः।
05:04 इदम् अग्ररेखां स्थापयति।
05:07 अहमत्र इतोऽप्येकं h-line इति स्थापयामि चेत्,
05:16 पश्यन्तु, अपरा रेखा आगता। अहमिदं समापयामि।
05:19 h-line इति स्थापयामि।
05:22 अत्राहं reverse slashs इत्येतद्द्वारा break line अपि च h-line इत्येतद् नुदामि।
05:30 वाक्यारम्भतः h-line इतीदमारभ्यते।
05:36 इदानीमहं समरेखाः समापितवान्।
05:42 इदानीं वयं 3 स्तम्भान् अपि च 1 पङ्क्तिं योजयामः।
05:49 इदानीमहं किं करोमि इत्युक्ते, अहमत्र आगत्य c, c, r इति
06:01 अहं त्रीन् स्तम्भान् योजितवान्। तेषु प्रथमस्तम्भद्वयं वामभागबद्धम् अपि च तृतीयं दक्षिणभागबद्धं च वर्तन्ते।
06:08 ततः पश्चात् अहमत्र वक्तुमिच्छामि यत्
06:15 Fruit
06:19 type
06:22 No. of units.
06:26 cost ಪರ್ unit
06:30 cost rupees
06:38 h-line.
06:41 mixed
06:43 20
06:45 75 rupees
06:47 1500 rupees
06:51 Jackfruit
06:54 Ten of them.
06:57 50.
06:59 500.
07:01 Banana, green.
07:05 10 dozen
07:07 20 रूप्यकाणि, अपि च आहत्य 200 रूप्यकाणि।
07:12 इदानीं पश्यामः, इदं सङ्कलयितुं शक्यते वा इति।
07:20 इदमेकं कोष्ठकं निर्माति।
07:25 दक्षिणबद्धतायाः आवश्यकतां परिशीलयन्तु। एतेनैव वयं सङ्ख्यां योजयितुं शक्नुमः।
07:34 एकं स्तम्भं भित्त्वा द्वे कर्तुं चिन्तयामः।
07:39 उदाहरणार्थं, अत्र इमौ स्तम्भौ फलविषयकौ, अपि च इमे स्तम्भाः मूल्यगणनाविषयकाः।
07:48 multi-column इत्यादेशस्य साहाय्येन इदं कार्यं कृतम्।
07:55 इदमेवं करोमि।
07:59 multi column
08:04 2 स्वीकरोतु।
08:06 centre aligned
08:10 fruit details
08:12 प्रथमद्वयस्य समापनानन्तरम् अहं अग्रिमस्तम्भं सूचयितुम् एकं tab स्थापयामि।
08:19 अग्रे गच्छन्तु।
08:24 multi column, three, centre aligned.
08:29 braces इत्येतेषामन्तः cost – cost calculations
08:37 slash, h-line.
08:44 परिणामं पश्यन्तु।
08:46 प्रथमद्वये title fruit details, अग्रिमत्रये title cost calculations विद्यन्ते।
08:52 अत्र लम्बरेखाः न सन्ति। यतोऽहि, अहं Latex प्रति सूचनां न दत्तवान्। इदानीं तत् कुर्मः।
08:59 अत्र मह्यं लम्बरेखाद्वयम् अपेक्षितम्। अत्र मह्यम् एका लम्बरेखा अपेक्षिता।
09:05 एतावता अत्र एका रेखा वर्तते। अतः अत्र इदं स्थापयामि।
09:11 किं भवतीति पश्यामः।
09:16 इदानीं लम्बरेखाः अपि आगताः।
09:24 यतः 2 अपि च 3 इत्येतौ single character aurgument इति वर्तेते, वयम् आवरणैः विना अपि लिखितुं शक्नुमः।
09:40 समानमेव कार्यं भवति।
09:42 कतिपयवारं कतिपयस्तम्भानां मध्ये समरेखाः अपेक्षिताः भवन्ति।
09:52 अतः वयमेवं वदामः।
09:54 mango इतीदं पृथक् करोमि। mixed इतीदं malgoa इति करोमि।
10:05 ततः 18 kilogram.
10:13 50 kilogram.
10:17 इदं निष्कासयामि।
10:23 भवतु। अपि च अहमत्र alfanso इति करोमि।
10:33 2 dozens.
10:35 300 रूप्यकाणि 1 dozen कृते, आहत्य 1500 ।
10:44 इदं रक्षित्वा सङ्कलिते सति किं भवतीति पश्यामः।
10:50 मया इदं प्राप्तम्। किं जातमित्युक्ते, इयं पङ्क्तिः अत्र आगता, किन्तु मह्यमिदं नापेक्षितम्। इदं समीकर्तुं, मह्यं समरेखां परित्यज्य, द्वितीयचतुर्थस्तम्भयोः मध्ये c रेखा अपेक्षिता।
11:19 अतः मया इदमत्र कर्तव्यमासीत्।
11:22 अपि च तत् अत्र पुनः करोमि।
11:27 अत्र h-line ।
11:30 c-line 2 इत्यस्मात् 4 ।
11:40 भवतु, इदानीं द्वितीयचतुर्थस्तम्भयोः मध्ये एका रेखा आगता।
11:52 अतः, इयं मध्यरेखा भारतस्य प्रसिद्धं mango इति फलं द्विधा विभाजयति।
11:58 इदं कोष्ठकम् अन्तिमपङ्क्त्या सह योजयन्तु। इदमुदाहरणं समापयामि।
12:04 एवं सङ्कलयामि।
12:11 multi-column - 4
12:14 2 लम्बरेखे दक्षिण भागबद्धे।
12:20 verticle separater
12:24 total cost
12:27 Rs
12:32 इदं समापयन्तु।
12:35 अग्रिमं tab
12:38 2200
12:42 h-line.
12:48 तत्र स्मः।
12:50 पाठस्यास्य आदौ अस्मात् कोष्ठाकात् प्रारम्भं कृतवन्तः।
12:59 tabular environment इतीदमुपयुज्य संरचितानि कोष्ठकानि कथमुपयोज्यानि?
13:04 tabular environment इतीदमुपयुज्य संरचितानि कोष्ठकानि Latex एकः पदार्थः इति परिगणयति।
13:10 उदाहरणार्थं, भवन्तः,
13:17 this is
13:24 an
13:27 example
13:39 this is an example table.
13:47 इदं कोष्ठकम् अनयोर्मध्ये ग्रस्तम्। Example table- इत्यस्य उदाहरणम्।
13:56 इदं कोष्ठकं चलद्वाक्यस्य मध्ये वर्तते।
14:01 centre environment इत्यस्य उपयोगेन कोष्ठकानि योजयितुं शक्नुमः।
14:05 अपरया सामान्यरीत्यापि table environment इत्यस्य मध्ये योजयितुं शक्नुमः। इदानीं वयं दर्शयामः।
14:18 begin
14:21 table
14:25 close कुर्वन्तु।
14:33 इदानीं किं भवतीत्युक्ते ‘this is an example table’,
14:36 इदं वाक्यं पृथग्ग्रूपेण आगच्छति, अपि च यत् begin अपि च end table इत्यनयोः मध्ये दृश्यते तत् सर्वं भिन्नकोष्ठकरूपेण स्थापितं भवति।
14:50 इत्युक्ते, कोष्ठकं पाठस्य मध्ये विद्यते चेदपि पृथग्ग्रूप्रेण स्थापितं वर्तते।
14:57 इदं मध्ये नास्ति।
14:59 अहं किं कर्तुं शक्नोमि इत्युक्ते ‘centering’ इत्यादेशं दातुं शक्नोमि।
15:08 इदं लेखस्य मध्ये स्थापयति।
15:17 इदानीं एकं caption दद्मः।
15:20 caption इतीदं कोष्ठकस्य आदौ एव स्थापनीयम्।
15:23 अहमत्र एकं caption स्थापयामि।
15:31 caption-cost of fruits in india.
15:42 caption आगतम्।
15:44 इदं बहु निकटं वर्तते। एकं लघु अवकाशं ददामि।
15:47 vspace इत्यादेशे 1ex इति प्रदानपुरस्सरम् इदं करोमि।
15:57 ‘x’ character इत्यस्य समानमन्तरमिदम्।
16:01 इदं लम्बान्तरं प्रदत्तवान्।
16:04 इदानीं समीचीनं दृश्यते।
16:06 सहजरूप्रेण Latex कोष्ठकं पुटस्य आदौ स्थापयति।
16:11 इदम् आधानं सहजमेव।
16:14 इदं कोष्ठकं अग्रे लभ्यमाने स्थाने प्लुतं वर्तते।
16:18 इदं विवृणोतुं, अधोविद्यमानं किञ्चन पाठ्यस्य प्रतिकृतिम् (copy) अपि च लेपनं (paste) करोमि।
16:25 इदं निष्कासयामि।
16:28 इदं निष्कासयामि।
16:38 भवतु।
16:43 अत्र फलानां विषये काश्चन वर्णनाः सन्ति।
16:49 अस्य अग्रभागं प्रति गच्छामः।
16:55 अत्र न्यासं कुर्मः।
16:58 सङ्कलयामः।
17:01 पूर्ववत्, कोष्ठकं पुटस्य आदावेव आगतम्।
17:06 इतोऽपि पाठ्यम् अहमत्र स्थापयामि।
17:12 4 copies.
17:16 इदानीं किं जातमित्युक्ते
17:26 इदं कोष्ठकम् अग्रिमपुटं प्रति गतम्, अपि च
17:31 अत्र किमपि नास्ति। अतः इदं पुटस्य मध्यमागतम्।
17:35 अहम् अस्य अपरमेकां प्रतिकृतिं पाठ्यं च स्थापयामि।
17:43 इदानीं किं जातमित्युक्ते
17:49 इदं शीर्षकपुटं, पाठ्यपुटम् अपि च कोष्ठकपुटस्य अग्रभागं प्रति आगतम्।
18:01 समीकरणेषु विद्यमानरूपेणैव, कोष्ठकानि रचयितुम् अपि च सन्दर्भानुसारम् उपयोक्तुं च शक्यन्ते।
18:06 उदाहरणार्थं
18:12 इमान् आदेशान् caption इति आदेशस्य अधः प्रददतु।
18:15 इदं caption इति आदेशस्य अधः प्रयच्छन्तु, यतोऽहि caption इति आदेशेनैव कोष्ठकसङ्ख्या आगच्छति।
18:21 उदाहरणार्थं, अस्मात् caption इति आदेशादेव कोष्ठकं 1 इति स्वयमेव सिद्धम्।
18:26 यद्यस्य अग्रे lable इति स्थापयामः, तर्हि lable इतीदं caption इत्यादेशेन सृष्टां सङ्ख्यां सूचयति।
18:33 lable
18:40 Fruits
18:43 अस्य पृष्ठतः गच्छन्तु।
18:48 अत्र अन्यामेकां रेखां लिखामि।
18:53 The cost of these fruits is shown in table reference भवन्तु अस्मै एकं lable इतीदं प्रयच्छन्तु। इदमपि तथैव भवेत्।
19:08 tab : fruits
19:12 सङ्कलयामः।
19:16 फलितमागतम्। पूर्ववत् सङ्कलिते सति, variable इतीदं न सूचितम्।
19:22 इदानीं पुनः सङ्कलयामः, फलितं प्राप्तम्।
19:28 कोष्ठकानां सूचीं स्वत एव रचयितुं शक्यते।
19:33 वयमिदानीं व्याख्यास्यामः।
19:37 make title इत्यस्य पश्चात्, list of tables इतीदमपेक्षितं चेत् एकेन पदेन आदेशः दातव्यः भवति।
19:50 इदानीं किं जातमित्युक्ते
19:53 इदमेकं कोष्ठकसूचीं सृजति।
19:57 विशेषतः कोष्ठकसङ्ख्यां परिशीलयितुं द्विवारं सङ्कलनं कार्यम्।
20:03 इदमत्र आगच्छति। सूच्यनुसारं कोष्ठकं द्वितीयपुटे वर्तते, किन्तु वयं जानीमः यत् तृतीयपुटे विद्यते इति।
20:13 इदं तृतीयपुटे वर्तते।
20:15 पृष्ठतः गच्छामः, पुनः सङ्कलयामः।
20:20 भवन्तः पश्यन्ति यत् इदं तृतीयपुटम्।
20:26 इदं पूर्ववदेव विवृतम्।
20:29 भवतु, यस्मिन् अस्माभिः कोष्ठकविचारः व्याख्यातः तस्य अन्तिमभागे इदमागच्छति।
20:36 इदानीं वयं ‘include graphics’ इत्यादेशमुपयुज्य आकृतीः कथं रचनीयाः इति व्याख्यास्यामः।
20:48 एतदर्थं ‘graphicx’ इति सम्पुटस्य योजनस्य आवश्यकता विद्यते।
21:00 भवतु, यदि अहमस्य अधः गत्वा,
21:08 एवं वदामि, इमे आदेशाः एवं वर्तन्ते begin, figure,
21:14 include graphics,
21:19 width equals.
21:29 iitb.pdf इति सञ्चिका मत्सविधे वर्तते।
21:36 इदं पश्यन्तु।
21:38 अहमिदमत्र योजयामि। पङ्क्तिविस्तारसमानम् आकृतिविस्तारः भवेत्।
21:51 अहमिमाम् आकृतिं समापयामि।
21:55 सङ्कलयामः।
22:01 भवन्तः पश्यन्तः सन्ति।
22:04 इदं पुटस्य आदावपि स्थापितम्।
22:09 भवतु, अहमिदानीं किं करोमि इत्युक्ते, एकं सम्पूर्णपङ्क्तिविस्तारम् उपयोक्तव्यं चेत्
22:17 यद्यहं 0.5 उपयुञ्जे, अयं पङ्क्त्यर्धविस्तारः
22:26 पुनः इदं लघ्वीकृतम्।
22:29 अपि च इदं वामभागबद्धमित्यपि परिशीलयन्तु।
22:32 कोष्ठके विद्यमानवदेव ‘centering’ इति वक्तुं शक्यते।
22:38 मध्यभागे आनयति।
22:49 अहमेकं caption इतीदं सृजामि। आकृतेः योजनानन्तरं आकृतेः caption इतीदं सृष्टम्।
23:00 Golden jubilee logo of IIT Bombay
23:13 भवतु, पूर्ववदेव अहमेकं lable रचयितुं शक्नोमि अपि च तस्य सन्दर्भं ‘ref’ इति आदेशेन सूचयितुं शक्नोमि।
23:28 अहं कोष्ठकसूचिवत् (list of tables) आकृतिसूचिमपि (list of figures) रचयितुं शक्नोमि।
23:36 अतः यदि मह्यम् आकृतिसूचिः अपि अपेक्षिता तर्हि,
23:45 सङ्कलयामि।
23:48 अहमिदं द्विवारं सङ्कलयामि।
23:51 अपि च भवन्तः पश्यन्तः सन्ति यत् आकृतिसूचिः अपि आगता।
23:56 सर्वासामाकृतीनां captions अत्र दृश्यन्ते।
24:08 इतोऽपि एकः दर्शनीयो विषयः अस्ति मया।
24:11 कोऽयमित्युक्ते, कथम् आकृतेः परिभ्रमणं (rotation) कर्तव्यमिति।
24:15 इदं angle इति विकल्पेन कृतवान्।
24:21 यदि angle इतीदं 90 degrees पर्यन्तं परिभ्राम्यते,
24:25 इदम् आकृतिपर्यन्तं गन्तुं शक्यते।
24:29 सङ्कलयामः।
24:32 इदं 90 degrees पर्यन्तं परिभ्रमितम्।
24:37 इदं - 90 degrees परिभ्रामयन्तु।
24:42 अस्तु, आकृतीः योजयितुम् अयमेव क्रमः।
24:48 iitb.pdf इति सञ्चिका उपलभ्यते इति भावये।
24:53 इदानीं पाठस्यास्य अन्तिमभागं प्राप्तवन्तः।
24:55 Latex इतीदं प्रथमवारं ये अभ्यसन्तः सन्ति ते परिशीलयेयुः यत् source document मध्ये यदि किञ्चिदपि परिवर्तनं कृतं तर्हि पुनः सङ्कलनं कुर्युः अपि च योजितं सर्वं सम्यक् अस्ति वा न वा इति।
25:05 धन्यवादाः।
25:07 कण्णन् मौद्गल्य-महोदयेन इदं कृतमस्ति ।

अस्य पाठस्य अनुवादकः वासुदेवः आहितालः, प्रवाचकश्च नवीनभट्टः उप्पिनपट्टणम्।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Vasudeva ahitanal