Difference between revisions of "LaTeX/C2/Bibliography/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 5: Line 5:
 
|-
 
|-
 
|00:00
 
|00:00
|LaTeX अपि च BibTex उपयुज्य ग्रन्थसूची (reference) कथं निर्मातव्या इति सङ्क्षिप्तपाठे भवद्भ्यः स्वागतम्।
+
|'''LaTeX''' अपि च '''BibTex''' उपयुज्य ग्रन्थसूची (reference) कथं निर्मातव्या इति सङ्क्षिप्तपाठे भवद्भ्यः स्वागतम्।
  
 
|-
 
|-
Line 17: Line 17:
 
|-
 
|-
 
|00:30
 
|00:30
|प्रत्येका अपि ग्रन्थसूची एकेन विशिष्टेन कीलपदेन (keyword) आरम्भणीया। उदाहरणार्थं, ग्रन्थसूच्याः अस्याः कीलपदं वर्तते KMM07 इति।
+
|प्रत्येका अपि ग्रन्थसूची एकेन विशिष्टेन कीलपदेन (keyword) आरम्भणीया। उदाहरणार्थं, ग्रन्थसूच्याः अस्याः कीलपदं वर्तते '''KMM07''' इति।
  
 
|-
 
|-
 
|00:43
 
|00:43
|LaTeX सञ्चिकायाम् (अहं LaTeX सञ्चिकाम् उद्घाटयामि) एकमादेशं  ॑cite key word' इति ददतु यत्र एका ग्रन्थसूची अपेक्षिता।
+
|LaTeX सञ्चिकायाम् (अहं LaTeX सञ्चिकाम् उद्घाटयामि) एकमादेशं  ॑'cite key word' इति ददतु यत्र एका ग्रन्थसूची अपेक्षिता।
  
 
|-
 
|-
 
|01:00
 
|01:00
|उदाहरणार्थम्, इदं कीलपदं cite KMM07 पश्यन्तु, यत् ref.bib इति सञ्चिकायां प्रथमं दृष्टमस्माभिः।
+
|उदाहरणार्थम्, इदं कीलपदं '''cite KMM07''' पश्यन्तु, यत् '''ref.bib''' इति सञ्चिकायां प्रथमं दृष्टमस्माभिः।
  
 
|-
 
|-
Line 97: Line 97:
 
|-
 
|-
 
|03:36
 
|03:36
|'u-n-s-r-t' इत्यस्मात् 'plain' इति कुर्वन्तु यथा अस्माभिः एतावता कृतम् तथा। पश्चात् LaTeXing अपि च BibTeXing इति क्रमं पुनरावर्तयन्तु। तद्यथा, मूलसञ्चिकां (references) pdfLaTeX उपयुज्य सङ्कलयन्तु, पश्चात्, BibTeX उपयुज्य सङ्कलयन्तु, ततः पश्चात् pdfLaTeX उपयुज्य द्विवारं सङ्कलयन्तु।
+
|'u-n-s-r-t' इत्यस्मात् 'plain' इति कुर्वन्तु यथा अस्माभिः एतावता कृतम् तथा। पश्चात् LaTeXing अपि च BibTeXing इति क्रमं पुनरावर्तयन्तु। तद्यथा, मूलसञ्चिकां (references) '''pdfLaTeX''' उपयुज्य सङ्कलयन्तु, पश्चात्, '''BibTeX''' उपयुज्य सङ्कलयन्तु, ततः पश्चात् '''pdfLaTeX''' उपयुज्य द्विवारं सङ्कलयन्तु।
  
 
|-
 
|-
Line 133: Line 133:
 
|-
 
|-
 
|04:59
 
|04:59
|रक्षन्तु। अपि च LaTeXing अपि च BibTeXing इति क्रमं पुनरावर्तयन्तु, तद्यथा 'pdfLaTeX' references, BibTeX references, pdfLaTeX references' एकवारं, द्विवारम्। इदमवलोक्यताम्।
+
|रक्षन्तु। अपि च LaTeXing अपि च BibTeXing इति क्रमं पुनरावर्तयन्तु, तद्यथा ''''pdfLaTeX' references, BibTeX references, pdfLaTeX references'''' एकवारं, द्विवारम्। इदमवलोक्यताम्।
  
 
|-
 
|-
Line 169: Line 169:
 
|-
 
|-
 
|06:18
 
|06:18
|Latex, BibTeX, LaTeX इति एकवारं, LaTeX इति द्विवारम्।
+
|'''Latex, BibTeX, LaTeX''' इति एकवारं, '''LaTeX''' इति द्विवारम्।
  
 
|-
 
|-

Latest revision as of 16:22, 20 July 2020

'Time' 'Narration'
00:00 LaTeX अपि च BibTex उपयुज्य ग्रन्थसूची (reference) कथं निर्मातव्या इति सङ्क्षिप्तपाठे भवद्भ्यः स्वागतम्।
00:09 भवद्भिः प्रथमतया किं कर्तव्यमित्युक्ते ref.bib इति सञ्चिकावत् ग्रन्थसूचीनां दत्तांशनिधिं (database) निर्मीयेयुः।
00:23 अस्याः सञ्चिकायाः अधः गच्छामः अपि च पुनः उपरि गच्छामः।
00:30 प्रत्येका अपि ग्रन्थसूची एकेन विशिष्टेन कीलपदेन (keyword) आरम्भणीया। उदाहरणार्थं, ग्रन्थसूच्याः अस्याः कीलपदं वर्तते KMM07 इति।
00:43 LaTeX सञ्चिकायाम् (अहं LaTeX सञ्चिकाम् उद्घाटयामि) एकमादेशं ॑'cite key word' इति ददतु यत्र एका ग्रन्थसूची अपेक्षिता।
01:00 उदाहरणार्थम्, इदं कीलपदं cite KMM07 पश्यन्तु, यत् ref.bib इति सञ्चिकायां प्रथमं दृष्टमस्माभिः।
01:15 अग्रिमपदं भवद्भिः इदं स्वीकरणीयं यत् ग्रन्थसूच्यः यस्यां सञ्चिकायां सन्ति तस्याः मूलसञ्चिकायां (source file) योजनम्।
01:23 अत्र, मया लेखस्य (document) अस्य अन्ते 'bibliography ref' इति योजितम्। स्मरन्तु यत् ग्रन्थसूच्यः 'ref.bib' इत्यस्यां सञ्चिकायां स्थापिताः।
01:38 अन्ते, भवद्भिः ग्रन्थसूचीनां कीदृशी शैली भवेदिति सूचनीया।
01:44 सा मूलसञ्चिकायाः आदौ योजनीया।
01:48 अयमादेशः 'bibliography style plain' इति।
01:53 यदि भवद्भिः 'plain' इति शैली चीयते तर्हि निर्दिश्यमान-आदेशक्रमः भवद्भिः आदर्तव्यः यः 'references' इति निर्माति।
02:04 प्रथमं, मूलसञ्चिकां 'pdfLaTeX references' इति रूपेण सङ्कलयन्तु।
02:13 द्वितीयं, 'BibTeX references' इति आदेशं चालयन्तु।
02:23 तृतीयं, 'pdfLaTeX references' इति द्विवारं चालयन्तु।
02:31 एकवारं, द्विवारम्।
02:35 एतावता ग्रन्थसूची सृष्टा, गत्वा पश्यामः।
02:40 द्वितीयपुटम्, अत्र अस्ति पाठः, अत्र अस्ति ग्रन्थसूची।
02:58 'plain' इति शैली ग्रन्थसूचीं वर्णक्रमानुसारेण ससङ्ख्यां जनयति।
03:07 इमाः सङ्ख्याः मुख्यपाठे अपि उपयुक्ताः।
03:13 'u-n-s-r-t' इति शैली 'plain' इति शैल्या सह साम्यं वहति एकमन्तरेण।
03:23 'u-n-s-r-t' इति स्थापयन्तु।
03:31 पाठे उपयोगक्रमानुसारं ग्रन्थसूची प्रस्तुता।
03:36 'u-n-s-r-t' इत्यस्मात् 'plain' इति कुर्वन्तु यथा अस्माभिः एतावता कृतम् तथा। पश्चात् LaTeXing अपि च BibTeXing इति क्रमं पुनरावर्तयन्तु। तद्यथा, मूलसञ्चिकां (references) pdfLaTeX उपयुज्य सङ्कलयन्तु, पश्चात्, BibTeX उपयुज्य सङ्कलयन्तु, ततः पश्चात् pdfLaTeX उपयुज्य द्विवारं सङ्कलयन्तु।
04:07 किं जातमिति पश्यन्तु।
04:09 भवन्तः द्रष्टुं शक्नुवन्ति यत् ग्रन्थसूची पाठे उल्लेखानुसारं सृष्टा। उदाहरणार्थं, सूच्यां प्रथमः अंशः प्रथमं (1) इति उल्लिखितम्।
04:20 द्वितीयः अंशः ‘2’ इति उल्लिखितं यतोऽहि तस्यात्र उल्लेखः वर्तते।
04:26 अत्र द्वितीयः अंशः इति सूच्याम् उल्लिखितः।
04:30 सूच्याः अधः गच्छामः।
04:39 अस्तु, प्रत्यागच्छामः।
04:44 यथा सङ्गणकविज्ञानिनः ग्रन्थसूचीं सृजन्ति तथा स्रष्टुं शैलीं 'alpha' इति परिवर्तयन्तु।
04:52 इदं 'alpha' इति परिवर्तयामः।
04:59 रक्षन्तु। अपि च LaTeXing अपि च BibTeXing इति क्रमं पुनरावर्तयन्तु, तद्यथा 'pdfLaTeX' references, BibTeX references, pdfLaTeX references' एकवारं, द्विवारम्। इदमवलोक्यताम्।
05:20 इदानीं वयं ग्रन्थसूच्याः इमां शैलीं प्राप्तवन्तः।
05:26 अधः गत्वा पश्यामः।
05:31 अस्तु।
05:37 सन्ति तत्र अनेकाः ग्रन्थसूचीशैल्यः। मया सञ्चिकाद्वयम् अवतारितम् - 'Harvard.sty' अपि च 'ifac.bst' इति।
05:48 निर्दिष्टपरिवर्तनं कुर्वन्तु। प्रथमं, 'use packages' इति अदेशे 'Harvard' इति योजयन्तु।
05:58 यथा अहं करोमि, पश्चात् शैलीं 'ifac' इति परिवर्तयन्तु।
06:08 सञ्चिकां रक्षन्तु।
06:13 इदानीं, LaTeXing अपि च BibTeXing इति क्रमं पुनरावर्तयामः।
06:18 Latex, BibTeX, LaTeX इति एकवारं, LaTeX इति द्विवारम्।
06:31 वयं ग्रन्थसूचीं इदं pdf सञ्चिकावत् प्राप्नुमः।
06:37 अधः गच्छामः।
06:46 इयं सूची वर्णानुक्रमानुसारं वर्तते किन्तु तत्र सङ्ख्यानुक्रमणिका नास्ति यथा 'plain' इति शैल्यामासीत्।
06:52 ग्रन्थसूची लेखकनाम्नः वर्षसङ्ख्यायाः च आधारेण निर्मिता; लेखकनाम... वर्षसङ्ख्या।
07:00 अस्यां शैल्याम् एकः विशिष्टः आदेशः वर्तते 'cite-as-noun' इति। सः लेखकनाम पाठे साक्षात् स्थापयितुं साहाय्यं करोति विनावरणम्।
07:15 अत्र पश्यन्तु यत् अस्माभिः केवलं cite इति उपयुक्तम् अपि च सर्वे अपि उल्लेखाः आवरणेषु एव आगतवन्तः।
07:22 उदाहरणार्थम्,
07:28 द्वितीयम् अनुच्छेदं पश्यन्तु। 'The textbook by 'cite KMM07. 'The textbook by'.. समग्रमपि आवरणयोः आगच्छति। अहमिदं 'cite-as-noun' इति परिवर्तयामि।
07:44 रक्षित्वा सङ्कलयन्तु।
07:50 परिणामवशात्, इदं 'Moudgalya' इति अवरणयोः बहिः पाठे आगतम्।
07:59 यदि अन्याः शैल्यः अपेक्षिताः तर्हि जालपुटे अन्विषन्तु।
08:04 तत्र भवन्ति प्रायशः अपेक्षिताः 'sty' अपि च 'bst' इति सञ्चिकाः केनचित् एतावतैव रचिताः।
08:10 अथ वयं पाठस्यास्य अन्तमागतवन्तः।

अस्य पाठस्य अनुवादकः वासुदेवः आहितालः, IIT Bombay, प्रवाचकश्च विद्वान् नवीनभट्टः उप्पिनपट्टणम्| धन्यवादः।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Vasudeva ahitanal