Difference between revisions of "LaTeX/C2/Report-Writing/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border = 1 |'''Time''' |'''Narration''' |- |00:01 |Latex इत्यस्मिन् Report Writing इति नामके Spoken Tutorial इत्यस्मिन...")
 
 
Line 1: Line 1:
{|border = 1
+
{|border = 1
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
Line 25: Line 25:
 
|-
 
|-
 
|00:38
 
|00:38
|अहम् इमं पाठं Rs. 10,000 रूप्यकेभ्यः अपि न्यूनमूल्याङ्किते सङ्गणके रचयन् अस्मि।
+
|अहम् इमं पाठं. 10,000 रूप्यकेभ्यः अपि न्यूनमूल्याङ्किते सङ्गणके रचयन् अस्मि।
  
 
|-
 
|-
Line 513: Line 513:
 
|-
 
|-
 
|12:56
 
|12:56
|अहमस्मि कण्णन् मौद्गल्यः।
+
| अस्य पाठस्य अनुवादकः वासुदेवः आहितानलः, IIT Bombay, प्रवाचकश्च विद्वान् नवीनभट्टः उप्पिनपट्टणम्|धन्यवादः।
अस्य पाठस्य अनुवादकः वासुदेवः आहितानलः, IIT Bombay, प्रवाचकश्च विद्वान् नवीनभट्टः उप्पिनपट्टणम्|धन्यवादः।
+
 
|}
 
|}

Latest revision as of 06:33, 13 July 2020

Time Narration
00:01 Latex इत्यस्मिन् Report Writing इति नामके Spoken Tutorial इत्यस्मिन् भवद्भ्यः स्वागतम्। वयं इदं “लेटेक्” (latek) इति वदामः, न तु “लेटेक्स्”।
00:09 पाठोऽयं प्रो. कण्णन् मौद्गल्यः इत्यस्य योगदानम्।
00:13 अस्मिन् पाठे वयं document (लेखः) इत्यस्य लेखनाभ्यासम् अवगच्छामः।
00:19 विशेषतः, ‘report’ अपि च ‘article’ class इत्येतेषां प्रयोगः,

sections इति एतेषां रचना, sections इत्येतेषां स्वतः एव क्रमाङ्कप्रदानं, Table of contents इत्यस्य रचना, अपि च Title page इत्यस्य रचना।

00:38 अहम् इमं पाठं. 10,000 रूप्यकेभ्यः अपि न्यूनमूल्याङ्किते सङ्गणके रचयन् अस्मि।
00:44 अत्र अहं Ubuntu Linux, TeXworks, LaTeX इत्येतेषां प्रयोगं कुर्वन् अस्मि।
00:51 भवन्तः TeXworks इतीदं Windows अथवा Mac मध्ये उपयोक्तं शक्नुवन्ति। विधानं तु इदमेव वर्तते।
00:57 भवन्तः LaTeX इतीदं TeXworks विनापि उपयोक्तुं शक्नुवन्ति।
01:02 भवन्तः अधिकमूल्याङ्किते Linux सङ्गणकेऽपि उपयोक्तुं शक्नुवन्ति।
01:07 एतद् अभ्यसितुम् अधोनिर्दिष्टाः अपेक्षिताः-

LaTeX इत्यस्य परिचायकाः Spoken Tutorials, report dot tex इति सञ्चिका, इमं पाठम् अभ्यसितुम् उपयुक्तं side-by-side method इत्यस्य ज्ञानम्।

01:23 उपर्युक्तानां सर्वेषां विषये सूचनाः अस्माकं जालपुटे spoken tutorial dot org इत्यस्मिन् उपलभ्यन्ते ।
01:32 अहं TeXworks इति सम्पादिकां प्रति गच्छामि।
01:36 अहम् एतावता report.tex इति सञ्चिकाम् उद्घाटितवान् अस्मि। कृपया एतां सञ्चिकाम् अवतार्य मया सह अभ्यासं कुर्वन्तु।
01:44 अहं 12 point font size, ‘a4 paper’ अपि च ‘article’ class इत्येतेषाम् उपयोगं कुर्वन् अस्मि।
01:55 अहं ‘usepackage’ इति आदेशस्य उपयोगपूर्वकं geometry इति सम्पुटम् उपयुज्य प्रान्तं (margins) निश्चिनोमि।
02:02 प्रत्येकस्य आदेशस्य आरम्भे एकं रिवर्स् स्ल्याश् भवेत्।
02:07 यद्यपि अहं विशेषरूपेण न कथयामि, तथापि भवन्तः रिवर्स् स्ल्याश् इत्यस्य प्रयोगं न विस्मरन्तु।
02:13 एवमेव अहं स्पष्टरूपेण आवरणयोः प्रयोगं सर्वदा न कथयामि, अथापि भवन्तः तयोः प्रयोगं कुर्वन्तु।
02:20 कृपया यथा दृश्यपाठेऽस्मिन् दृश्यते तथैव कुर्वन्तु।
02:25 usepackage इति आदेशस्य वर्गावरणयोः अन्तः ऐच्छिकाः परिमितयः भवन्ति।
02:31 सम्पुटस्य नाम पुष्पावरणयोः अन्तः वर्तते।
02:35 अहं 4.5 से.मी. विस्तृताः उन्नताः च margins (प्रान्तं) निश्चितवान्।
02:41 TexWorks सम्पादिकायाः उपरि वामकोणं पश्यन्तु।
02:47 pdfLaTeX इति एतावता यदि न चितं तर्हि कृपया तत् पतत्सूचीतः चिन्वन्तु।
02:55 वामपार्श्वे हरितवृत्ते बाणचिह्नं विद्यते।
02:59 बाणचिह्नं नुत्वा इमां सञ्चिकां सङ्कलयन्तु।
03:04 वयं दक्षिणपार्श्वे दृश्यमानां ‘report.pdf’ इति सञ्चिकां प्राप्नुमः।
03:09 फलितसञ्चिकायां section, sub-section अपि च sub-sub-section इति शीर्षकान् पश्यन्तु।
03:18 मूलसञ्चिकायां प्रदत्तान् तद्रूपान् आदेशान् उपयुज्य एते सृष्टाः।
03:23 'pdf' सञ्चिकायां section titles इत्येतेषु विशिष्टलक्षणानि अवलोकयन्तु।
03:30 एतेषां शीर्षकाणाम् गात्राणि सानुपातानि स्वयमेव सृष्टानि।
03:37 अत्र section इत्यस्य शीर्षकम् अतिबृहत् अपि च sub-sub-section इत्यस्य शीर्षकम् अतिलघु वर्तते।
03:45 मूलसञ्चिकायां रिक्तपङ्क्तिषु विद्यमानेषु सत्सु फलिते पूर्वरूपम् एव विद्यते।
03:50 अत्र अहम् एकां पङ्क्तिं निष्कासयामि अपि च सङ्कलयामि।
03:55 अत्र किमपि परिवर्तनं न भवति।
03:57 इदानीम् अहं पृष्ठगात्रं a5 इति करोमि।
04:02 फलिते प्रत्येकस्याः पङ्क्तेः विस्तारम् इदं न्यूनीकरोति।
04:06 यथा वयं पूर्वं कृतवन्तः तथैव अहं पाठं पुनः सङ्कलयामि।
04:10 ‘control +’ इति नुत्वा अहम् इदं बृहत् करोमि। एतेन भवन्तः फलिते स्पष्टरूपेण द्रष्टुं शक्नुवन्ति।
04:17 अहम् इदं मध्ये आनयामि।
04:20 पाठस्यास्य अवशिष्टभागे अहं a5 पृष्ठस्य एव उपयोगं करोमि। भवन्तः इदं a4 रूपेण परिवर्तयितुं शक्नुवन्ति।
04:28 अहम् इमां सञ्चिकां न रक्षितवान् इत्येतत् भवन्तः अवलोकयन्तु। यतोऽहि TeXworks इतीदं सङ्कलनात् प्राक् स्वयमेव सञ्चिकां रक्षति ।
04:37 वयं वर्णमुखस्य गात्रं न्यूनीकृत्य, अर्थात् 10 point रूपेण परिवर्त्य, सङ्कलयामः।
04:44 हे! वर्णमुखगात्रं न्यूनं जातम् – वयम् आश्चर्यचकिताः भवेम? परन्तु, अनुपातानुगुणं गात्रम् अन्तरं च समानमेव भवतः।
04:54 अहं वर्णमुखगात्रं पुनः 12 point रूपेण परिवर्तयामि।
04:59 इदानीं वयम् अपरं मुख्यांशं section इति शीर्षकान् चर्चयामः।
05:04 अयं section शीर्षकाणां सङ्ख्यानां स्वोत्पत्तिविषयकः वर्तते।
05:09 इदं पुनः विवरितुम् अहं 'Inserted section' इति नूतनं section योजयामि।
05:18 सङ्कलिते सति, क्रमसङ्ख्यया सह इदम् अत्र परिदृश्यते। अतः सङ्ख्याप्रदानमपि LaTeX स्वयमेव करोति।
05:29 LaTeX इति तु “toc” इति extension युक्तया एकया सञ्चिकया Table of Contents इतीदं सृजति।
05:36 अत्र अहं ‘table of contents’ इति योजयामि।
05:42 सङ्कलयामि।
05:44 फलिते ‘Contents’ इति पदं दृश्यते, तावदेव।
05:50 पुनः अहं सङ्कलयामि ।
05:53 इदानीं सर्वाणि अपि शीर्षकाणि table of contents इत्यस्मिन् पृष्ठसङ्ख्यया सह दृश्यन्ते।
05:59 समीचीनपृष्ठसङ्ख्याप्राप्त्यर्थं भवन्तः तृतीयवारं सङ्कलयन्तु।
06:05 त्रिवारं किमर्थम्? कृपया स्वाभ्यासं पश्यन्तु।
06:09 ‘table of contents’ इति एकमेव पदम् आवश्यकम्।
06:14 LaTeX इत्यस्मिन् अद्भुतं सामर्थ्यं वर्तते!
06:17 LaTeX इत्यस्मात् निर्मितया “toc” इति एक्स्टेन्शन्-युक्तया सञ्चिकया इदं साध्यं जातम्।
06:24 इदं मल्टि-पास् सङ्कलनविधानं शीर्षके विद्यमानपरिवर्तनेन सह कार्यं करोति।
06:30 अहं section शीर्षकम् ‘Modified section’ इति रूपेण परिवर्तयामि।
06:36 इदं सङ्कलयामि । Table of Contents न परिवर्तितम्।
06:42 पुनः अहं सङ्कलयामि अपि च इमां समस्यां परिहरामि।
06:46 इदानीं वयमत्र परिवर्तितं section प्राप्तवन्तः।
06:49 लेखस्य कृते वयं एकं शीर्षकं प्रदद्मः। अहं तत् अत्र ‘begin document’ इत्यस्मात् प्राक् करोमि।
06:57 अत्र दर्शितप्रकारेण, अहम् एकं ‘title’, ‘author’-सम्बद्धविचारम् अपि च ‘date’ इत्येतान् रचयामि।
07:13 तदर्थम् अहम् इमान् त्रीन् आदेशान् योजितवान्।
07:17 एतेषां क्रमः अथवा स्थानं न मुख्यम्।
07:22 परन्तु, एतानि begin document इति आदेशस्य पूर्वमेव आगच्छेयुः।
07:26 सर्वेषु आदेशेषु रिवर्स् स्ल्याश् इतीदं न विस्मरन्तु।
07:31 अत्र डबल् स्ल्याश् इत्युक्ते अग्रिमपङ्क्तिः इत्यर्थः। वयं सङ्कलयामः।
07:38 ‘pdf’ सञ्चिकायां किमपि न परिवर्तनम्।
07:42 यतोऽहि, एताभिः सूचनाभिः किं करणीयमिति अहं LaTeX कृते न उक्तवान्।
07:47 अतः, अहं 'begin document' इत्यतः पश्चात्, 'make title' इति आदेशं योजयामि।
07:55 पश्चात् वयं सङ्कलयामः।
07:58 यत्र अहम् आदेशमिमं योजयामि तत्र फलिते शीर्षकं दृश्यते,
08:03 अर्थात्, document इत्यस्य आरम्भे।
08:07 वयं लेखस्य class इतीदं article इत्यस्मात् report रूपेण परिवर्तयामः।
08:15 अस्मिन् एव समये, वयम् एकं chapter इति एकेन आदेशेन व्याख्यास्यामः - 'Chapter First Chapter'।
08:24 Report style इत्यस्मिन् न्यूनातिन्यूनम् एकं chapter आवश्यकम्।
08:27 वयमिदं सङ्कलयामः फलितं च पश्यामः।
08:31 फलिते परिवर्तनम् अवलोकयन्तु।
08:35 सङ्ख्यारहिते एकस्मिन् समग्रपृष्ठे शीर्षकं परिदृश्यते।
08:40 Contents अपि प्रथमे पृष्ठे समग्रं परिदृश्यते।
08:47 कृपया अत्र स्थगयन्तु अपि च 'Contents' इत्यत्र दोषान् अवलोकयन्तु।
08:54 वयमग्रिमपृष्ठं गच्छामः। chapter इत्यस्य प्रारम्भरीतिं परिशीलयन्तु।
09:00 भवन्तः कनिष्ठरूपेण कति विशिष्टलक्षणानि ग्रहीतुं शक्नुवन्ति? कनिष्ठतः पञ्च गृह्णन्तु।
09:08 वयम् इदं द्वितीयवारं सङ्कलयामः।
09:12 Contents पृष्ठमिदानीं समीचीनविषयान् दर्शयति इति अवलोकयन्तु। पृष्ठसङ्ख्याः अपि सम्यक् सन्ति।
09:21 ‘New Chapter’ इति एकं chapter योजयामः।
09:32 सङ्कलयामः।
09:34 अहं पुनरेकवारं सङ्कलयामि तथा च तत् नूतनपृष्ठे आगच्छति इति पश्यामि।
09:47 chapter इत्येतस्य पूर्वं appendix इति आदेशं योजयन्तु।
09:53 सङ्कलिते सति, “Appendix” इति पदं दृश्यमानं भवन्तः अवलोकयन्तु।
09:59 chapter इत्येतस्य क्रमाङ्कः A इति अभूत्।
10:02 वयमिदानीं स्लैड्स् प्रति गच्छामः।
10:05 पाठेऽस्मिन् अधीतस्य सारांशं पश्यामः।
10:08 LaTeX इत्यस्मिन् लेखस्य (document) लेखनम्,

स्वयमेव chapter अपि च section इति शीर्षकाणां रचनम्, स्वयमेव सङ्ख्याप्रदानम्, Table of contents अपि च शीर्षकपृष्ठस्य रचनम्, Appendix इत्येतस्य रचनम्।

10:21 अहं कांश्चन स्वाभ्यासान् प्रददामि।
10:24 अयं स्वाभ्यासः a4 गात्रयुतपृष्ठं तथा च letter paper विषयकं वर्तते।
10:29 कृपया इदं चलच्चित्रं स्थगयन्तु, स्लैड् दृष्ट्वा स्वाभ्यासं कुर्वन्तु।
10:35 अयं स्वाभ्यासः वर्णमुखगात्रस्य विषये वर्तते।
10:41 अयं report dot toc विषयकः विद्यते।
10:47 अयं सङ्कलनसङ्ख्याविषयकः वर्तते।
10:52 अयं Table of Contents इत्यस्य स्थानविषयकः वर्तते।
10:59 अयं स्वाभ्यासः 'report' अपि च 'article' इत्यनयोः 'chapter' इति आदेशस्य उपयोगविषकः वर्तते।
11:07 अयं स्वाभ्यासः 'report' class इत्यस्मिन् 'appendix' इति आदेशस्य परिणामविषयकः वर्तते।
11:15 अयं पूर्वतनस्वाभ्याससदृशः एव विद्यते, परन्तु 'article' class इति विषयकः वर्तते।
11:22 अयं geometry इति सम्पुटस्य विषये विद्यते।
11:27 अयं स्वाभ्यासः LaTeX classes इति विषये वर्तते।
11:34 एतेन वयं पाठस्यास्य अन्तिमभागं प्राप्तवन्तः।
11:38 एतत् Spoken Tutorial project इत्यस्य सारांशं दर्शयति। यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
11:46 वयं Spoken tutorial पाठ्यांशान् उपयुज्य कार्यशालां चालयामः।

ये च online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि दद्मः। कृपया अस्मान् सम्पर्कयन्तु।

11:53 अस्मिन् पाठे भवतां प्रश्नाः सन्ति वा?
11:56 कृपया इदं जालपुटं प्रति गच्छन्तु। भवतां प्रश्नस्य minute अपि च second इत्येतान् चिन्वन्तु।
12:03 भवतां प्रश्नं संक्षिप्तरूपेण प्रस्तुवन्तु। अस्माकं गणतः कश्चन उत्तरं प्रददाति।
12:09 Spoken Tutorial Forum इतीदम् ईदृशानां निर्दिष्टानां प्रश्नानां वेदिका वर्तते।
12:13 कृपया असम्बद्धान् सामान्यान् च प्रश्नान् न पृच्छन्तु।
12:19 एतत् व्यर्थसमस्याः न्यूनीकरोति। यदि न्यूनाः समस्याः तर्हि, एताः चर्चाः अग्रिमपाठेषु उपयोक्तुं शक्नुमः।
12:28 ‘Spoken Tutorials’ इत्येतेषां मध्ये अलब्धान् विषयान् stack exchange इत्यस्य अस्मिन् अणुसङ्केते अन्विषन्तु।
12:35 LaTeX इत्यस्य उताराणि प्राप्तुं इयं समीचीनवेदिका वर्तते। अस्माकं कार्यशालाः, प्रमाणपत्रप्रदानम् इत्येतेषां विषये भवत्सु जिज्ञासा स्यात्।
12:45 तदर्थम् अस्मान् सम्पर्कयितुम् ईमेल् इत्येतद्द्वारा लिखन्तु।
12:50 `Spoken Tutorial Project’ इतीदं भारतसर्वकारस्य NMEICT अपि च MHRD इत्येताभ्याम् अनुदानितं विद्यते।
12:56 धन्यवादः।

Contributors and Content Editors

NaveenBhat, Vasudeva ahitanal