LaTeX-Old-Version/C2/What-is-Compiling/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 स्वागतं भवताम्। Letex (लेटेक्) उपयुज्य एकं सरलं document कथं निर्मातव्यम् इति अस्मिन् मौखिकशिक्षणे पठाम।
00:08 Mac osx operating system मध्ये एतां प्रक्रियां विवृणोमि।
00:13 अन्यस्मिन् operating systemमध्ये अपि समानपद्धति: उपलभ्यते। यथा Linux, windows इत्यादि।
00:21 प्रथमं तावत् भवता स्वस्य editor उपयुज्य source file इत्यस्य निर्माणं करणीयम् भवतः । Emacsइति मम प्रियं editor ।
00:30 संचिकायाः hello.tex इति नामकरणं कृतम् मया ।
00:34 tex इति संचिकायाः अनुबन्धः। यद्यपि अस्य वर्णानुक्रम: t-e-x इति तथापि टेक् इति उच्चार्यते। लेटेक् निमित्तम् इदम् औत्सर्गिकं (तन्नाम default) भवति।
00:47 वयं कीदृश-document निर्मातुमिच्छामः इति अस्माभिः लेटेक् प्रति निवेदनीयम्।
00:55 अहं लेखस्य (तन्नाम ’article’ इत्यस्य) document निर्मातुमिच्छामि- इत्थम्.. एतद् save करोतु, तन्नाम रक्षतु। तत्र बहवः अन्ये प्रकाराः अपि शक्यन्ते। तेषु कतिचन वयम् अन्य-अभ्यासक्रमे पठामः।
01:10 अहं फ़ोन्ट-आकारं-12 इति चिनोमि। लेटेक् मध्ये 11pt, 10 pt वा इति font-आकारौ प्रसिद्धौ स्त:।
01:20 इदानीं document आरभे।
01:24 अत्र अक्षराणि उट्टङ्कयामि -‘Hello world’ इति ।
01:32 इदं document समापयामि। रक्षामि च। आरम्भसमापनयोर्मध्ये यद् उट्टङ्कितं भवति तद् अन्तिमफलिते एव दृश्येत। एतदेव source file इति उच्यते।
01:43 अस्य Hello.tex इति नामकरणं कृतं मया। pdflatex इति command उपयुज्य इदं सङ्कलयामि।
01:52 तत:,वयम् अत्र आगच्छाम:, command दर्शयाम:-‘pdf latex hello.Tex’ इति ।
02:04 अस्य सङ्कलनं कर्तुं ‘tex’ इति अनुबन्धं विना अपि वयं ‘pdf latex hello’ इति command उपयोक्तुं शक्नुम:।
02:12 इत्थम्... एवम् अस्यां परिस्थितौ ‘tex’ इति औत्सर्गिकः अनुबन्धः उपयोक्तुं शक्यते। Latex source file इत्यस्मात् pdf file निर्मातुं pdf latex इति command उपयुज्यते।
02:27 एतद्-अनन्तरं latex कतिचन-विज्ञापनात्मकसूचना: करोति।
02:34 एता: सूचना: अपि hello.log इति संचिकायां सङ्गृहीता: भवन्ति,यथा वयम् अत्र पश्याम:।
02:45 ध्यातव्यमस्ति यत् Hello इति शब्द: अस्माभि: निर्मितासु प्रत्येकं संचिकासु दृश्यते।
02:53 इदानीम् hello.pdf इति file उद्घाटयाम:।
02:57 मम Mac system मध्ये ,skim hello.pdf इति command प्रयुज्य इदम् उद्घाटयामि।
03:04 skim इति नि:शुल्कं pdf reader; Mac osx निमित्तम् उपलभ्यते। एतद् command द्वारा skim reader, hello.pdf इति file उद्घाटयति।
03:13 यथा अपेक्षितम् अस्मिन् केवलम् एकं वाक्यमस्ति। अहमेतां संचिकां zoom करोमि।
03:29 skim उद्घाटितस्य pdf file इत्यस्य नूतनतमं संस्करणं दर्शयति। उदाहरणार्थमहम् अत्र परिवर्तनं करोमि। नाम अत्र अन्यत् Hello world इति शब्दद्वयं योजयामि, तद् रक्षामि।
03:51 तत: सङ्कलयामि प्रथमम्। तद् अनुमन्ये। इदानीम् इदं नूतनतमं जातम्।
04:00 एतद् अधुना निष्कासयामि ,रक्षामि सङ्कलयामि च। इदानीं तद् पूर्वस्थितिं प्राप्नोत्। ध्यातव्यमस्ति यत् सर्वदा संचिकायाः रक्षणानन्तरमेव सङ्कलनं कार्यम् । भवान् प्रथमं रक्षतु अनन्तरं सङ्कलनं करोतु ।
04:18 यदि भवान् न रक्षति तर्हि यानि परिवर्तनानि भवता कृतानि तेषां पूर्वरक्षणात् अनन्तरं सङ्कलितस्वरुपे समावेश: न भविष्यति।
04:28 इदं मौखिकशिक्षणं निर्मातुं एतानि त्रीणि windows आयोजितानि। documents इति एषां निर्माणार्थं भवता ईदृश-आयोजनस्य आवश्यक्यता नास्ति।
04:36 तथापि भवता अन्यत् editor, pdf reader च इत्येतयो: उपयोग: यदृच्छया कर्तुं शक्येत। Latex इति उपयोक्तुं प्रत्येकं जनेन एतानि सोपानानि द्रष्टव्यानि।
04:49 source file इत्यस्य निर्माणं, pdf इत्यस्य सङ्कलनं दर्शनं च।
05:02 अहं भवन्तं source file इत्यस्मिन् परिवर्तनं कृत्वा इमानि सोपानानि कर्तुं प्रेरयामि।
05:07 तत्र यदि भवान् इच्छति तर्हि इतोऽपि कतिचन पदानि begin तथा च end document इति अनयो: मध्ये योजयितुं शक्नोति। भवान् hello.log file द्वारा अपि द्रष्टुं शक्नोति।
05:21 इदानीं शिक्षणमिदं सन्दर्शनेन सह अनुवर्तये। एतद् प्रथमं delete करोमि।
05:29 प्रथमं तावत् अहं लेटेक् इत्यस्य लाभान् वदामि। लेटेक् इति अत्यन्तम् उत्कृष्टं typesetting तन्त्रांशः (software) अस्ति।
05:38 लेटेक् उपयुज्य निर्मितानां documents इत्येषां गुणवत्ता अद्वितीया एव। Latex इति नि:शुल्कं open source च तन्त्रांशः।
05:48 इदं windows, unix, Mac, linux च इति systems मध्ये अपि उपलभ्यते।
05:54 Latex मध्ये अलभ्यानि वैशिष्ट्यानि सन्ति यथा – समीकरणं, पाठा:, विभागा:,अङ्का:,कोष्ठकानि इत्येषां स्वयञ्चलितसूचीकरणम्।
06:05 बहूनां गणितात्मकसमीकरणानां documents अपि सहजतया लेटेक्मध्ये निर्मातुं शक्यन्ते।
06:12 परिवर्तनात्मकप्रारुपेण सह bibliographic entries अपि सहजतया निर्मातुं शक्यानि अत्र।
06:17 प्रारुपणस्य चिन्ताम् अवहन् प्रयोक्ता इतोऽपि महत्त्वपूर्णा: कृती: कर्तुं शक्नोति लेटेक्-मध्ये,यथा कल्पनानां content generation तथा च तार्किक-अनुक्रम:।
06:30 लेटेक् इत्यस्य इतोऽपि बहव: मौखिकाभ्यासा: सन्ति। अध: उक्तानां मौखिकशिक्षणं प्राप्तुं moudgalya.org इति अत्र सम्पर्क्यताम्।
06:40 सङ्कलनं, पत्रलेखनं, वृत्तलेखनं, गणितात्मकव्यवस्था, समीकरणानि, कोष्टकानि, अङ्का:, bibliography इत्यस्य निर्माणं, inside stories of bibliography च। एषाम् अभ्यासानामेष: क्रम: उत्तमपरिणामार्थं प्रोक्त:।
06:56 उपर्युक्तसम्पर्कसूत्रे एतम् अभ्यासक्रमं निर्मातुम् उपयुक्तानि source files अपि उपलभ्यन्ते।
07:02 Windows Os मध्ये लेटेक्-प्रतिष्ठापनं कथमिति शिक्षणयोजनां वयं कुर्वन्त: स्म: ।
07:08 भविष्यति काले अन्यानि शिक्षणानि अपि उपलभ्येरन् यथा Slide निर्माणार्थं beamer। दृश्यमानमिदं सन्दर्शनं लेटेक् उपयुज्य beamer इत्यस्य साहाय्येन कृतं वर्तते।
07:21 सूचना: काश्चन- यथाशक्यं बहून् मौखिक-अभ्यासान् पश्यन्तु। युगपद् तेषाम् अध्ययनम् अपि कुर्वन्तु।
07:29 एकां सक्रियां लेटेक्संचिकामुपयुज्य आरभताम्। एकस्मिन् समये परिवर्तनमेकं कुर्वन्तु। तद् रक्षन्तु। सङ्कलयन्तु च ।
07:37 यत् यत् कृतं, तद् सर्वम् अन्वेति इति अग्रिमपरिवर्तनात् पूर्वं निश्चिन्वन्तु। सङ्कलनात् पूर्वं source file इत्यस्य रक्षणं करणीयमिति अवश्यं स्मरन्तु।
07:47 लेटेक्विषयकाणि बहूनि पुस्तकानि सन्ति। वयं द्वे सूचयाम:। प्रथमं पूस्तकं लेटेक् इत्यस्य निर्मार्त्रा Leslie Lamport द्वारैव लिखितम्। एतद् पूस्तकं न्यूनमूल्येन भारतीयसंस्करणेऽपि उपलभ्यते।
08:01 प्रगतप्रयोक्तार: Latex companion इति पुस्तकं द्रष्टुं शक्नुवन्ति। प्रथमं पुस्तकस्य पठनम्, आन्तर्जाले शोधनं चेति द्वयमेव प्रायः पर्याप्तं स्यात्। तथापि लेटेक्विषयकसर्वविधसाहित्यार्थं ctan.org इति मुख्यसम्पर्कसूत्रमस्ति।
08:17 अस्मै कार्याय MHRD -भारतसर्वकारेण आरब्धात् National Mission on Education through ICT इत्यस्मात् अनुदानं प्राप्यते।
08:27 एतन्निमित्तं sakshat.ac.in इति सम्पर्कसूत्रं वर्तते।
08:31 मौखिकशिक्षणमिदं CDEEP,IIT इत्यनेन संयुक्तस्य Mission इत्यस्य Talk to a teacher इति प्रकल्पस्य प्राथमिकं सोपानम् अस्ति। दृश्यताम् -cdeep.iitb.ac.in.
08:41 तन्त्रांशविकासस्य प्रसिद्धिः इति शिक्षणस्य अस्य उद्देश:,अस्य उपयोग: च fossee.in इत्यनेन समन्वितं भविष्यति।
08:50 Free and Open source software in science and engineering education इति fossee इत्यस्य पूर्णं रूपम्।
08:57 एष: प्रकल्प: अपि National mission on education अनया संस्थया समर्थितः। इतोऽपि मौखिक-शिक्षणार्थं तेषाम् अन्यभाषया शिक्षणार्थं च एतानि सम्पर्कसूत्राणि पश्यन्त: भवन्तु।
09:10 अत्र मौखिकशिक्षणमिदं समाप्नोति। सम्पर्कार्थं धन्यवादा:।
09:15 मौखिकशिक्षण-प्रकल्प-निमित्तं मुम्बैतः एषा घाग-नन्दिनी, आपृच्छते भवन्तम्। पुनर्मिलाम:।

Contributors and Content Editors

Gaurav, Nancyvarkey, PoojaMoolya, Sneha