Difference between revisions of "LaTeX/C2/Tables-and-Figures/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
{| border=1
+
{|border=1
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
 +
 
|-
 
|-
 
|00:00
 
|00:00
|टेबल्स्, आकृतीनां विषयके अस्मिन् प्रशिक्षणे भवतां स्वागतम् ।
+
|कोष्ठकाणां चित्राणां पाठेऽस्मिन् भवद्भ्यः स्वागतम्।
 +
 
 
|-
 
|-
 
|00:05
 
|00:05
| अस्य प्रशिक्षणस्य उद्देश्यद्वयम् अस्ति ।
+
|अस्य पाठस्य उद्देशद्वयम्।
 +
 
 
|-
 
|-
 
|00:08
 
|00:08
| प्रथमं तावत् ट्याब्युलर् परिवेशम् उपयुज्य टेबल्स् कथं निर्मातव्यम् इति विवरणम् । द्वितीयं च टेबल् परिवेशम् उपयुज्य लेटेक् डाक्युमेण्ट् मध्ये टेबल्स् कथं योजनीयम् इति विवरणम् । 
+
|प्रथमं तावत् tabular environment इत्यस्य उपयोगद्वारा कोष्ठकनिर्माणम्, द्वितीयं table environment इतीदमुपयुज्य कोष्ठकानि Latex इति सञ्चिकायां कथं निवेशनीयम् इति।
 +
 
 
|-
 
|-
 
|00:22
 
|00:22
| आकृतीनां संयोजनाय अपि एतत् एव तन्त्रम् उपयोक्तुं शक्यते ।
+
|चित्राणि योजयितुम् इमामेव रीतिमुपयोक्तुं शक्नुमः।
 +
 
 
|-
 
|-
 
|00:27
 
|00:27
| शीर्षकपृष्टं (Title page) कथं निर्मातव्यम् इति अस्माभिः दृष्टम् ।
+
|शीर्षकपुटं कथं निर्मातव्यमिति एतावता ज्ञातवन्तः।
 +
 
 +
 
 
|-
 
|-
 
|00:32
 
|00:32
| समीकरणविषयके प्रशिक्षणे यथा विवृतं, तथा इदमपि शीर्षकं, लेखकविषयिणी सूचना, क्रियेटिव् कामन्स्, Copy right चैभिः विषयैः अन्तर्गतम् अस्ति ।---
+
|इदं समीकरणपाठे विवृतरीत्या शीर्षकं, लेखकपरिचयः, Creative Commons अपि च Copyrights इत्येतद्विषयकं वर्तते।
 +
 
 
|-
 
|-
 
|00:45
 
|00:45
| एतेन आदेशेन निर्मितः दिनाङ्कः अन्तिमे स्तम्भे (Column) दृश्यते । 
+
|अमुमादेशम् उपयुज्य निर्मितः दिनाङ्कः अन्तिमपङ्क्तौ पश्यामः।
 +
 
 
|-
 
|-
 
|00:51
 
|00:51
| द्वितीयं पृष्टं गच्छाम ।
+
|द्वितीयं पुटं प्रति गच्छामः।
 +
 
 
|-
 
|-
 
|00:58
 
|00:58
| इदानीम् अहं टेबल् कथं निर्मातव्यम् इति क्रमेण विवृणोमि । 
+
|इदानीमहम् इदं कोष्ठकं कथं निर्मातव्यमिति क्रमशः विवृणोमि।
 +
 
 
|-
 
|-
 
|01:05
 
|01:05
| एकेन स्वच्छपृष्टेन आरम्भं करवाम ।
+
|एकेन रिक्तकोष्ठकेन सह आरभामहे।
 +
 
 
|-
 
|-
 
|01:08
 
|01:08
|अहम् एतम् आदेशं निष्कासयामि । 
+
|अहममुमादेशं निष्कासयामि।
 +
 
 
|-
 
|-
 
|01:19
 
|01:19
| अहम् एतत् सङ्कलय्य नूतनपृष्टे आरम्भं करोमि ।
+
|अहमिदं सङ्कलय्य नूतनकोष्ठकात् आरभे।
 +
 
 
|-
 
|-
 
|01:29
 
|01:29
|begin tabular तथा end tabular आदेशम् उपयुज्य टेब्युलर् परिवेशः निर्मितः अस्ति । 
+
|begin tabular अपि च end tabular इति आदेशान् उपयुज्य tabular environment इत्येतत् निर्मितम्।
 +
 
 
|-
 
|-
 
|01:38
 
|01:38
|एतत् अत्र करोमि ।
+
|इदमत्र करोमि।
 +
 
 
|-
 
|-
 
|02:03
 
|02:03
| बिगिन् टेब्युलर् पार्श्वे विद्यमानस्य braces अन्तः विद्यमाने ‘r r’  अक्षरे स्तम्भद्वयं, (कालम् -द्वयम्) तयोः दक्षिणभागे उपस्थितिं सूचयतः  ।
+
|begin tabular इत्यस्य पार्श्वस्थे पर्यावरणे rr इति अक्षराणि स्तम्भद्वयं दक्षिणबद्धतां दर्शयन्ति।
 +
 
 
|-
 
|-
 
|02:14
 
|02:14
| प्रथमपङ्क्तौ mango, mixed इति च लिखितम् अस्ति ।
+
|प्रथमपङ्क्तौ mango अपि च mixed इति टङ्कितम्।
 +
 
 
|-
 
|-
 
|02:20
 
|02:20
| रिवर्स् स्ल्याष् द्वयम् अग्रिमां पङ्क्तिं निर्दिशति ।
+
|reverse slash इत्येतद्द्वयम् अग्रिमां पङ्क्तिं सूचयन्ति।
 +
 
 
|-
 
|-
 
|02:24
 
|02:24
| अहम् अग्रिमां पङ्क्तिम् लिखामि ।
+
|अहमग्रिमां पङ्क्तिं लिखामि।
 +
 
 
|-
 
|-
 
|02:28
 
|02:28
 
|Jackfruit
 
|Jackfruit
 +
 
|-
 
|-
 
|02:32
 
|02:32
 
|Kolli Hills
 
|Kolli Hills
 +
 
|-
 
|-
 
|02:37
 
|02:37
 
|Banana.
 
|Banana.
 +
 
|-
 
|-
 
|02:40
 
|02:40
 
|Green.
 
|Green.
 +
 
|-
 
|-
 
|02:42
 
|02:42
| एतं टेब्युलर्- परिवेशं समापयामि ।
+
|इदं tabular environment समापयामि।
 +
 
 
|-
 
|-
 
|02:47
 
|02:47
| सङ्कलनं करोमि ।
+
|सङ्कलयामि।
 +
 
 
|-
 
|-
 
|02:51
 
|02:51
| एतत् अत्र दृश्यते ।
+
|इदमत्र दृश्यते।
 +
 
 
|-
 
|-
 
|02:56
 
|02:56
| इदानीं वयं 3 बै 2 टेबल् प्राप्नुमः ।  तत्र पङ्क्तित्रयं स्तम्भत्रयं च वर्तते ।
+
|वयं 3 X 2 कोष्ठकं प्राप्नुमः। तत्र 3 पङ्क्तयः 2 स्तम्भे भवन्ति।
 +
 
 
|-
 
|-
 
|03:02
 
|03:02
| r r अक्षराभ्यां यथा सूचितं तथा स्तम्भद्वयं दक्षिणतः अलैन् जातम् अस्ति ।
+
|r r इति अक्षराभ्याः सूचितरूपेण स्तम्भद्वये दक्षिणभागबद्धतां पश्यामः।
 +
 
 
|-
 
|-
 
|03:09
 
|03:09
| द्वयोः स्तम्भयोः पृथक्करणाय वयं कालम् (column) अलैन्मेण्ट्अक्षराणां मध्ये काञ्चित् लम्ब-रेखां (Vertical line) परिचाययामः ।
+
|स्तम्भद्वयं विभिन्नीकर्तुं स्तम्भबद्धतानिर्देशकयोः अक्षरयोः मध्ये एकां लम्बरेखां परिचाययामः।
 +
 
 
|-
 
|-
 
|03:20
 
|03:20
| अतः अहम् अत्र लम्बरेखां लिखामि ।
+
|अतः अहमत्र एकां लम्बरेखां नुदामि।
 +
 
 
|-
 
|-
 
|03:23
 
|03:23
| रक्षतु ।
+
|सञ्चिकां रक्षामः, सङ्कलयामः च।
|-
+
 
|03:24
+
| सङ्कलयतु ।
+
 
|-
 
|-
 
|03:28
 
|03:28
| पश्यन्तु, एका लम्बरेखा आगता अस्ति ।
+
|पश्यन्तु, एका लम्बरेखा दृश्यते।
 +
 
 
|-
 
|-
 
|03:31
 
|03:31
| अन्ते अपि लम्बस्तम्भाः यदि अपेक्ष्यन्ते, तर्हि तत् अत्र युक्ते स्थाने लिख्यताम् ।
+
|अन्तेऽपि लम्बरेखाः अपेक्षिताः चेत् निर्दिष्टे स्थाने नुदन्तु।
 +
 
 
|-
 
|-
 
|03:42
 
|03:42
| इदानीम् अहम् एतत्सर्वम् अपि अत्र स्थापयामि । रक्षामि सङ्कलयामि च ।
+
|इदनीमहम् इदं सर्वमत्र स्थापयामि। रक्षामि सङ्कलयामि च।
 +
 
 
|-
 
|-
 
|03:48
 
|03:48
| अतः एतत्सर्वम् अधुना अत्र आगतम् ।
+
|अतः सर्वमत्र आगतम्।
 +
 
 
|-
 
|-
 
|03:50
 
|03:50
| वस्तुतः वयम् अत्र इतोपि लम्बरेखाः रचयितुं शक्नुमः ।
+
|वास्तवतः वयं इतोऽपि अधिकाः लम्बरेखाः स्थापयितुं शक्नुमः।
 +
 
 
|-
 
|-
 
|03:54
 
|03:54
| अहं पुनरपि एकां लम्बरेखां आरम्भे लिखामि । 
+
|अहम् इतोऽपि एकां लम्बरेखां आदौ नुदामि।
 +
 
 
|-
 
|-
 
|04:02
 
|04:02
| इदानीं तत्र द्वितीया रेखा आगता अस्ति ।
+
|यत्र स्थापितं तत्र द्वितीया लम्बरेखा आगता।
 +
 
 
|-
 
|-
 
|04:07
 
|04:07
| पश्यन्तु, तत्र लम्बरेखाद्वयम् अस्ति ।
+
|पश्यन्तु, तत्र लम्बरेखाद्वयम् आगतम्।
 +
 
 
|-
 
|-
 
|04:11
 
|04:11
| इदानीं वयम् अन्यप्रकारकम् अलैन्मेण्ट् कर्तुं प्रयतामहे ।
+
|इदानीं विभिन्नबद्धताः प्रयतामहे।
 +
 
 
|-
 
|-
 
|04:15
 
|04:15
| द्वितीय कालं, मध्ये आनयनाय (centre align कर्तुं ) वयम् अत्र ‘c’ इति लिखाम ।
+
|द्वितीयस्तम्भं मध्यभागबद्धं कर्तुम् अत्र ‘c’ इति टङ्कयामः।
 +
 
 
|-
 
|-
 
|04:27
 
|04:27
|इदानीम् एतत् मध्ये (सेण्टर् ) अलैन् जातम् अस्ति ।
+
|इदानीमिदं मध्यभागबद्धम् अभूत्।
 +
 
 
|-
 
|-
 
|04:30
 
|04:30
| इदानीं प्रथमस्तम्भं वामतः अलैन् करवाम ।
+
|इदानीं प्रथमस्तम्भं वामभागबद्धं कुर्मः।
 +
 
 
|-
 
|-
 
|04:34
 
|04:34
|इदानीं यत् यत् दक्षिणतः अलैन् अस्ति, तत्सर्वमपि वामतः अलैन् करवाम ।
+
|इदानीं दक्षिणबद्धानि एतानि सर्वाणि वामबद्धानि कुर्मः।
 +
 
 
|-
 
|-
 
|04:40
 
|04:40
| L,  
+
|L, रक्षामः।
|-
+
 
|04:41
+
|रक्षतु ।
+
 
|-
 
|-
 
|04:43
 
|04:43
| सङ्कलनं करोतु ।
+
|सङ्कलयामः।
 +
 
 
|-
 
|-
 
|04:46
 
|04:46
|इदानीम् एतत् वामतः अलैन् अभवत् ।
+
|इदानीमिदं वामबद्धामभूत्।
 +
 
 
|-
 
|-
 
|04:50
 
|04:50
| इदानीं वयं समतलरेखाद्वारा (Horizontal) पङ्क्तीः पृथक्कुर्मः ।
+
|इदानीं पङ्क्तयः समरेखया पृथक्कुर्मः।
 +
 
 
|-
 
|-
 
|04:56
 
|04:56
| अत्र एकम् hline लिखाम ।
+
|अत्र एकं h-line इति स्थापयामः।
 +
 
 
|-
 
|-
 
|05:00
 
|05:00
| इदानीं किं भविष्यति इति पश्याम ।
+
|यदावयमिदं कुर्मः तदा किं भवति इति पश्यामः।
 +
 
 
|-
 
|-
 
|05:04
 
|05:04
| एतत् उपरि ( टाप् लैन् ) रेखां  निर्माति ।
+
|इदम् अग्ररेखां स्थापयति।
 +
 
 
|-
 
|-
 
|05:07
 
|05:07
| अहम् अत्र अपरां hline लिखामि चेत्,  
+
|अहमत्र इतोऽप्येकं h-line इति स्थापयामि चेत्,
 +
 
 
|-
 
|-
 
|05:16
 
|05:16
|पश्यन्तु, अपरा रेखा आगता अस्ति ।
+
|पश्यन्तु, अपरा रेखा आगता। अहमिदं समापयामि।
|-
+
 
|05:17
+
|अहम् एतत् समापयामि ।
+
 
|-
 
|-
 
|05:19
 
|05:19
| hline लिखामि ।
+
|h-line इति स्थापयामि।
 +
 
 
|-
 
|-
 
|05:22
 
|05:22
| अत्र मया reverse slash-द्वयं, तेन सह break line, h-line च लेखनीयम् ।
+
|अत्राहं reverse slashs इत्येतद्द्वारा break line अपि च h-line इत्येतद् नुदामि।
 +
 
 
|-
 
|-
 
|05:30
 
|05:30
| वाक्यस्य आरम्भात् hline आरप्स्यते ।
+
|वाक्यारम्भतः h-line इतीदमारभ्यते।
 +
 
 
|-
 
|-
 
|05:36
 
|05:36
|इदानीम् अहं समतलरेखाः सम्पूर्णम् अकरवम् ।
+
|इदानीमहं समरेखाः समापितवान्।
 +
 
 
|-
 
|-
 
|05:42
 
|05:42
|इदानीं वयं स्तम्भत्रयं (कालं त्रयं), एकां पङ्क्तिं योजयाम ।
+
|इदानीं वयं 3 स्तम्भान् अपि 1 पङ्क्तिं योजयामः।
 +
 
 
|-
 
|-
 
|05:49
 
|05:49
| इदानीमहं किं करोमि इत्युक्ते, अहम् अत्रागत्य, C , C, R.
+
|इदानीमहं किं करोमि इत्युक्ते, अहमत्र आगत्य c, c, r इति
 +
 
 
|-
 
|-
 
|06:01
 
|06:01
|अहं स्तम्भत्रयं योजितवान् अस्मि । तेषु आदिमं स्तम्भद्वयं मध्ये (सेण्टर्) अलैन् जातम् अस्ति । अन्तिमं दक्षिणतः (रैट्) अलैन् जातम् अस्ति । 
+
|अहं त्रीन् स्तम्भान् योजितवान्। तेषु प्रथमस्तम्भद्वयं वामभागबद्धम् अपि तृतीयं दक्षिणभागबद्धं च वर्तन्ते।
 +
 
 
|-
 
|-
 
|06:08
 
|06:08
|एतदनन्तरम् अहम् अत्र वक्तुमिच्छामि :
+
|ततः पश्चात् अहमत्र वक्तुमिच्छामि यत्
 +
 
 
|-
 
|-
 
|06:15
 
|06:15
 
|Fruit
 
|Fruit
 +
 
|-
 
|-
 
|06:19
 
|06:19
| type
+
|type
 +
 
 
|-
 
|-
 
|06:22
 
|06:22
|No of units.
+
|No. of units.
 +
 
 
|-
 
|-
 
|06:26
 
|06:26
| cost/unit
+
|cost ಪರ್ unit
 +
 
 
|-
 
|-
 
|06:30
 
|06:30
 
|cost rupees
 
|cost rupees
 +
 
|-
 
|-
 
|06:38
 
|06:38
| h -line
+
|h-line.
 +
 
 
|-
 
|-
 
|06:41
 
|06:41
 
|mixed
 
|mixed
 +
 
|-
 
|-
 
|06:43
 
|06:43
| 20 (विंशतिः)
+
|20
 +
 
 
|-
 
|-
 
|06:45
 
|06:45
| 75 (पञ्चसप्ततिः )
+
|75 rupees
 +
 
 
|-
 
|-
 
|06:47
 
|06:47
| 1500 (पञ्चशताधिकं सहस्रम् ) 
+
|1500 rupees
 +
 
 
|-
 
|-
 
|06:51
 
|06:51
 
|Jackfruit
 
|Jackfruit
 +
 
|-
 
|-
 
|06:54
 
|06:54
|तेषु दश ।
+
|Ten of them.
 +
 
 
|-
 
|-
 
|06:57
 
|06:57
| 50 Rs (पञ्चाशत् रूप्यकाणि )
+
|50.
 +
 
 
|-
 
|-
 
|06:59
 
|06:59
| 500 (पञ्चशतं रूप्यकाणि )
+
|500.
 +
 
 
|-
 
|-
 
|07:01
 
|07:01
| Banana green.
+
|Banana, green.
 +
 
 
|-
 
|-
 
|07:05
 
|07:05
|दश डजन् ।
+
|10 dozen
 +
 
 
|-
 
|-
 
|07:07
 
|07:07
|द्वादशानां विंशतिः रूप्यकाणि, आहत्य (संहत्य) द्विशतं रूप्यकाणि ।
+
|20 रूप्यकाणि, अपि च आहत्य 200 रूप्यकाणि।
 +
 
 
|-
 
|-
 
|07:12
 
|07:12
|इदानीं पश्याम, अस्य सङ्कलनं साध्यं किम् इति ।
+
|इदानीं पश्यामः, इदं सङ्कलयितुं शक्यते वा इति।
 +
 
 
|-
 
|-
 
|07:20
 
|07:20
| अनेन एकं टेबल् निर्मितम् अस्ति ।
+
|इदमेकं कोष्ठकं निर्माति।
 +
 
 
|-
 
|-
 
|07:25
 
|07:25
| दक्षिणतः अलैन्मेण्ट् आवश्यकतां परिशीलयन्तु । एतेन एव एताः सङ्ख्याः योजयितुं शक्याः ।
+
|दक्षिणबद्धतायाः आवश्यकतां परिशीलयन्तु। एतेनैव वयं सङ्ख्यां योजयितुं शक्नुमः।
 +
 
 
|-
 
|-
 
|07:34
 
|07:34
| स्तम्भः द्विधा विभक्तव्यः इति चिन्तयाम ।
+
|एकं स्तम्भं भित्त्वा द्वे कर्तुं चिन्तयामः।
 +
 
 
|-
 
|-
 
|07:39
 
|07:39
| यथा - अत्र स्तम्भद्वये फ्रूट्-विवरणम् अस्ति । त्रिषु स्तम्भेषु मूल्यगणना (कास्ट् क्याल्कुलेषन्) अस्ति ।
+
|उदाहरणार्थं, अत्र इमौ स्तम्भौ फलविषयकौ, अपि च इमे स्तम्भाः मूल्यगणनाविषयकाः।
 +
 
 
|-
 
|-
 
|07:48
 
|07:48
| मल्टि कालं आदेशस्य साहाय्येन एतत् कार्यं साधितम् ।
+
|multi-column इत्यादेशस्य साहाय्येन इदं कार्यं कृतम्।
 +
 
 
|-
 
|-
 
|07:55
 
|07:55
|एतत् एवं करोमि ।
+
|इदमेवं करोमि।
 +
 
 
|-
 
|-
 
|07:59
 
|07:59
| multi colum (मल्टि कालम् )
+
|multi column
 +
 
 
|-
 
|-
 
|08:04
 
|08:04
|2 (द्वयं स्वीकरोतु)
+
|2 स्वीकरोतु।
 +
 
 
|-
 
|-
 
|08:06
 
|08:06
|center aligned
+
|centre aligned
 +
 
 
|-
 
|-
 
|08:10
 
|08:10
| fruit details  
+
|fruit details
 +
 
 
|-
 
|-
 
|08:12
 
|08:12
|प्रथमौ द्वौ यदा पूर्णौ भवतः, तदनन्तरम् अहम् अग्रिमं स्तम्भं सूचयितुम् एकं tab स्थापयामि ।
+
|प्रथमद्वयस्य समापनानन्तरम् अहं अग्रिमस्तम्भं सूचयितुम् एकं tab स्थापयामि।
 +
 
 
|-
 
|-
 
|08:19
 
|08:19
| अग्रिमं लैन् प्रति गत्वा,
+
|अग्रे गच्छन्तु।
 +
 
 
|-
 
|-
 
|08:24
 
|08:24
| multi column, three, centre aligned.
+
|multi column, three, centre aligned.
 +
 
 
|-
 
|-
 
|08:29
 
|08:29
| ब्रेसस् अन्तः Cost calculations (कास्ट् क्याल्क्युलेशन्स् )
+
|braces इत्येतेषामन्तः cost – cost calculations
 +
 
 
|-
 
|-
 
|08:37
 
|08:37
|स्ल्याष् - hline ।
+
|slash, h-line.
 +
 
 
|-
 
|-
 
|08:44
 
|08:44
| परिणामं (फलितांशं) पश्यन्तु ।
+
|परिणामं पश्यन्तु।
 +
 
 
|-
 
|-
 
|08:46
 
|08:46
|आदिमयोः द्वयोः टैटल्-फ्रूट् डीटेल्स्, अग्रिमेषु त्रिषु टैटल्-कास्ट् क्याल्कुलेषन्स् च सन्ति ।
+
|प्रथमद्वये title fruit details, अग्रिमत्रये title cost calculations विद्यन्ते।
 +
 
 
|-
 
|-
 
|08:52
 
|08:52
| अत्र लम्बरेखाः न सन्ति, यतो हि मया latex प्रति सा सूचना दत्ता । इदानीं तां सूचनां दद्मः ।
+
|अत्र लम्बरेखाः न सन्ति। यतोऽहि, अहं Latex प्रति सूचनां दत्तवान्। इदानीं तत् कुर्मः।
 +
 
 
|-
 
|-
 
|08:59
 
|08:59
| अत्र मह्यं लम्बरेखाद्वयम् आवश्यकम् । अत्र एका लम्बरेखा आवश्यकी ।
+
|अत्र मह्यं लम्बरेखाद्वयम् अपेक्षितम्। अत्र मह्यम् एका लम्बरेखा अपेक्षिता।
 +
 
 
|-
 
|-
 
|09:05
 
|09:05
|प्रथमतः एव अत्र एका रेखा अस्ति, अतः अत्र एतां स्थापयामि ।
+
|एतावता अत्र एका रेखा वर्तते। अतः अत्र इदं स्थापयामि।
 +
 
 
|-
 
|-
 
|09:11
 
|09:11
| किं भविष्यति इति पश्यन्तु ।
+
|किं भवतीति पश्यामः।
 +
 
 
|-
 
|-
 
|09:16
 
|09:16
| इदानीं लम्बरेखाः अपि आगताः सन्ति ।
+
|इदानीं लम्बरेखाः अपि आगताः।
 +
 
 
|-
 
|-
 
|09:24
 
|09:24
| यतः एतत् 2, 3 सिङ्गल् क्यारेक्टर् आर्ग्युमेण्ट् इत्यतः एतयोः लेखनं ब्रेसस् विनापि  शक्यते  ।
+
|यतः 2 अपि 3 इत्येतौ single character aurgument इति वर्तेते, वयम् आवरणैः विना अपि लिखितुं शक्नुमः।
 +
 
 
|-
 
|-
 
|09:40
 
|09:40
|अस्तु, एतदेव कार्यं करोति ।
+
|समानमेव कार्यं भवति।
 +
 
 
|-
 
|-
 
|09:42
 
|09:42
| कदाचित् केषाञ्चन स्तम्भानां मध्ये समतलरेखा करणीया भवति ।
+
|कतिपयवारं कतिपयस्तम्भानां मध्ये समरेखाः अपेक्षिताः भवन्ति।
 +
 
 
|-
 
|-
 
|09:52
 
|09:52
| अतः, वयम् एतत् एवं वदामः ।
+
|अतः वयमेवं वदामः।
 +
 
 
|-
 
|-
 
|09:54
 
|09:54
| एतत् म्याङ्गो (Mango) पृथक्करोमि । मिक्सेड् परतया मलगोवा (Malgoa) इति वदामि ।
+
|mango इतीदं पृथक् करोमि। mixed इतीदं malgoa इति करोमि।
 +
 
 
|-
 
|-
 
|10:05
 
|10:05
| ततः 18 kilogram.
+
|ततः 18 kilogram.
 +
 
 
|-
 
|-
 
|10:13
 
|10:13
| 50 kilogram.
+
|50 kilogram.
 +
 
 
|-
 
|-
 
|10:17
 
|10:17
| एतत् निष्कासयामि ।
+
|इदं निष्कासयामि।
 +
 
 
|-
 
|-
 
|10:23
 
|10:23
| अस्तु ।
+
|भवतु। अपि च अहमत्र alfanso इति करोमि।
|-
+
 
|10:24
+
|अत्र अहम् alphanso इति वदामि ।
+
 
|-
 
|-
 
|10:33
 
|10:33
| 2 डजन्
+
|2 dozens.
 +
 
 
|-
 
|-
 
|10:35
 
|10:35
| 300 रूप्यकाणि डजन् कृते आहत्य 1500.
+
|300 रूप्यकाणि 1 dozen कृते, आहत्य 1500
 +
 
 
|-
 
|-
 
|10:44
 
|10:44
| एतत् यदा रक्ष्यते तदा किं भविष्यति इति पश्याम । सङ्कलयाम ।
+
|इदं रक्षित्वा सङ्कलिते सति किं भवतीति पश्यामः।
 +
 
 
|-
 
|-
 
|10:50
 
|10:50
| एतत् मया प्राप्तम् । एषा रेखा अत्र आगता । अपि च एतद्द्वयं मह्यं न आवश्यकम् । एतस्य समीकरणीय समतलरेखा न आवश्यकी । अपि तु c -लैन् आवश्यकम् 2 तथा 3 स्तम्भयोः मध्ये
+
|मह्यमिदं प्राप्तम्। किं जातमित्युक्ते, इयं पङ्क्तिः अत्र आगता, किन्तु मह्यमिदं नापेक्षितम्। इदं समीकर्तुं, मह्यं समरेखां परित्यज्य, द्वितीयचतुर्थस्तम्भयोः मध्ये c रेखा अपेक्षिता।
 +
 
 
|-
 
|-
 
|11:19
 
|11:19
|एतत् मया अत्र करणीयम् आसीत् ।
+
|अतः मया इदमत्र कर्तव्यमासीत्।
 +
 
 
|-
 
|-
 
|11:22
 
|11:22
|पुनः तत् अत्र प्रतिष्ठापयामि ।
+
|अपि च तत् अत्र पुनः करोमि।
 +
 
 
|-
 
|-
 
|11:27
 
|11:27
|अत्र hline.
+
|अत्र h-line ।
 +
 
 
|-
 
|-
 
|11:30
 
|11:30
|c-line 2 तः 4.
+
|c-line 2 इत्यस्मात् 4
 +
 
 
|-
 
|-
 
|11:40
 
|11:40
|भवतु, अत्र  2, 4 स्तम्भयोः मध्ये एका रेखा अस्ति ।
+
|भवतु, इदानीं द्वितीयचतुर्थस्तम्भयोः मध्ये एका रेखा आगता।
 +
 
 
|-
 
|-
 
|11:52
 
|11:52
|एषा मध्यस्था रेखा भारतस्य प्रसिद्धानाम् आम्राणां विभागद्वयम् अकरोत् ।
+
|अतः, इयं मध्यरेखा भारतस्य प्रसिद्धं mango इति फलं द्विधा विभाजयति।
 +
 
 
|-
 
|-
 
|11:58
 
|11:58
| अन्तिमपङ्क्त्या (row) सह एतत् टेबल् योजयित्वा, एतत् उदाहरणं समापयामि ।
+
|इदं कोष्ठकम् अन्तिमपङ्क्त्या सह योजयन्तु। इदमुदाहरणं समापयामि।
 +
 
 
|-
 
|-
 
|12:04
 
|12:04
|एवं सङ्कलयामि ।
+
|एवं सङ्कलयामि।
 +
 
 
|-
 
|-
 
|12:11
 
|12:11
| multi-colum - चत्वारि ।
+
|multi-column - 4
 +
 
 
|-
 
|-
 
|12:14
 
|12:14
| 2 vertical lines, दक्षिणतः  aligned.
+
|2 लम्बरेखे दक्षिणभागबद्धे।
 +
 
 
|-
 
|-
 
|12:20
 
|12:20
|वर्टिकल् सेपरेटर् ।
+
|verticle separater
 +
 
 
|-
 
|-
 
|12:24
 
|12:24
|टोटल् कास्ट् (Total cost)
+
|total cost
 +
 
 
|-
 
|-
 
|12:27
 
|12:27
| Rs  
+
|Rs
 +
 
 
|-
 
|-
 
|12:32
 
|12:32
|एतत् close करोतु ।
+
|इदं समापयन्तु।
 +
 
 
|-
 
|-
 
|12:35
 
|12:35
|अग्रिमं tab.
+
|अग्रिमं tab
 +
 
 
|-
 
|-
 
|12:38
 
|12:38
 
|2200
 
|2200
 +
 
|-
 
|-
 
|12:42
 
|12:42
|h-line.  
+
|h-line.
 +
 
 
|-
 
|-
 
|12:48
 
|12:48
|भवन्तः अत्र सन्ति ।
+
|तत्र स्मः।
 +
 
 
|-
 
|-
 
|12:50
 
|12:50
|अस्य प्रशिक्षणस्य आरम्भे अस्माभिः आरब्धं टेबल् एतत् ।
+
|पाठस्यास्य आदौ अस्मात् कोष्ठाकात् प्रारम्भं कृतवन्तः।
 +
 
 
|-
 
|-
 
|12:59
 
|12:59
|tabular परिवेशद्वारा अस्माभिः निर्मितैः टेबल्स्-द्वारा कथं कार्यं करणीयम् ?
+
|tabular environment इतीदमुपयुज्य संरचितानि कोष्ठकानि कथमुपयोज्यानि?
 +
 
 
|-
 
|-
 
|13:04
 
|13:04
| latex  अवगच्छति यत् टेब्युलर् परिवेषद्वारा निर्मितं टेबल् कश्चन पदार्थः इति
+
|tabular environment इतीदमुपयुज्य संरचितानि कोष्ठकानि Latex एकः पदार्थः इति परिगणयति।
 +
 
 
|-
 
|-
 
|13:10
 
|13:10
| उदाहरणार्थं भवन्तः,  
+
|उदाहरणार्थं, भवन्तः,
 +
 
 
|-
 
|-
 
|13:17
 
|13:17
|this is  
+
|this is
 +
 
 
|-
 
|-
 
|13:24
 
|13:24
| an
+
|an
 +
 
 
|-
 
|-
 
|13:27
 
|13:27
 
|example
 
|example
 +
 
|-
 
|-
 
|13:39
 
|13:39
| this is an example table.
+
|this is an example table.
 +
 
 
|-
 
|-
 
|13:47
 
|13:47
|एतत् टेबल् एतयोः अन्तराले तिष्ठति । Example table-इत्यस्य एतत् उदाहरणम् ।
+
|इदं कोष्ठकम् अनयोर्मध्ये ग्रस्तम्। Example table- इत्यस्य उदाहरणम्।
 +
 
 
|-
 
|-
 
|13:56
 
|13:56
|एतत् टेबल् वाक्यस्य मध्ये अस्ति ।
+
|इदं कोष्ठकं चलद्वाक्यस्य मध्ये वर्तते।
 +
 
 
|-
 
|-
 
|14:01
 
|14:01
| centre परिवेशद्वारा टेबल्स् योजयितुं शक्यते ।
+
|centre environment इत्यस्य उपयोगेन कोष्ठकानि योजयितुं शक्नुमः।
 +
 
 
|-
 
|-
 
|14:05
 
|14:05
|अन्येन केनचित् सामान्यरूपेण टेबल्-परिवेशे एतत् योजयितुं शक्यते । इदानीं वयं दर्शयामः ।
+
|अपरया सामान्यरीत्यापि table environment इत्यस्य मध्ये योजयितुं शक्नुमः। इदानीं वयं दर्शयामः।
 +
 
 
|-
 
|-
 
|14:18
 
|14:18
| begin
+
|begin
 +
 
 
|-
 
|-
 
|14:21
 
|14:21
 
|table
 
|table
 +
 
|-
 
|-
 
|14:25
 
|14:25
|close करोतु ।
+
|close कुर्वन्तु।
 +
 
 
|-
 
|-
 
|14:33
 
|14:33
|इदानीं किं भवति इत्युक्ते ‘this is an example table’.
+
|इदानीं किं भवतीत्युक्ते  ‘this is an example table’,
 +
 
 
|-
 
|-
 
|14:36
 
|14:36
|एतत् वाक्यम् अन्यथा भवति, begin तथा च end टेबल्-द्वयोः मध्ये यत् दृश्यते तत् अन्यदेव टेबल्-रूपेण परिणमते ।
+
|इदं वाक्यं पृथग्ग्रूपेण आगच्छति, अपि च यत्  begin अपि end table इत्यनयोः मध्ये दृश्यते तत् सर्वं भिन्नकोष्ठकरूपेण स्थापितं भवति।
 +
 
 
|-
 
|-
 
|14:50
 
|14:50
| अथवा, टेबल् टेक्स्ट् यद्यपि मध्ये दृश्यते, तथापि तत् पृथक् स्थापितम् अस्ति ।
+
|इत्युक्ते, कोष्ठकं पाठस्य मध्ये विद्यते चेदपि पृथग्ग्रूप्रेण स्थापितं वर्तते।
 +
 
 
|-
 
|-
 
|14:57
 
|14:57
|एतत् सेण्टर् न जातम् ।
+
|इदं मध्ये नास्ति।
 +
 
 
|-
 
|-
 
|14:59
 
|14:59
|मया किं कर्तुं शक्यम् इत्युक्ते ‘centering’ इति आदेशः दातुं शक्यः ।
+
|अहं किं कर्तुं शक्नोमि इत्युक्ते ‘centering’ इत्यादेशं दातुं शक्नोमि।
 +
 
 
|-
 
|-
 
|15:08
 
|15:08
|डाक्युमेण्ट् मध्ये एतस्य स्थापनाय,
+
|इदं लेखस्य मध्ये स्थापयति।
 +
 
 
|-
 
|-
 
|15:17
 
|15:17
|इदानीम् एकं caption सज्जीकरवाम ।
+
|इदानीं एकं caption दद्मः।
 +
 
 
|-
 
|-
 
|15:20
 
|15:20
|टेबल्-तः पूर्वं टेबल् क्याप्षन् स्थापनीयम् ।
+
|caption इतीदं कोष्ठकस्य आदौ एव स्थापनीयम्।
 +
 
 
|-
 
|-
 
|15:23
 
|15:23
|अहम् अत्र एकं caption स्थापयामि ।
+
|अहमत्र एकं caption स्थापयामि।
 +
 
 
|-
 
|-
 
|15:31
 
|15:31
|caption-cost of fruits in india.  
+
|caption-cost of fruits in india.
 +
 
 
|-
 
|-
 
|15:42
 
|15:42
|caption आगतम् ।
+
|caption आगतम्।
 +
 
 
|-
 
|-
 
|15:44
 
|15:44
| एतत् अतीव समीपे अस्ति । अतः लघु space ददामि ।
+
|इदं बहु निकटं वर्तते। एकं लघु अवकाशं ददामि।
 +
 
 
|-
 
|-
 
|15:47
 
|15:47
| vspace आदेशस्य 1ex द्वारा एतत् करोमि ।
+
|vspace इत्यादेशे 1ex इति प्रदानपुरस्सरम् इदं करोमि।
 +
 
 
|-
 
|-
 
|15:57
 
|15:57
| एतत् space ‘x’ क्यारेक्टर् समम् अस्ति ।
+
|‘x’ character इत्यस्य समानमन्तरमिदम्।
 +
 
 
|-
 
|-
 
|16:01
 
|16:01
|एतत् वर्टिकल् space  त्यक्तम् अस्ति ।
+
|इदं लम्बान्तरं प्रदत्तवान्।
 +
 
 
|-
 
|-
 
|16:04
 
|16:04
|इदानीं सुष्ठु दृश्यते ।
+
|इदानीं समीचीनं दृश्यते।
 +
 
 
|-
 
|-
 
|16:06
 
|16:06
|उत्सर्गरूपेण लेटेक् पृष्टस्य आरम्भे टेबल्स् स्थापयति ।
+
|सहजरूप्रेण Latex कोष्ठकं पुटस्य आदौ स्थापयति।
 +
 
 
|-
 
|-
 
|16:11
 
|16:11
|एतत् प्लेस्मेण्ट् (Placement) सहजतया जातम् अस्ति ।
+
|इदम् आधानं सहजमेव।
 +
 
 
|-
 
|-
 
|16:14
 
|16:14
|एतत् टेबल् अग्रे लप्स्यमानस्य स्लाट् (slot)-समीपे फ्लोट्(float) भवति ।
+
|इदं कोष्ठकं अग्रे लभ्यमाने स्थाने प्लुतं वर्तते।
 +
 
 
|-
 
|-
 
|16:18
 
|16:18
|एतस्य विवरणाय अधोभागे विद्यमानं किञ्चित् टेक्स्ट् स्वीकृत्य copy, paste करोमि ।
+
|इदं विवृणोतुं, अधोविद्यमानं किञ्चन पाठ्यस्य प्रतिकृतिम् (copy) अपि च लेपनं (paste) करोमि।
 +
 
 
|-
 
|-
 
|16:25
 
|16:25
|एतत् निष्कासयामि ।
+
|इदं निष्कासयामि।
 +
 
 
|-
 
|-
 
|16:28
 
|16:28
| एतत् निष्कासयामि ।
+
|इदं निष्कासयामि।
 +
 
 
|-
 
|-
 
|16:38
 
|16:38
| अस्तु ।
+
|भवतु।
 +
 
 
|-
 
|-
 
|16:43
 
|16:43
| अत्र फलानां विषये किञ्चित् विवरणम् अस्ति ।
+
|अत्र फलानां विषये काश्चन वर्णनाः सन्ति।
 +
 
 
|-
 
|-
 
|16:49
 
|16:49
|अस्य ऊर्ध्वभागं गच्छाम ।
+
|अस्य अग्रभागं प्रति गच्छामः।
 +
 
 
|-
 
|-
 
|16:55
 
|16:55
|अत्र paste करवाम ।
+
|अत्र न्यासं कुर्मः।
 +
 
 
|-
 
|-
 
|16:58
 
|16:58
|सङ्कलयाम ।
+
|सङ्कलयामः।
 +
 
 
|-
 
|-
 
|17:01
 
|17:01
|पूर्ववत् टेबल् अस्य पृष्टस्य उपरिभागे आगतम् ।
+
|पूर्ववत्, कोष्ठकं पुटस्य आदावेव आगतम्।
 +
 
 
|-
 
|-
 
|17:06
 
|17:06
| इतोऽपि किञ्चित् text अहम् अत्र स्थापयामि ।
+
|इतोऽपि पाठ्यम् अहमत्र स्थापयामि।
 +
 
 
|-
 
|-
 
|17:12
 
|17:12
| 4 copies.
+
|4 copies.
 +
 
 
|-
 
|-
 
|17:16
 
|17:16
| इदानीं किं जातम् इत्युक्ते,
+
|इदानीं किं जातमित्युक्ते
 +
 
 
|-
 
|-
 
|17:26
 
|17:26
|एतत् टेबल् अग्रिमपृष्टं प्रति गतम् अस्ति ।
+
|इदं कोष्ठकम् अग्रिमपुटं प्रति गतम्, अपि च
 +
 
 
|-
 
|-
 
|17:31
 
|17:31
|अत्र किमपि नास्ति । अतः एतत् पृष्टस्य मध्ये आगतम् अस्ति ।
+
|अत्र किमपि नास्ति। अतः इदं पुटस्य मध्यमागतम्।
 +
 
 
|-
 
|-
 
|17:35
 
|17:35
| अहम् अस्य अपरां प्रतिं(copy) स्थापयामि, पुनः किञ्चित् टेक्स्ट् ।
+
|अहम् अस्य अपरमेकां प्रतिकृतिं पाठ्यं च स्थापयामि।
 +
 
 
|-
 
|-
 
|17:43
 
|17:43
|इदानीं किं जातम् इत्युक्ते 
+
|इदानीं किं जातमित्युक्ते
 +
 
 
|-
 
|-
 
|17:49
 
|17:49
|एतत् टैटल् पेज्, एतत् टेक्स्ट् पेज्, एतत् टेबल् पृष्ठस्य ऊर्ध्वभागे गतम् अस्ति ।
+
|इदं शीर्षकपुटं, पाठ्यपुटम् अपि च कोष्ठकपुटस्य अग्रभागं प्रति आगतम्।
 +
 
 
|-
 
|-
 
|18:01
 
|18:01
|समीकरणे (ईक्वेषन्स्) यथा अस्ति, तद्वत् वयं टेबल्स् निर्मातुं शक्नुमः, तान् सन्दर्भानुसारम् उपयोक्तुं च शक्नुमः ।
+
|समीकरणेषु विद्यमानरूपेणैव, कोष्ठकानि रचयितुम् अपि च सन्दर्भानुसारम् उपयोक्तुं च शक्यन्ते।
 +
 
 
|-
 
|-
 
|18:06
 
|18:06
 
|उदाहरणार्थं
 
|उदाहरणार्थं
 +
 
|-
 
|-
 
|18:12
 
|18:12
|एतम् आदेशं क्याप्षन् आदेशस्य अधः ददातु ।
+
|इमान् आदेशान् caption इति आदेशस्य अधः प्रददतु।
 +
 
 
|-
 
|-
 
|18:15
 
|18:15
|क्याप्षन् आदेशस्य अधः एव एषः आदेशः दातव्यः । यतः  क्याप्षन् आदेशात् टेबल् सङ्ख्या जायते ।
+
|इदं caption इति आदेशस्य अधः प्रयच्छन्तु, यतोऽहि caption इति आदेशेनैव कोष्ठकसङ्ख्या आगच्छति।
 +
 
 
|-
 
|-
 
|18:21
 
|18:21
|उदाहरणार्थम् - एतस्मात् क्याप्षन् - आदेशात् टेबल् 1 स्वयम् एव सिद्धम् अभवत् ।
+
|उदाहरणार्थं, अस्मात् caption इति आदेशादेव कोष्ठकं 1 इति स्वयमेव सिद्धम्।
 +
 
 
|-
 
|-
 
|18:26
 
|18:26
| एतस्य पुरतः लेबल् स्थापयामश्चेत्, एतत् लेबल्-क्याप्षन् आदेशात् जातां सङ्ख्यां सूचयति ।
+
|यद्यस्य अग्रे lable इति स्थापयामः, तर्हि lable इतीदं caption इत्यादेशेन सृष्टां सङ्ख्यां सूचयति।
 +
 
 
|-
 
|-
 
|18:33
 
|18:33
| label
+
|lable
 +
 
 
|-
 
|-
 
|18:40
 
|18:40
| Fruits
+
|Fruits
 +
 
 
|-
 
|-
 
|18:43
 
|18:43
|अस्मात् पूर्वं गत्वा
+
|अस्य पृष्ठतः गच्छन्तु।
 +
 
 
|-
 
|-
 
|18:48
 
|18:48
|अत्र अन्याम् अपि रेखां लिखामि ।
+
|अत्र अन्यामेकां रेखां लिखामि।
 +
 
 
|-
 
|-
 
|18:53
 
|18:53
|the cost of these fruits is shown in table reference अत्र भवद्भिः लेबल् दातव्यम् । एतदपि तद्वत् एव भवेत् ।
+
|The cost of these fruits is shown in table reference भवन्तु अस्मै एकं lable इतीदं प्रयच्छन्तु। इदमपि तथैव भवेत्।
 +
 
 
|-
 
|-
 
|19:08
 
|19:08
| tab : fruits
+
|tab : fruits
 +
 
 
|-
 
|-
 
|19:12
 
|19:12
| सङ्कलयाम ।
+
|सङ्कलयामः।
 +
 
 
|-
 
|-
 
|19:16
 
|19:16
|फलितांशः आगतः अस्ति ।
+
|फलितमागतम्। पूर्ववत् सङ्कलिते सति, variable इतीदं सूचितम्।
|-
+
 
|19:17
+
|आदौ यदा सङ्कलनं कृतं तदा variable सूचयितुं शक्तम् ।
+
 
|-
 
|-
 
|19:22
 
|19:22
|इदानीं पुनः सङ्कलयाम । फलितांशः लब्धः ।
+
|इदानीं पुनः सङ्कलयामः, फलितं प्राप्तम्।
 +
 
 
|-
 
|-
 
|19:28
 
|19:28
|टेबल् सूचीं स्वयं निर्मातुं शक्यते ।
+
|कोष्ठकानां सूचीं स्वत एव रचयितुं शक्यते।
 +
 
 
|-
 
|-
 
|19:33
 
|19:33
|वयम् इदानीं विवरणं कुर्मः ।
+
|वयमिदानीं व्याख्यास्यामः।
 +
 
 
|-
 
|-
 
|19:37
 
|19:37
| make title अनन्तरं list of tables आवश्यकता अस्ति चेत् एकेन पदेन आदेशः दातव्यः भवति ।
+
|make title इत्यस्य पश्चात्, list of tables इतीदमपेक्षितं चेत् एकेन पदेन आदेशः दातव्यः भवति।
 +
 
 
|-
 
|-
 
|19:50
 
|19:50
| इदानीं किं जातम् इत्युक्ते ,
+
|इदानीं किं जातमित्युक्ते
 +
 
 
|-
 
|-
 
|19:53
 
|19:53
| एतेन एका टेबल्-सूची (list) निर्मिता अस्ति ।
+
|इदमेकं कोष्ठकसूचीं सृजति।
 +
 
 
|-
 
|-
 
|19:57
 
|19:57
|सहजतया द्विवारं सङ्कलनं करणीयं, टेबल्-सूची सम्यक् अस्ति वा इति ज्ञातुम् ।
+
|विशेषतः कोष्ठकसङ्ख्यां परिशीलयितुं द्विवारं सङ्कलनं कार्यम्।
 +
 
 
|-
 
|-
 
|20:03
 
|20:03
|एतत् अत्र आगच्छति, टेबल् एतस्याः सूच्याः अनुसारं द्वितीये पृष्टे अस्ति । किन्तु वयं जानीमः यत् एतत् तृतीये पृष्टे अस्ति इति ।
+
|इदमत्र आगच्छति। सूच्यनुसारं कोष्ठकं द्वितीयपुटे वर्तते, किन्तु वयं जानीमः यत् तृतीयपुटे विद्यते इति।
 +
 
 
|-
 
|-
 
|20:13
 
|20:13
|एतत् तृतीये पृष्टे अस्ति ।
+
|इदं तृतीयपुटे वर्तते।
 +
 
 
|-
 
|-
 
|20:15
 
|20:15
|पृष्टतः गच्छाम, पुनरेकवारं सङ्कलयाम च ।
+
|पृष्ठतः गच्छामः, पुनः सङ्कलयामः।
 +
 
 
|-
 
|-
 
|20:20
 
|20:20
|भवन्तः पश्यन्तः सन्ति, एतत् तृतीयं पृष्टम् ।
+
|भवन्तः पश्यन्ति यत् इदं तृतीयपुटम्।
 +
 
 
|-
 
|-
 
|20:26
 
|20:26
|एतत् पूर्ववत् एव विवृतम् अस्ति ।
+
|इदं पूर्ववदेव विवृतम्।
 +
 
 
|-
 
|-
 
|20:29
 
|20:29
| अस्तु, यत्र अस्माभिः टेबल्स् विवृतं, तस्य भागस्य अन्ते एतत् आगच्छति ।
+
|भवतु, यस्मिन् अस्माभिः कोष्ठकविचारः व्याख्यातः तस्य अन्तिमभागे इदमागच्छति।
 +
 
 
|-
 
|-
 
|20:36
 
|20:36
|इदानीं वयं ‘include graphics’ आदेशम् उपयुज्य आकृतीनां निर्माणं कथम् इति विवृण्मः ।
+
|इदानीं वयं ‘include graphics’ इत्यादेशमुपयुज्य आकृतीः कथं रचनीयाः इति व्याख्यास्यामः।
 +
 
 
|-
 
|-
 
|20:48
 
|20:48
|एतस्य अत्र ‘graphicx’ इति प्याकेज् योजनस्य आवश्यकता अस्ति ।
+
|एतदर्थं ‘graphicx’ इति सम्पुटस्य योजनस्य आवश्यकता विद्यते।
 +
 
 
|-
 
|-
 
|21:00
 
|21:00
|अस्तु, यदि अहम् एतस्य अधोभागं गत्वा,
+
|भवतु, यदि अहमस्य अधः गत्वा,
 +
 
 
|-
 
|-
 
|21:08
 
|21:08
|एवं वदामि, एते आदेशाः एवं सन्ति Begin, figure,  
+
|एवं वदामि, इमे आदेशाः एवं वर्तन्ते begin, figure,
 +
 
 
|-
 
|-
 
|21:14
 
|21:14
| include graphics,
+
|include graphics,
 +
 
 
|-
 
|-
 
|21:19
 
|21:19
|width equals.  
+
|width equals.
 +
 
 
|-
 
|-
 
|21:29
 
|21:29
|iitb.pdf इति file मम समीपे अस्ति ।
+
|iitb.pdf इति सञ्चिका मत्सविधे वर्तते।
 +
 
 
|-
 
|-
 
|21:36
 
|21:36
|अत्र पश्यन्तु ।
+
|इदं पश्यन्तु।
 +
 
 
|-
 
|-
 
|21:38
 
|21:38
|अहम् एतत् अत्र योजयामि । आकृतेः विड्त्, लैन् विड्त् (line width) समं स्यात् ।
+
|अहमिदमत्र योजयामि। पङ्क्तिविस्तारसमानम् आकृतिविस्तारः भवेत्।
 +
 
 
|-
 
|-
 
|21:51
 
|21:51
|अहम् एताम् आकृतिं समापयामि ।
+
|अहमिमाम् आकृतिं समापयामि।
 +
 
 
|-
 
|-
 
|21:55
 
|21:55
|सङ्कलयाम ।
+
|सङ्कलयामः।
 +
 
 
|-
 
|-
 
|22:01
 
|22:01
|भवन्तः पश्यन्तः सन्ति ।
+
|भवन्तः पश्यन्तः सन्ति।
 +
 
 
|-
 
|-
 
|22:04
 
|22:04
|एतत् पृष्टस्य आरम्भेऽपि स्थापितम् अस्ति ।
+
|इदं पुटस्य आदावपि स्थापितम्।
 +
 
 
|-
 
|-
 
|22:09
 
|22:09
|अस्तु, इदानीम् अहं किं करोमि इत्युक्ते, यदि अहं सम्पूर्णं लैन् विड्त् उपयोक्तुम् इच्छामि चेत्,
+
|भवतु, अहमिदानीं किं करोमि इत्युक्ते, एकं सम्पूर्णपङ्क्तिविस्तारम् उपयोक्तव्यं चेत्
 +
 
 
|-
 
|-
 
|22:17
 
|22:17
| यदि अहं 0.5 उपयोगं करोमि, तर्हि तत् लैन् वैशाल्यस्य अर्धं,
+
|यद्यहं 0.5 उपयुञ्जे, अयं पङ्क्त्यर्धविस्तारः
 +
 
 
|-
 
|-
 
|22:26
 
|22:26
| पुनः एतत् लघ्वीकृतम् अस्ति ।
+
|पुनः इदं लघ्वीकृतम्।
 +
 
 
|-
 
|-
 
|22:29
 
|22:29
| अपि च तत्  वामतः अलैन् जातम् अस्ति इति पश्यन्तु ।
+
|अपि च इदं वामभागबद्धमित्यपि परिशीलयन्तु।
 +
 
 
|-
 
|-
 
|22:32
 
|22:32
| टेबल्-मध्ये यथा अस्ति, तद्वत् ‘centering’ इति वदामश्चेत्,
+
|कोष्ठके विद्यमानवदेव ‘centering’ इति वक्तुं शक्यते।
 +
 
 
|-
 
|-
 
|22:38
 
|22:38
| मध्यभागे तत् सेण्टर् करिष्यति ।
+
|मध्यभागे आनयति।
 +
 
 
|-
 
|-
 
|22:49
 
|22:49
|मया एकं caption कर्तुं शक्यते, आकृतेः योजनानन्तरं फिगर् क्याप्षन् सिद्धम् अभवत् ।
+
|अहमेकं caption इतीदं सृजामि। आकृतेः योजनानन्तरं आकृतेः caption इतीदं सृष्टम्।
 +
 
 
|-
 
|-
 
|23:00
 
|23:00
| Golden jubilee logo of IIT Bombay
+
|Golden jubilee logo of IIT Bombay
 +
 
 
|-
 
|-
 
|23:13
 
|23:13
| अस्तु, पूर्ववत् अहम् एकं टेबल् निर्मातुं शक्नोमि, ‘ref’ आदेशम् उपयुज्य तस्य सन्दर्भं सूचयितुं शक्यते ।
+
|भवतु, पूर्ववदेव अहमेकं lable रचयितुं शक्नोमि अपि च तस्य सन्दर्भं ‘ref’ इति आदेशेन सूचयितुं शक्नोमि।
 +
 
 
|-
 
|-
 
|23:28
 
|23:28
|अहं टेबल्-सूच्या (list of tables) सह  आकृतीनां सूचीम् (list of figures) अपि निर्मातुं शक्नोमि ।
+
|अहं कोष्ठकसूचिवत् (list of tables) आकृतिसूचिमपि (list of figures) रचयितुं शक्नोमि।
 +
 
 
|-
 
|-
 
|23:36
 
|23:36
| अतः यदि मया आकृतीनां सूची (list of figures) अपि अपेक्षते,
+
|अतः यदि मह्यम् आकृतिसूचिः अपि अपेक्षिता तर्हि,
 +
 
 
|-
 
|-
 
|23:45
 
|23:45
|सङ्कलयामि ।
+
|सङ्कलयामि।
 +
 
 
|-
 
|-
 
|23:48
 
|23:48
| अहं द्विवारम् एतत् सङ्कलयामि ।
+
|अहमिदं द्विवारं सङ्कलयामि।
 +
 
 
|-
 
|-
 
|23:51
 
|23:51
| अपि च भवन्तः पश्यन्तः सन्ति, आकृतीनां सूची अपि स्वयमेव आगच्छति ।
+
|अपि च भवन्तः पश्यन्तः सन्ति यत् आकृतिसूचिः अपि आगता।
 +
 
 
|-
 
|-
 
|23:56
 
|23:56
|सर्वासाम् आकृतीनां क्याप्षन्स् अत्र दृश्यन्ते ।
+
|सर्वासामाकृतीनां captions अत्र दृश्यन्ते।
 +
 
 
|-
 
|-
 
|24:08
 
|24:08
|मया भवद्भ्यः दर्शनीयः अन्तिमः विषयः कश्चन अस्ति
+
|इतोऽपि एकः दर्शनीयो विषयः अस्ति मया।
 +
 
 
|-
 
|-
 
|24:11
 
|24:11
|तत् किम् इत्युक्ते एतस्याः आकृतेः रोटेट् (Rotate) कथं करणीयम् इति ।
+
|कोऽयमित्युक्ते, कथम् आकृतेः परिभ्रमणं (rotation) कर्तव्यमिति।
 +
 
 
|-
 
|-
 
|24:15
 
|24:15
|एतत् angle option द्वारा कृतम् ।
+
|इदं angle इति विकल्पेन कृतवान्।
 +
 
 
|-
 
|-
 
|24:21
 
|24:21
|यदि angle 90 डिग्रीपर्यन्तं रोटेट् क्रियते,  
+
|यदि angle इतीदं 90 degrees पर्यन्तं परिभ्राम्यते,
 +
 
 
|-
 
|-
 
|24:25
 
|24:25
|अस्याः आकृतेः पर्यन्तं गन्तुं शक्यते ।
+
|इदम् आकृतिपर्यन्तं गन्तुं शक्यते।
 +
 
 
|-
 
|-
 
|24:29
 
|24:29
| सङ्कलयाम ।
+
|सङ्कलयामः।
 +
 
 
|-
 
|-
 
|24:32
 
|24:32
| एतत् 90 डिग्रीपर्यन्तं रोटेट् जातम् अस्ति ।
+
|इदं 90 degrees पर्यन्तं परिभ्रमितम्।
 +
 
 
|-
 
|-
 
|24:37
 
|24:37
|एतत् - 90 डिग्री रोटेट् करोतु ।
+
|इदं - 90 degrees परिभ्रामयन्तु।
 +
 
 
|-
 
|-
 
|24:42
 
|24:42
| अस्तु, आकृतीनां संयोजनाय एषः एव क्रमः ।
+
|अस्तु, आकृतीः योजयितुम् अयमेव क्रमः।
 +
 
 
|-
 
|-
 
|24:48
 
|24:48
| iitb.pdf लभ्यते इति अहं चिन्तयामि ।
+
|iitb.pdf इति सञ्चिका उपलभ्यते इति भावये।
 +
 
 
|-
 
|-
 
|24:53
 
|24:53
|इदानीं वयं प्रशिक्षणस्य अन्तिमघट्टं प्रति आगताः स्मः ।
+
|इदानीं पाठस्यास्य अन्तिमभागं प्राप्तवन्तः।
 +
 
 
|-
 
|-
 
|24:55
 
|24:55
| ऐदम्प्राथम्येन ये लेटेक् अध्ययनं कुर्वन्ति, ते सोर्स् डाक्युमेण्ट् मध्ये लघु परिवर्तनं क्रियते चेदपि तस्य सङ्कलनं कुर्युः अपि च यत् लिखितं (Enter कृतं), तत् शुद्धम् अस्ति उत इति परिशीलनीयम्  ।
+
|Latex इतीदं प्रथमवारं ये अभ्यसन्तः सन्ति ते परिशीलयेयुः यत् source document मध्ये यदि किञ्चिदपि परिवर्तनं कृतं तर्हि पुनः सङ्कलनं कुर्युः अपि च योजितं सर्वं सम्यक् अस्ति वा वा इति।
 +
 
 
|-
 
|-
 
|25:05
 
|25:05
|अस्य पाठस्य अनुवादकी बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः । धन्यवादाः ।
+
|पाठममुं श्रुतवन्तः इत्यतः धन्यवादाः।
 +
 
 +
|-
 +
|25:07
 +
|अहमस्मि कण्णन् मौद्गल्यः।
 +
अस्य पाठस्य अनुवादकः वासुदेवः आहितानलः, IIT Bombay, प्रवाचकश्च विद्वान् नवीनभट्टः उप्पिनपट्टणम्| धन्यवादः।

Revision as of 15:55, 31 May 2020

Time Narration
00:00 कोष्ठकाणां चित्राणां च पाठेऽस्मिन् भवद्भ्यः स्वागतम्।
00:05 अस्य पाठस्य उद्देशद्वयम्।
00:08 प्रथमं तावत् tabular environment इत्यस्य उपयोगद्वारा कोष्ठकनिर्माणम्, द्वितीयं table environment इतीदमुपयुज्य कोष्ठकानि Latex इति सञ्चिकायां कथं निवेशनीयम् इति।
00:22 चित्राणि योजयितुम् इमामेव रीतिमुपयोक्तुं शक्नुमः।
00:27 शीर्षकपुटं कथं निर्मातव्यमिति एतावता ज्ञातवन्तः।


00:32 इदं समीकरणपाठे विवृतरीत्या शीर्षकं, लेखकपरिचयः, Creative Commons अपि च Copyrights इत्येतद्विषयकं वर्तते।
00:45 अमुमादेशम् उपयुज्य निर्मितः दिनाङ्कः अन्तिमपङ्क्तौ पश्यामः।
00:51 द्वितीयं पुटं प्रति गच्छामः।
00:58 इदानीमहम् इदं कोष्ठकं कथं निर्मातव्यमिति क्रमशः विवृणोमि।
01:05 एकेन रिक्तकोष्ठकेन सह आरभामहे।
01:08 अहममुमादेशं निष्कासयामि।
01:19 अहमिदं सङ्कलय्य नूतनकोष्ठकात् आरभे।
01:29 begin tabular अपि च end tabular इति आदेशान् उपयुज्य tabular environment इत्येतत् निर्मितम्।
01:38 इदमत्र करोमि।
02:03 begin tabular इत्यस्य पार्श्वस्थे पर्यावरणे rr इति अक्षराणि स्तम्भद्वयं दक्षिणबद्धतां च दर्शयन्ति।
02:14 प्रथमपङ्क्तौ mango अपि च mixed इति टङ्कितम्।
02:20 reverse slash इत्येतद्द्वयम् अग्रिमां पङ्क्तिं सूचयन्ति।
02:24 अहमग्रिमां पङ्क्तिं लिखामि।
02:28 Jackfruit
02:32 Kolli Hills
02:37 Banana.
02:40 Green.
02:42 इदं tabular environment समापयामि।
02:47 सङ्कलयामि।
02:51 इदमत्र दृश्यते।
02:56 वयं 3 X 2 कोष्ठकं प्राप्नुमः। तत्र 3 पङ्क्तयः 2 स्तम्भे भवन्ति।
03:02 r r इति अक्षराभ्याः सूचितरूपेण स्तम्भद्वये दक्षिणभागबद्धतां पश्यामः।
03:09 स्तम्भद्वयं विभिन्नीकर्तुं स्तम्भबद्धतानिर्देशकयोः अक्षरयोः मध्ये एकां लम्बरेखां परिचाययामः।
03:20 अतः अहमत्र एकां लम्बरेखां नुदामि।
03:23 सञ्चिकां रक्षामः, सङ्कलयामः च।
03:28 पश्यन्तु, एका लम्बरेखा दृश्यते।
03:31 अन्तेऽपि लम्बरेखाः अपेक्षिताः चेत् निर्दिष्टे स्थाने नुदन्तु।
03:42 इदनीमहम् इदं सर्वमत्र स्थापयामि। रक्षामि सङ्कलयामि च।
03:48 अतः सर्वमत्र आगतम्।
03:50 वास्तवतः वयं इतोऽपि अधिकाः लम्बरेखाः स्थापयितुं शक्नुमः।
03:54 अहम् इतोऽपि एकां लम्बरेखां आदौ नुदामि।
04:02 यत्र स्थापितं तत्र द्वितीया लम्बरेखा आगता।
04:07 पश्यन्तु, तत्र लम्बरेखाद्वयम् आगतम्।
04:11 इदानीं विभिन्नबद्धताः प्रयतामहे।
04:15 द्वितीयस्तम्भं मध्यभागबद्धं कर्तुम् अत्र ‘c’ इति टङ्कयामः।
04:27 इदानीमिदं मध्यभागबद्धम् अभूत्।
04:30 इदानीं प्रथमस्तम्भं वामभागबद्धं कुर्मः।
04:34 इदानीं दक्षिणबद्धानि एतानि सर्वाणि वामबद्धानि कुर्मः।
04:40 L, रक्षामः।
04:43 सङ्कलयामः।
04:46 इदानीमिदं वामबद्धामभूत्।
04:50 इदानीं पङ्क्तयः समरेखया पृथक्कुर्मः।
04:56 अत्र एकं h-line इति स्थापयामः।
05:00 यदावयमिदं कुर्मः तदा किं भवति इति पश्यामः।
05:04 इदम् अग्ररेखां स्थापयति।
05:07 अहमत्र इतोऽप्येकं h-line इति स्थापयामि चेत्,
05:16 पश्यन्तु, अपरा रेखा आगता। अहमिदं समापयामि।
05:19 h-line इति स्थापयामि।
05:22 अत्राहं reverse slashs इत्येतद्द्वारा break line अपि च h-line इत्येतद् नुदामि।
05:30 वाक्यारम्भतः h-line इतीदमारभ्यते।
05:36 इदानीमहं समरेखाः समापितवान्।
05:42 इदानीं वयं 3 स्तम्भान् अपि च 1 पङ्क्तिं योजयामः।
05:49 इदानीमहं किं करोमि इत्युक्ते, अहमत्र आगत्य c, c, r इति
06:01 अहं त्रीन् स्तम्भान् योजितवान्। तेषु प्रथमस्तम्भद्वयं वामभागबद्धम् अपि च तृतीयं दक्षिणभागबद्धं च वर्तन्ते।
06:08 ततः पश्चात् अहमत्र वक्तुमिच्छामि यत्
06:15 Fruit
06:19 type
06:22 No. of units.
06:26 cost ಪರ್ unit
06:30 cost rupees
06:38 h-line.
06:41 mixed
06:43 20
06:45 75 rupees
06:47 1500 rupees
06:51 Jackfruit
06:54 Ten of them.
06:57 50.
06:59 500.
07:01 Banana, green.
07:05 10 dozen
07:07 20 रूप्यकाणि, अपि च आहत्य 200 रूप्यकाणि।
07:12 इदानीं पश्यामः, इदं सङ्कलयितुं शक्यते वा इति।
07:20 इदमेकं कोष्ठकं निर्माति।
07:25 दक्षिणबद्धतायाः आवश्यकतां परिशीलयन्तु। एतेनैव वयं सङ्ख्यां योजयितुं शक्नुमः।
07:34 एकं स्तम्भं भित्त्वा द्वे कर्तुं चिन्तयामः।
07:39 उदाहरणार्थं, अत्र इमौ स्तम्भौ फलविषयकौ, अपि च इमे स्तम्भाः मूल्यगणनाविषयकाः।
07:48 multi-column इत्यादेशस्य साहाय्येन इदं कार्यं कृतम्।
07:55 इदमेवं करोमि।
07:59 multi column
08:04 2 स्वीकरोतु।
08:06 centre aligned
08:10 fruit details
08:12 प्रथमद्वयस्य समापनानन्तरम् अहं अग्रिमस्तम्भं सूचयितुम् एकं tab स्थापयामि।
08:19 अग्रे गच्छन्तु।
08:24 multi column, three, centre aligned.
08:29 braces इत्येतेषामन्तः cost – cost calculations
08:37 slash, h-line.
08:44 परिणामं पश्यन्तु।
08:46 प्रथमद्वये title fruit details, अग्रिमत्रये title cost calculations विद्यन्ते।
08:52 अत्र लम्बरेखाः न सन्ति। यतोऽहि, अहं Latex प्रति सूचनां न दत्तवान्। इदानीं तत् कुर्मः।
08:59 अत्र मह्यं लम्बरेखाद्वयम् अपेक्षितम्। अत्र मह्यम् एका लम्बरेखा अपेक्षिता।
09:05 एतावता अत्र एका रेखा वर्तते। अतः अत्र इदं स्थापयामि।
09:11 किं भवतीति पश्यामः।
09:16 इदानीं लम्बरेखाः अपि आगताः।
09:24 यतः 2 अपि च 3 इत्येतौ single character aurgument इति वर्तेते, वयम् आवरणैः विना अपि लिखितुं शक्नुमः।
09:40 समानमेव कार्यं भवति।
09:42 कतिपयवारं कतिपयस्तम्भानां मध्ये समरेखाः अपेक्षिताः भवन्ति।
09:52 अतः वयमेवं वदामः।
09:54 mango इतीदं पृथक् करोमि। mixed इतीदं malgoa इति करोमि।
10:05 ततः 18 kilogram.
10:13 50 kilogram.
10:17 इदं निष्कासयामि।
10:23 भवतु। अपि च अहमत्र alfanso इति करोमि।
10:33 2 dozens.
10:35 300 रूप्यकाणि 1 dozen कृते, आहत्य 1500 ।
10:44 इदं रक्षित्वा सङ्कलिते सति किं भवतीति पश्यामः।
10:50 मह्यमिदं प्राप्तम्। किं जातमित्युक्ते, इयं पङ्क्तिः अत्र आगता, किन्तु मह्यमिदं नापेक्षितम्। इदं समीकर्तुं, मह्यं समरेखां परित्यज्य, द्वितीयचतुर्थस्तम्भयोः मध्ये c रेखा अपेक्षिता।
11:19 अतः मया इदमत्र कर्तव्यमासीत्।
11:22 अपि च तत् अत्र पुनः करोमि।
11:27 अत्र h-line ।
11:30 c-line 2 इत्यस्मात् 4 ।
11:40 भवतु, इदानीं द्वितीयचतुर्थस्तम्भयोः मध्ये एका रेखा आगता।
11:52 अतः, इयं मध्यरेखा भारतस्य प्रसिद्धं mango इति फलं द्विधा विभाजयति।
11:58 इदं कोष्ठकम् अन्तिमपङ्क्त्या सह योजयन्तु। इदमुदाहरणं समापयामि।
12:04 एवं सङ्कलयामि।
12:11 multi-column - 4
12:14 2 लम्बरेखे दक्षिणभागबद्धे।
12:20 verticle separater
12:24 total cost
12:27 Rs
12:32 इदं समापयन्तु।
12:35 अग्रिमं tab
12:38 2200
12:42 h-line.
12:48 तत्र स्मः।
12:50 पाठस्यास्य आदौ अस्मात् कोष्ठाकात् प्रारम्भं कृतवन्तः।
12:59 tabular environment इतीदमुपयुज्य संरचितानि कोष्ठकानि कथमुपयोज्यानि?
13:04 tabular environment इतीदमुपयुज्य संरचितानि कोष्ठकानि Latex एकः पदार्थः इति परिगणयति।
13:10 उदाहरणार्थं, भवन्तः,
13:17 this is
13:24 an
13:27 example
13:39 this is an example table.
13:47 इदं कोष्ठकम् अनयोर्मध्ये ग्रस्तम्। Example table- इत्यस्य उदाहरणम्।
13:56 इदं कोष्ठकं चलद्वाक्यस्य मध्ये वर्तते।
14:01 centre environment इत्यस्य उपयोगेन कोष्ठकानि योजयितुं शक्नुमः।
14:05 अपरया सामान्यरीत्यापि table environment इत्यस्य मध्ये योजयितुं शक्नुमः। इदानीं वयं दर्शयामः।
14:18 begin
14:21 table
14:25 close कुर्वन्तु।
14:33 इदानीं किं भवतीत्युक्ते ‘this is an example table’,
14:36 इदं वाक्यं पृथग्ग्रूपेण आगच्छति, अपि च यत् begin अपि च end table इत्यनयोः मध्ये दृश्यते तत् सर्वं भिन्नकोष्ठकरूपेण स्थापितं भवति।
14:50 इत्युक्ते, कोष्ठकं पाठस्य मध्ये विद्यते चेदपि पृथग्ग्रूप्रेण स्थापितं वर्तते।
14:57 इदं मध्ये नास्ति।
14:59 अहं किं कर्तुं शक्नोमि इत्युक्ते ‘centering’ इत्यादेशं दातुं शक्नोमि।
15:08 इदं लेखस्य मध्ये स्थापयति।
15:17 इदानीं एकं caption दद्मः।
15:20 caption इतीदं कोष्ठकस्य आदौ एव स्थापनीयम्।
15:23 अहमत्र एकं caption स्थापयामि।
15:31 caption-cost of fruits in india.
15:42 caption आगतम्।
15:44 इदं बहु निकटं वर्तते। एकं लघु अवकाशं ददामि।
15:47 vspace इत्यादेशे 1ex इति प्रदानपुरस्सरम् इदं करोमि।
15:57 ‘x’ character इत्यस्य समानमन्तरमिदम्।
16:01 इदं लम्बान्तरं प्रदत्तवान्।
16:04 इदानीं समीचीनं दृश्यते।
16:06 सहजरूप्रेण Latex कोष्ठकं पुटस्य आदौ स्थापयति।
16:11 इदम् आधानं सहजमेव।
16:14 इदं कोष्ठकं अग्रे लभ्यमाने स्थाने प्लुतं वर्तते।
16:18 इदं विवृणोतुं, अधोविद्यमानं किञ्चन पाठ्यस्य प्रतिकृतिम् (copy) अपि च लेपनं (paste) करोमि।
16:25 इदं निष्कासयामि।
16:28 इदं निष्कासयामि।
16:38 भवतु।
16:43 अत्र फलानां विषये काश्चन वर्णनाः सन्ति।
16:49 अस्य अग्रभागं प्रति गच्छामः।
16:55 अत्र न्यासं कुर्मः।
16:58 सङ्कलयामः।
17:01 पूर्ववत्, कोष्ठकं पुटस्य आदावेव आगतम्।
17:06 इतोऽपि पाठ्यम् अहमत्र स्थापयामि।
17:12 4 copies.
17:16 इदानीं किं जातमित्युक्ते
17:26 इदं कोष्ठकम् अग्रिमपुटं प्रति गतम्, अपि च
17:31 अत्र किमपि नास्ति। अतः इदं पुटस्य मध्यमागतम्।
17:35 अहम् अस्य अपरमेकां प्रतिकृतिं पाठ्यं च स्थापयामि।
17:43 इदानीं किं जातमित्युक्ते
17:49 इदं शीर्षकपुटं, पाठ्यपुटम् अपि च कोष्ठकपुटस्य अग्रभागं प्रति आगतम्।
18:01 समीकरणेषु विद्यमानरूपेणैव, कोष्ठकानि रचयितुम् अपि च सन्दर्भानुसारम् उपयोक्तुं च शक्यन्ते।
18:06 उदाहरणार्थं
18:12 इमान् आदेशान् caption इति आदेशस्य अधः प्रददतु।
18:15 इदं caption इति आदेशस्य अधः प्रयच्छन्तु, यतोऽहि caption इति आदेशेनैव कोष्ठकसङ्ख्या आगच्छति।
18:21 उदाहरणार्थं, अस्मात् caption इति आदेशादेव कोष्ठकं 1 इति स्वयमेव सिद्धम्।
18:26 यद्यस्य अग्रे lable इति स्थापयामः, तर्हि lable इतीदं caption इत्यादेशेन सृष्टां सङ्ख्यां सूचयति।
18:33 lable
18:40 Fruits
18:43 अस्य पृष्ठतः गच्छन्तु।
18:48 अत्र अन्यामेकां रेखां लिखामि।
18:53 The cost of these fruits is shown in table reference भवन्तु अस्मै एकं lable इतीदं प्रयच्छन्तु। इदमपि तथैव भवेत्।
19:08 tab : fruits
19:12 सङ्कलयामः।
19:16 फलितमागतम्। पूर्ववत् सङ्कलिते सति, variable इतीदं न सूचितम्।
19:22 इदानीं पुनः सङ्कलयामः, फलितं प्राप्तम्।
19:28 कोष्ठकानां सूचीं स्वत एव रचयितुं शक्यते।
19:33 वयमिदानीं व्याख्यास्यामः।
19:37 make title इत्यस्य पश्चात्, list of tables इतीदमपेक्षितं चेत् एकेन पदेन आदेशः दातव्यः भवति।
19:50 इदानीं किं जातमित्युक्ते
19:53 इदमेकं कोष्ठकसूचीं सृजति।
19:57 विशेषतः कोष्ठकसङ्ख्यां परिशीलयितुं द्विवारं सङ्कलनं कार्यम्।
20:03 इदमत्र आगच्छति। सूच्यनुसारं कोष्ठकं द्वितीयपुटे वर्तते, किन्तु वयं जानीमः यत् तृतीयपुटे विद्यते इति।
20:13 इदं तृतीयपुटे वर्तते।
20:15 पृष्ठतः गच्छामः, पुनः सङ्कलयामः।
20:20 भवन्तः पश्यन्ति यत् इदं तृतीयपुटम्।
20:26 इदं पूर्ववदेव विवृतम्।
20:29 भवतु, यस्मिन् अस्माभिः कोष्ठकविचारः व्याख्यातः तस्य अन्तिमभागे इदमागच्छति।
20:36 इदानीं वयं ‘include graphics’ इत्यादेशमुपयुज्य आकृतीः कथं रचनीयाः इति व्याख्यास्यामः।
20:48 एतदर्थं ‘graphicx’ इति सम्पुटस्य योजनस्य आवश्यकता विद्यते।
21:00 भवतु, यदि अहमस्य अधः गत्वा,
21:08 एवं वदामि, इमे आदेशाः एवं वर्तन्ते begin, figure,
21:14 include graphics,
21:19 width equals.
21:29 iitb.pdf इति सञ्चिका मत्सविधे वर्तते।
21:36 इदं पश्यन्तु।
21:38 अहमिदमत्र योजयामि। पङ्क्तिविस्तारसमानम् आकृतिविस्तारः भवेत्।
21:51 अहमिमाम् आकृतिं समापयामि।
21:55 सङ्कलयामः।
22:01 भवन्तः पश्यन्तः सन्ति।
22:04 इदं पुटस्य आदावपि स्थापितम्।
22:09 भवतु, अहमिदानीं किं करोमि इत्युक्ते, एकं सम्पूर्णपङ्क्तिविस्तारम् उपयोक्तव्यं चेत्
22:17 यद्यहं 0.5 उपयुञ्जे, अयं पङ्क्त्यर्धविस्तारः
22:26 पुनः इदं लघ्वीकृतम्।
22:29 अपि च इदं वामभागबद्धमित्यपि परिशीलयन्तु।
22:32 कोष्ठके विद्यमानवदेव ‘centering’ इति वक्तुं शक्यते।
22:38 मध्यभागे आनयति।
22:49 अहमेकं caption इतीदं सृजामि। आकृतेः योजनानन्तरं आकृतेः caption इतीदं सृष्टम्।
23:00 Golden jubilee logo of IIT Bombay
23:13 भवतु, पूर्ववदेव अहमेकं lable रचयितुं शक्नोमि अपि च तस्य सन्दर्भं ‘ref’ इति आदेशेन सूचयितुं शक्नोमि।
23:28 अहं कोष्ठकसूचिवत् (list of tables) आकृतिसूचिमपि (list of figures) रचयितुं शक्नोमि।
23:36 अतः यदि मह्यम् आकृतिसूचिः अपि अपेक्षिता तर्हि,
23:45 सङ्कलयामि।
23:48 अहमिदं द्विवारं सङ्कलयामि।
23:51 अपि च भवन्तः पश्यन्तः सन्ति यत् आकृतिसूचिः अपि आगता।
23:56 सर्वासामाकृतीनां captions अत्र दृश्यन्ते।
24:08 इतोऽपि एकः दर्शनीयो विषयः अस्ति मया।
24:11 कोऽयमित्युक्ते, कथम् आकृतेः परिभ्रमणं (rotation) कर्तव्यमिति।
24:15 इदं angle इति विकल्पेन कृतवान्।
24:21 यदि angle इतीदं 90 degrees पर्यन्तं परिभ्राम्यते,
24:25 इदम् आकृतिपर्यन्तं गन्तुं शक्यते।
24:29 सङ्कलयामः।
24:32 इदं 90 degrees पर्यन्तं परिभ्रमितम्।
24:37 इदं - 90 degrees परिभ्रामयन्तु।
24:42 अस्तु, आकृतीः योजयितुम् अयमेव क्रमः।
24:48 iitb.pdf इति सञ्चिका उपलभ्यते इति भावये।
24:53 इदानीं पाठस्यास्य अन्तिमभागं प्राप्तवन्तः।
24:55 Latex इतीदं प्रथमवारं ये अभ्यसन्तः सन्ति ते परिशीलयेयुः यत् source document मध्ये यदि किञ्चिदपि परिवर्तनं कृतं तर्हि पुनः सङ्कलनं कुर्युः अपि च योजितं सर्वं सम्यक् अस्ति वा न वा इति।
25:05 पाठममुं श्रुतवन्तः इत्यतः धन्यवादाः।
25:07 अहमस्मि कण्णन् मौद्गल्यः।

अस्य पाठस्य अनुवादकः वासुदेवः आहितानलः, IIT Bombay, प्रवाचकश्च विद्वान् नवीनभट्टः उप्पिनपट्टणम्| धन्यवादः।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Vasudeva ahitanal