LaTeX/C2/Beamer/Sanskrit

From Script | Spoken-Tutorial
Revision as of 14:08, 18 July 2020 by Sandhya.np14 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 Latex अपि च Beamer इतीमे उपयुज्य निरूपिते Spoken Tutorials इत्यस्य पाठे भवद्भ्यः स्वागतम्।
00:08 प्रथमतः, मम सविधे विद्यमानपटले दृश्यमानव्यवस्थां विवृणोमि।
00:14 अत्र मूलसञ्चिका (source file) विद्यते। pdflatex इत्यादेशमुपयुज्य सङ्कलयामि।
00:21 तथा, उपलभ्यमानफलितम् अस्मिन् कोणे दृश्यते।
00:28 प्रथममिदं पश्यामः। इदं प्रति शीघ्रमेव प्रत्यागच्छामि।
00:33 वयं प्रथममिदं कुर्मः। अत्र विद्यमानं प्रथमं slide अस्मात् मूलात् आगतम् - begin frame, end frame, title page
00:45 अपि च शीर्षकपुटं, title, author तथा date इत्येभिः विवर्ण्यते।
00:55 मया उपयुज्यमानं document class, beamer इत्यस्ति। अस्माभिः अत्र लेखः आरब्धम्।
01:01 भवतु। इदं प्रथमं slide । वयं द्वितीयं प्रति गच्छामः। इदं outline अस्ति। इदं कथं सञ्जातम्?
01:13 Begin frame अपि च end frame इति एकं slide विवृणोति। Frame title, outline इति अस्ति। इदमत्र आगच्छति।
01:20 पश्चात् अहं सामान्यं itemize इत्यादेशस्य उपयोगं करोमि। वयं तृतीयं slide प्रति गच्छामः।
01:28 इदं slide, Latex इत्यस्य इतरान् Spoken Tutorials इत्यस्य पाठ्यांशान् दर्शयति। Latex इति विषयकाः अनेके Spoken Tutorials पाठ्यांशाः एतावता उपलभ्यन्ते।
01:36 Latex इत्यस्य उपयोगः भवद्भ्यः बहु रोचकः इत्युक्ते, भवद्भ्यः तत् द्रष्टुं प्रोत्साहनं दद्मः।
01:43 इमानि Latex इत्यस्य उपयोगः कथं करणीयः इति विवृण्वन्ति। इदं Latex इत्यस्य Windows मध्ये कथं प्रतिष्ठपनीयम् (install) अपि च कथं चालनीयमिति विवृणोति।
01:50 अपि च fosse dot in इत्यतः एतेभ्यः सर्वेभ्यः अधिकशाश्वतसङ्केतान् (links) दातुम् आशास्महे।
01:58 slide इत्येतस्य इदं मूलम् वर्तते।
02:10 वयमस्य लेखस्य अन्तिमभागम् आगतवन्तः इति द्रष्टुं शक्नुवन्ति।
02:15 इदानीं, beamer इतीदं कथं अनेकवैशिष्ट्यतः लेखस्य सौन्दर्यं वर्धयति इति दर्शयामि।
02:22 वयम् आदिमस्थलं गच्छामः। वयम् अस्याः सञ्चिकायाः आदौ गच्छामः। इदानीं यद्यत् परिवर्तनं सुधारणं च करोमि तत् सर्वमत्र भवति।
02:31 एकैकं योजयित्वा पश्चात् विवृणोमि।
02:39 मया beamer theme split इति आदेशे योजिते सति किं भवतीति पश्यामः।
02:47 इदमहं निष्कासयामि। अत्र प्रत्यागत्य इदं संरक्षामि। पश्चात् सङ्कलयामि – pdflatex beamer ।
03:02 पश्चात् गत्वा इदं नुदामि। इदमत्र banner इतीदं banner इदीदं च रचयति इति भवन्तः द्रष्टुं शक्नुवन्ति।
03:12 अत्रापि। भवतु। अत्र वयं एकं सम्पुटम् उपयुञ्ज्महे।
03:23 वयमिदं योजयामः – beamer theme shadow । इदमहं निष्कासयामि। अत्र गत्वा लेपयामि। इदं सर्वं document इत्यादेशस्य उपरि गत्वा लेपयामि।
03:38 इदं सङ्कलयामि। भवतु। मया नुदिते सति किं भवतीति पश्यामः। इदं बृहज्जातम्।
03:49 अत्र वर्णं परिवर्तितम् इति भवन्तः द्रष्टुं शक्नुवन्ति। इदं beamer theme shadow इति आदेशात् कृतम्।
04:00 अत्र पर्याप्तसङ्ख्याकाः सम्पुटाः सन्ति। अहम् अनेकानि वैशिष्ट्यानि दर्शयामि।
04:06 अस्य परिचयस्य निमित्तं वयं कांश्चन निगमान् पश्चात् दद्मः। अत्र References for further reading इति वर्तते।
04:17 अस्याः चर्चायाः रूपरेखा एवं विद्यते। वयं title page, author name, color, logo इत्येतेभ्यः किञ्चित् समयं दद्मः।
04:25 "Minimal animation इदं भवन्तः चर्चानिरूपणार्थं उपयोक्तुं शक्नुवन्ति। Two column format, Figures and Tables, Equations, Verbatim इत्यादिकम्।
04:36 भवतु, वयम् आरम्भं प्रति गच्छामः। अग्रिमं logo । वयमितः logo इत्येतत् कर्तयित्वा लेपयामः।
04:49 इदमपि begin document इत्यादेशस्य उपरि एव लेपनीयम्। इदं logo कथं दृश्यते इति पश्यामः।
04:59 अहमिदं open iitb logo.pdf इत्यस्मात् पश्यामि। अत्र इदमेव नाम यच्छन् अस्मि।
05:08 मया उद्घाटिते सति, इदं चित्रसञ्चिकायाः (image file) विषये वदन् अस्मि इत्येतत् भवन्तः द्रष्टुं शक्नुवन्ति।
05:15 1 cm. उन्नतं logo इति आदेशयोजनात् तत् अस्मिन् कोणे आगच्छति।
05:24 इदं कथं दृश्यते इति पश्यामः। इदं नुदामः। iitb logo आगतमिति द्रष्टुं शक्यते।
05:35 इतः पश्चात् इदं प्रतिपृष्ठस्योपरि आगच्छति।
05:42 पश्चात्, वयममुम् आदेशं योजयामः। निरूपणार्थं कदाचित् अक्षराणि स्थूलीकर्तुम् उपयोक्तुमिदम् उपयुज्यते।
05:55 तदनुसारेण कर्तनलेपनद्वारा इदं योजयामि।
06:08 नैजरूपेण, इदं begin document इत्यादेशस्य पश्चात् योजनीयम्।
06:15 इदं रक्षित्वा सङ्कलयामि। भवतु, इदानीमिदं पश्यन्तु। मया नुदिते सति सर्वाणि अक्षराणि स्थूलीकृतानि।
06:28 स्थूलीकृतमिदं द्रष्टुं शक्नुवन्ति।
06:37 इदानीमहम् अत्र पाठ्यं सुष्ठु कुर्वन् अस्मि।
06:43 उदाहरणार्थम्, अत्र इदं बहून् अंशान् योजयितुं प्रयतते। title इतीदमत्र आगच्छति। अत्र author इति विषयकाः अंशाः आगच्छन्ति। अनेकाः अंशाः आगच्छन्ति।
06:54 कदाचित् मह्यमत्र लघुशीर्षकम् अपेक्षितं स्यात्। उदाहरणार्थम्, अयमवकाशः पर्याप्तरूपेण बृहन् न स्यात्।
07:02 तदा वयमिदमुपयुज्य समस्यामिमां परिहरामः।
07:07 उदाहरणार्थम्, इदम् अधुना विद्यमानं शीर्षकम्।
07:13 अहमिदं कर्तयामि। इदं title इत्यादेशादनन्तरम्, अर्थात् title इति आदेशः अपि च नैजशीर्षकस्य मध्ये आगच्छेत्।
07:29 अतः, इदमत्र लेपयामि। मया लेपितमिदं वर्गावरणयोः विद्यते इति द्रष्टुं शक्नुवन्ति।
07:36 इदं वयं रक्षित्वा सङ्कलयामः।
07:46 इदं नुदामः। मया नुदिते सति, अमुं भागं प्रति किं भवतीति पश्यन्तु।
07:51 शीर्षकमिदानीं परिवर्तितमिति द्रष्टुं शक्नुवन्ति। अहम् अधस्तनभागं केवलं स्थापितवान्। यतोऽहि, अहं वर्गावरणयोः मध्ये Presentation using LaTeX and Beamer इत्येतदेव दत्तवान्।
08:03 पश्चात्, अहं h-space 0.5 cm. इति करोमि। अत्र एकमवकाशं ददामि। पश्चात् अत्र पृष्ठसङ्ख्यां प्राप्तवान्।
08:12 अत्रेदं 1 X 3 इति कथ्यते। पश्चादत्र 2 X 3, अत्र 3 X 3, एवमग्रे...
08:21 insert frame number divided by insert total frame number इतीदमुपयुज्य तत्कृतम्।
08:28 इदानीम्, author इत्यस्मै अपि इदमेव करोमि। तदर्थमत्र आगच्छामः।
08:37 इदं कर्तयामः। अपि च इदं author इत्यस्मादनन्तरम् आगच्छति।
08:49 इदं रक्षित्वा सङ्कलयामि। इदं नुदन्तु।
08:56 "Kannan Moudgalya" इतीदमागतम् इति द्रष्टुं शक्नुवन्ति। वर्गावरणयोः अहमिदमेव दत्तवान्। इदनीं प्रतिपृष्ठमिदमागच्छति।
09:05 वयमग्रिमविषयं प्रति गच्छामः। इदं समीकरणानि अन्तर्भावयति।
09:19 इदं सर्वम् एकं frame इति रूपेण वर्तते।
09:24 अतः अहमिदं सर्वं कर्तयामि।
09:30 अत्र प्रत्यागच्छन्तु। document इत्येतस्य अधः गच्छन्तु। इदं रक्षन्तु।
09:38 अहमेकं नूतनं slide इतीदं रचितवान्। इदं कथं दृश्यते इति पश्यामः।
09:45 अत्र frame इतीदमारभ्यते।
09:51 इदं सङ्कलयामः। अत्र चत्वारि पृष्ठानि सन्ति इति द्रष्टुं शक्यते। अत्रापि त्रीणि पृष्ठानि इत्येव वदति। मया इतोऽप्येकवारं सङ्कलिते सति, चत्वारि पृष्ठानि इति दृश्यते।
10:07 इदं slide समीकरणानि अन्तर्भावयति। इमानि समीकरणानि कथं लेखनीयानि इति नाहं विवृणोमि।
10:15 एतावता creating equations इति विषये मया संरचिते पाठे (Spoken Tutorial) विवरणं वर्तते।
10:21 मया एतावदेव कृतम्। अहं Latex document इत्यत्र गत्वा तत् कर्तयित्वा अत्र लेपितवान्।
10:28 अपि च, समीकरणसङ्ख्याः निष्कासितवान्। slides इत्येतेषु समीकरणेभ्यः सङ्ख्याप्रदानं व्यर्थम्।
10:36 किन्तु कदाचित् वर्णमुल्लेखयितुं भवद्भ्यः उपयुक्तं भवेत्।
10:44 उदाहरणार्थं, यद्यहमिदं नीलवर्णेन परिवर्तयितुमिच्छामि तर्हि अहमेवं करोमि। अत्र आगच्छन्तु।
10:54 आदेशः एवमस्ति - color, blue - पश्चादहं इदं पिदधामि।
11:05 इदं रक्षित्वा सङ्कलयन्तु। इदं नुदन्तु। इदं नीलवर्णयुतं जातमिति भवन्तः द्रष्टुं शक्नुवन्ति।
11:16 भवन्तः समीकरणेभ्यः सङ्ख्याः दातुं नोत्सहेयुः। किन्तु, नीलवर्णेन उल्लिखितं समीकरणं पश्यन्तु इति निरूपयेयुः। अथवा, mass balance equation इतीदं पश्यन्तु इति वक्तुं शक्नुवन्ति। एवम्...
11:29 निरूपणेषु, जनाः यथा स्मरेयुः तथा भवन्तः सूचयितुं शक्नुयुः।
11:35 पश्चादहं चित्रचालनं (animation) योजयामि।
11:50 इदं परिकल्पनद्वारा विषयान् निरूपयितुम् उपयुक्तं भवति।
11:58 अहमिदं कर्तयित्वा अत्र लेपयामि। इदं कथं दृश्यते इति पश्यामः।
12:08 प्रथमं वयम् इदं सङ्कलयामः। किं भवतीति पश्यामः।
12:17 इदं letter writing इति नामके पाठे वर्तते। इमे विचाराः अपि तत्र सन्ति।
12:21 मया कृतम् एकमेव परिवर्तनमित्युक्ते begin enumerate अपि च end enumerate इत्यनयोः item plus minus alert इतीदं योजितवान्।
12:33 इदं किं करोतीति पश्यामः। पश्यन्तु, अहमत्र pause इत्यादेशं दत्तवान्। मया अत्र स्थापिते सति तत् स्थगितं भवति। इदानीं begin enumerate इतीदमारभते।
12:45 अहं तथैव अग्रे गच्छामि। Page-down, अग्रिमपृष्ठम्, अग्रिमपृष्ठम्, अग्रिमपृष्ठम्।
12:53 यथा अहमधः गच्छामि, नूतनांशाः रक्तवर्णयुताः दृश्यन्ते इति भवन्तः पश्यन्ति। अन्यत् सर्वं पूर्वनिविष्टवर्णयुतम् (default color) अर्थात् कृष्णवर्णयुतं वर्तते। अहं document इत्येतस्य अन्तिमभागमागतवान्।
13:05 एकवारम् अल्पमेव अंशं निरूपयितुं चित्रचालनं निर्मातुम् इदं सुलभं विधानम्।
13:18 पश्चात्, alerted color इतीदं blue (नीलवर्णः) रूपेण परिवर्तयामि। उदाहरणार्थं, अत्र alerted color इतीदं रक्तवर्णयुतं वर्तते। इदं alerted color इति ब्रुवन्ति।
13:32 अहम् alerted color इतीदं blue इति वर्णं कर्तुमिच्छामि। तदा इदं मया चितवर्णेन सह मिलति।
13:41 भवतु, अत्र आगच्छामि। इदं कर्तयामि।
13:52 इदं लेखस्य आदौ भवेत्, begin document इत्यस्मात् प्राक्।
14:00 इदं सङ्कलयामि। मया नुदिते सति alerted color इतीदं नीलवर्णेन वर्णितं जातमित्येतद् भवन्तः द्रष्टुं शक्नुवन्ति।
14:12 इदं ‘set beamer color – alerted text’ इति आदेशात् सम्पादितम्। अत्र एकः अवकाशः वर्तते। foreground equals blue - 'fg equals blue' ।
14:24 इदानीं, सम्पूर्णस्य लेखस्य वर्णपरिवर्तनं कथं सुलभसाध्यमिति दर्शयामि।
14:33 अहमत्र आगच्छामि, slash document class इत्यस्य पश्चात्, beamer frame इत्यस्य आरम्भात् प्राक्। अत्राहं brown इति लिखामि।
14:46 इदं रक्षित्वा सङ्कलयन्तु।
14:52 अधिकप्रयत्नेन विना इदं पिङ्गलवर्णेन (brown) वर्णितमिति भवन्तः द्रष्टुं शक्नुवन्ति।
15:03 अहं पूर्वतनवर्णं प्रति प्रत्यावर्तयामि।
15:09 पूर्वनिविष्टवर्णः नीलः वर्तते। अतः मया नोदनं नापेक्षितम्। इदनीं पुनः वयं नीलवर्णे स्मः।
15:21 वयमत्र आगच्छामः। इदं निष्कासयामि। इदानीं आकृतीः योजयामि।
15:30 इदं कर्तयन्तु। अत्र आगच्छन्तु। अस्य अन्तं गच्छन्तु।
15:41 अन्तिमम्। इदं सङ्कलयामः। अग्रिमपृष्ठं गच्छामः। Figure इत्यस्य उदाहर्णमत्र दत्तम्।
15:53 भवतु। इदं स्थापयितुं किं मार्गदर्शनं वर्तते? तद्वयम् अग्रे पश्यामः।
16:05 इदं कर्तयित्वा लेपयामः। सङ्कलयामः।
16:21 मया इदं प्राप्तं Hints for including figures इति।
16:28 वयमस्य चित्रस्य निर्माणस्य मूलमागच्छामः। इदं चित्रमेवं निर्मितम्। अत्र मार्गदर्शनं किं वर्तते?
16:37 "Do not use floated environments in presentations"। उदाहरणार्थं, Latex documents इत्येतेषु अपेक्षितान् begin figure, end figure इत्यादीन् अत्र न वदन्तु।
16:46 यदि आकृतीः योजनविषये अधिकं ज्ञातव्यं तर्हि भवन्तः Tables and Figures इति नामकं पाठं प्रति गच्छन्तु।
17:01 इदं नोपयुञ्जन्ताम्। साक्षात् include graphics इतीदम् उपयुञ्जन्ताम्।
17:08 उदाहरणार्थं, include graphics इत्यादेशस्य उपयोगः कृतः। अपि च पाठ्यस्य सम्पूर्णविस्तारः line width इत्यनेन चितः। तथा iitb इति सञ्चिका, इति वदामि।
17:19 beamer इतीदम् अपेक्षितैः packages इत्येतैः सहैव आगच्छति। अतः, भवन्तः नूतनस्य सम्पुटस्य योजनं न कुर्वन्तु। यं कमपि सम्पुटम् उपयुञ्जताम्, तत् एतावता एव उपलभ्यते।
17:30 पश्चाद्वयं सर्वमपि center’ environment इत्यस्मिन् स्थापयामः। frame इतीदं समाप्तम्।
17:40 caption, आकृतिसङ्ख्या इत्यदिकं न योजयन्तु।
17:44 यतोऽहि, जनाः एतान् अंशान् न स्मरन्ति।
17:51 पूर्वं दर्शिताम् आकृतिं यदि उल्लेखयितुमिच्छन्ति, तर्हि तामेव पुनः दर्शयन्तु।
17:56 अपरमेकं slide निर्मातुम् अस्माभिः धनं न व्ययीकर्तव्यम्। अपि तु पूर्वं दर्शितात् slide इत्यस्मात् प्रतिकृतिं कृत्वा दर्शयन्तु।
18:05 भवतु। एतावता आकृतिः अपि च मार्गदर्शनम् इति विचारः समाप्तः। वयं document इत्येतस्य अन्तमागतवन्तः।
18:12 इदानीं, स्तम्भद्वयस्य परिसरः कथं योजनीयमिति जानीमः।
18:24 वयमत्र आगच्छामः। document इत्येतस्य अन्तं गच्छामः। इदं रक्षन्तु।
18:32 अहमिदं सुलभरूपेण प्रथमं निष्कासयामि।
18:42 अहं सूचनां दत्त्वा तस्याः एकं भागं दर्शयामि। इदं सङ्कलयन्तु। किं भवतीति पश्यामः।
18:57 द्वे स्तम्भे अत्र स्तः।
19:28 इदं न रक्षितम्। अतः इमे द्वे नक्षत्रे दृश्येते। प्रथममिदं रक्षन्तु।
19:35 विना रक्षणं यदि सङ्कलनं क्रियते तर्हि एषा समस्या भवति। अत्र दृश्यमानं pdf इति सञ्चिका अत्र अनगता।
19:45 वयमिदं सङ्कलयामः। अत्र आगच्छामः। इदानीं भवन्तः यत् पश्यन्तः सन्ति तत् अत्र सम्बद्धम्।
19:58 इदं center इति करोमि। frame title 'Two Columns अपि च mini page इत्यादेशौ उपयुञ्जमानः अस्मि। अपि च 45 % text width इतीदमुपयुञ्जानः अस्मि।
20:15 begin enumerate इत्यस्मात् इदं द्वयं पश्चात् end enumerate इति। पूर्वं यथा कृतं तथैव alert इति कुर्वन् अस्मि।
20:25 इदं द्वयं पश्यन्तु। इदं लेखस्य अन्तः वर्तते। इदानीं अहमागत्य अस्य अन्ते विद्यमानं योजयामि।
20:37 अत्र पूर्वतनं mini page इतीदं समाप्तम्। इदानीम् अपरमेकं mini page इतीदं रचयामि। अस्मिन् iitb इति आकृतिं योजयामि। इदमेतावता अस्माभिः दृष्टा आकृतिः वर्तते।
20:52 mini page इतीदमपि 45% परिमितम्। इदं सङ्कलयामः। ततः प्राक् रक्षामः।
21:07 इदानीमिदं नुदामि। इदमागतमिति भवन्तः पश्यन्तः सन्ति। किन्तु, अत्र एका समस्या वर्तते। अहं यदा इमं पृष्ठं गच्छामि तदा प्रथमेन अंशेन सह इयमाकृतिः च दृश्यते।
21:22 यद्यपि अस्माभिः Latex कृते नोक्तम् तथापि तत् आकृतिं पश्चात् दर्शयति। प्रायशः इदम् अभ्युपगन्तव्यं स्यात्।
21:35 उदाहरणार्थं, यदि भवद्भिः उच्यते यत् अयं विचारः अस्मिन् अंशे योजितः इति तदा इदं प्रथमं दर्शयतु, इदं पश्चात् च इति वदामः।
21:44 किन्तु अस्माभिः कुत्रापि नोक्तं यत् इदं पश्चात् आगच्छेत् इति।
21:50 ईदृशप्रदर्शनानां विषये अस्माभिः जागरूकैः भाव्यम्। इमां समस्यां परिहर्तुम् एकः उपायः इत्युक्ते ’pause’ इत्यस्य योजनम्।
21:59 इदं रक्षित्वा सङ्कलयामि। इदानीमिदं सम्यगस्ति।
22:08 इयं समस्या परिहृता। प्रथमं, द्वितीयं पश्चात् अपरम्। इदमेकवारं स्थगयति। अस्य परिहारं भवन्तः द्रष्टुं शक्नुवन्ति।
22:24 भवतु। वयमत्र आगच्छामः। अग्रिमं कोष्ठकं (table) विद्यते।
22:39 इदं वयं रक्षित्वा सङ्कलयामः। कोष्ठकमागतम् इति भवन्तः द्रष्टुं शक्नुवन्ति।
22:51 कोष्ठकस्यास्य निर्माणविषये नाहं विवृणोमि। एतावतैव tables इति नामके Spoken Tutorial इत्यस्मिन् विवृणितम्।
22:57 मया एतावदेव कृतम्। इदं कर्तयित्वा लेपितम्। वयं frame इत्यस्य आदौ गच्छामः।
23:12 इदं कोष्ठकम् अस्माभिः पूर्वमेव उपयुक्तं वर्तते। अतः केवलमहं तत् कर्तयित्वा लेपितवान्। begin tabular अपि च end tabular इत्यादेशौ center environment इत्यस्य मध्ये आगतौ इति द्रष्टुं शक्नुवन्ति।
23:22 अस्तु। मार्गदर्शनानि कानि वर्तन्ते? इमानि figures इत्येतेभ्यः यथा आसन् तथैव सन्ति।
23:28 वयं तदपि पश्यामः। अत्र मार्गदर्शनानि सन्ति, पश्यन्तु।
23:44 सङ्कलयामि। इदं पश्यन्तु। अग्रे गच्छन्तु।
23:51 अपि च, निरूपणेषु floated environments इत्येतानि नोपयुञ्जन्ताम्।
23:56 tables इति विषयके Spoken Tutorial इत्यस्मिन् वयं tabular इतीदं table environment इत्यस्मिन् स्थापितवन्तः।
24:02 Table environment इतीदं floated इत्यस्ति अतः तत् अत्र न योजयन्तु। तत् साक्षात् योजयन्तु।
24:11 उदाहरणार्थं, वयं तत् साक्षात् center environment इत्यस्मिन् स्थापयामः।
24:17 उपशीर्षकं (caption), कोष्ठकसङ्ख्या इत्यादिकं न योजयन्तु। यद्यावश्यकं तर्हि तस्य प्रतिकृतिं कुर्वन्तु।
24:25 इदानीम्, अत्र चित्रचालनं कथं भवतीति उल्लेखनीयं मया। उदाहरणार्थम्, slide इत्यस्मिन् तत् भिन्नवर्णेन alert न करोति।
24:40 alert इति कर्तुम् अस्माभिः नीलवर्णः उपयुक्त इति स्मरन्तु। तत् किमर्थं भवति?
24:46 यतोऽहि, वयमत्र भिन्नविधानं - environment इतीदम् उपयुक्तवन्तः।
24:52 begin itemize अपि च end itemize इत्यनयोः मध्ये item plus minus इतीदम् उपयुक्तवन्तः। इतः पूर्वं वयं alert इति पदस्य उपयोगं कुर्वन्तः आस्म।
25:01 तत् स्मरन्तु। वयमितः परं तत् नोपयुञ्ज्महे। इदं चित्रचालनं योजयितुं सुलभविधानम्।
25:12 भवन्तः चयनं कर्तुं शक्नुवन्ति। अत्र मया एवं टङ्कितम् - Show different animations in the previous slide।
25:22 इदानीम्, इदं हस्तप्रतिरूपेण परिवर्तनीयम्। उदाहरणार्थं, भवन्तः अस्य मुद्रणं कर्तुमिच्छन्ति चेत्,
25:28 अत्र अस्माकं सविधे न किञ्चित् अपि अस्ति चेदपि अस्माकं 10 पुटानि अपि 24 पुटानि उत्पादयन्ति।
25:40 अत्र केवलं 10 विशिष्टानि पुटानि सन्ति। यदि भवन्तः मुद्रणं कर्तुमिच्छन्ति तर्हि 24 पुटनि उत्पादयति।
25:49 इदं परिहर्तुं विद्यमानमेकं विधानमित्युक्ते अत्र handout इति सरलस्य पिञ्जस्य उपयोगः।
26:00 मया यद्येवं क्रियते तर्हि, इदं सङ्कलयामि, इदानीम् अत्र केवलं 10 पुटानि सन्ति। इदं पुनः सङ्कलयामि।
26:13 इदानीमत्र चित्रचालनं नास्ति। अहम् अग्रिमपृष्ठं गच्छामि, अग्रिमपृष्ठम्, अग्रिमपृष्ठम्, अग्रिमपृष्ठम्, एवं...
26:24 यदि अहं वर्णं परिवर्तयितुमिच्छामि तर्हि? भवन्तः पुनः brown इति योजयन्तु।
26:35 तत् परिवर्तितमिति भवन्तः द्रष्टुं शक्नुवन्ति। अल्पविरामचिह्नेन पृथक्कृतानि अत्र विद्यमानानि सर्वाणि parameters इत्येतानि योजयन्तु।
26:42 इदं पुनः अहं blue इति स्थापयामि। सङ्कलयन्तु।
26:52 कदाचित् भवन्तः किञ्चित् Verbatim environment इतीदं योजयितुमिच्छेयुः।
27:06 अहमिदमुदाहरणं स्वीकरोमि।
27:13 वयमत्र गच्छामः, अन्तं गच्छामः। अत्रैव verbatim इतीदम् आरभते।
27:24 Verbatim इतीदम् व्युत्पादितमिति भवन्तः द्रष्टुं शक्नुवन्ति।
27:30 अत्राहम् इदं कैश्चित् 'SciLab' इति आदैशैः दर्शितवान्। वर्णमत्र नीलम्, अत्र नीलम्, इत्येवं परिवर्तितवान्।
27:39 भवद्भिः करणीयमेकमेव कार्यमित्युक्ते begin frame इत्यस्य वर्गावरणयोः fragile इति स्थापनम्।
27:52 यदि भवन्तः न कुर्वन्ति तर्हि अत्र समस्या भवति। भवतु, इदं पश्यन्तु। वयं पुनः इदं परीक्षामः।
28:01 इदं निष्कासयामि। इदं रक्षित्वा सङ्कलयन्तु।
28:09 इदमागत्य ’किञ्चित् सम्यक् नास्ति’ इति वदति।
28:14 fragile इति वयं पुनः स्थापयामः। इदं रक्षन्तु। इतः बहिरागच्छन्तु।
28:21 पुनः सङ्कलयन्तु। तदिदानीमागतम्।
28:30 Beamer class इतीदम् नैकान् विचारान् आधत्ते। अन्येषाम् विचाराणां विषये वयं कथं जानीमः?
28:40 अत्र मत्सविधे अल्पः विचारः विद्यते। वयम् अधः गच्छामः।
28:48 अधिकान् विचारान् कुतः प्राप्तव्यमिति अस्मिन् slide मध्ये विद्यते।
28:54 वयमिदं सङ्कलयित्वा पठामः। 'beamer user guide dot pdf' इयं सञ्चिका beamer इति विषयस्य अधिकृतं मूलं विद्यते।
29:08 तत् मया त्र प्राप्तम्। किन्तु, तत् beamer class इत्यस्य लेखकस्य अस्मिन् beamer project इत्यस्य जालपुटात् अपि लभ्यते।
29:21 अहमिदं विवृणोमि; अहमेतावतैव इदमवतारितवान्। मया पूर्वोक्ते जालपुटे इदं वर्तते।
29:32 उदाहरणार्थम्, इदं 224 पुटात्मकं document वर्तते। इदमेकं दीर्घं document अस्ति।
29:39 भवन्तः इतः साक्षात् विचारम् उपयोक्तुं शक्नुवन्ति इति दर्शनीयं वर्तते।
29:45 अतः वयमत्र आगच्छामः। प्रथमपृष्ठे एव लेखकाः सरलानि slides इत्येतानि कथं रचनीयानि इति विवृण्वन्ति। अपि च ते मूलम् (source) अपि दत्तवन्तः।
29:57 वयमिदं कर्तयामः। प्रतिकृतिं कुर्मः। इदं न्यूनीकुर्मः। document इत्यस्य अन्तं गच्छामः।
30:09 वयं तत् लेपयामः। रक्षित्वा सङ्कलयामः। अग्रिमपृष्ठं गच्छामः।
30:21 अस्माभिः तत्र दृष्टं सर्वमत्र आगतम् इति भवन्तः द्रष्टुं शक्नुवन्ति। अत्र लेखकाः theorem environment इतीदम् उपयुक्तवन्तः।
30:33 उदाहरणार्थं, begin theorem, end theorem इदमत्र आगच्छति। ते frame subtitle इतीदमपि दत्तवन्तः। तदत्र लघ्वक्षरेषु आगच्छति।
30:42 पश्चात्, begin proof, end proof अत्र आगच्छतः। proof इतीदं proof dot इति अपरमेकं window इतीदम् उद्घाटयति इति वदति।
30:52 environment इतीदम् एवं व्याख्यातम्। ते alert इति कर्तुं भिन्नां व्यवस्थाम् उपयुञ्जन्ते।
31:01 भवन्तः इदं द्रष्टुमिच्छन्ति चेत् भवन्तः प्रतिगत्य handout इतीदं निष्कासयन्तु। इदानीं वयं चित्रचालनं द्रष्टुं शक्नुमः। इदं सङ्कलयन्तु।
31:21 वयं पृष्ठसङ्ख्या 34 प्रति गच्छामः।
31:31 इदानीं, विपरीतरूपेण गच्छन्तः वयं चित्रचालनं पश्यामः। भवन्तः इदं पश्यन्तः सन्ति।
31:37 ते अत्र किं कुर्वन्ति इत्युक्ते, item इति अनयोः कृते एकम्, अपि च अन्येभ्यः द्वयं, त्रीणि इति सङ्ख्यां प्रयच्छन्ति।
31:51 अर्थात्, भवत्सविधे विद्यमानविषयाणां दर्शनक्रमेण भवदिष्टरूपेण सङ्ख्याः दातुं शक्याः।
32:00 अत्र अधिकान् अंशान् द्रष्टुम् अस्माकं सविधे समयः नास्ति। अस्य विषये अधिकान् अंशान् ज्ञातुम् अत्र उल्लेखान् (references) ददामि।
32:10 अयमुल्लेखः बहूनि वैशिष्ट्यानि आधत्ते। तेषु कानिचन भवन्तः प्रयोक्तुं शक्नुवन्ति।
32:20 भवतु। अहम् इदं पुनः handout इति रूपेण परिवर्तयामि।
32:36 वयमिदानीं handout इति अवस्थां गच्छामः। Presentation इति अवस्थायां समस्या इत्युक्ते
32:42 भवन्तः यस्यां Presentation इति अवस्थायां चित्रचालनं दर्शयन्ति तस्यां सङ्कलनार्थं अधिकः समयः उपयुज्यते।
32:48 सामान्यतः भवन्तः प्रयत्नपूर्वकं handout अवस्थायामेव कार्यं कर्तुं प्रयतन्ताम्। सम्यक् परिशीलयितुमिच्छन्ति चेत् कदाचिदेव presentation इति अवस्थां प्रयुञ्ज्महे।
32:59 यदा भवन्तः निरूपणं कुर्वन्ति तदा presentation इति अवस्थाम् उपयोक्तुं शक्नुवन्ति।
33:06 यदा मुद्रणं करणीयं तदा handout इति अवस्थाम् उपयुञ्जन्ताम्। इदानीं पाठस्यास्य अन्तमागतवन्तः।
33:15 इदानीं वयं कार्तज्ञं (acknowledge) समर्पयामः। अहं सर्वस्यास्य प्रतिकृतिं करोमि। अत्र आगच्छन्तु।
33:31 अत्र अहं सङ्कलयामि। भवतु।
33:42 Spoken Tutorials Project इतीदं ICT इति द्वारा राष्ट्रीयसाक्षरतामिशन् इत्यास्मात् अनुदानितं वर्तते। इदमस्य जालपुटं वर्तते।
33:53 इदं कण्णन् मौद्गल्य-महोदयेन कृतम् ।

भवताम् अभिप्रायम् अत्र प्रेषयन्तु - kannan@iitb.ac.in । अस्य पाठस्य अनुवादकः वासुदेवः आहितालः, IIT Bombay, प्रवाचकश्च विद्वान् नवीनभट्टः उप्पिनपट्टणम्| धन्यवादः।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Vasudeva ahitanal