Difference between revisions of "LaTeX-Old-Version/C2/What-is-Compiling/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with 'स्वागतं भवताम्। Letex (लेटेक्) उपयुज्य एकं सरलं document कथं निर्मातव्यम् इ…')
 
m (Nancyvarkey moved page LaTeX/C2/What-is-Compiling/Sanskrit to LaTeX-Old-Version/C2/What-is-Compiling/Sanskrit without leaving a redirect)
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
स्वागतं भवताम्।  Letex (लेटेक्) उपयुज्य एकं सरलं document कथं निर्मातव्यम् इति अस्मिन् मौखिकशिक्षणे पठाम। Mac osx operating  system मध्ये एतां प्रक्रियां विवृणोमि। अन्यस्मिन् operating systemमध्ये अपि समानपद्धति: उपलभ्यते। यथा Linux, windows इत्यादि। प्रथमं तावत् भवता स्वस्य editor उपयुज्य source file इत्यस्य निर्माणं करणीयम्। Emacsइति मम प्रियं editor । मया संचिकायाः hello.tex इति नामकरणं कृतम्। tex इति संचिकायाः अनुबन्धः। यद्यपि अस्य वर्णानुक्रम: t-e-x इति तथापि टेक् इति उच्चार्यते। लेटेक् निमित्तम् इदम् औत्सर्गिकं (तन्नाम default) भवति।
+
{|border=1
 +
|''' Time'''
 +
|'''Narration'''
  
वयं कीदृश-document निर्मातुमिच्छामः इति अस्माभिः लेटेक् प्रति निवेदनीयम्। अहं लेखस्य (तन्नाम ’article’ इत्यस्य) document निर्मातुमिच्छामि- इत्थम्.. एतद् save करोतु, तन्नाम रक्षतु। तत्र बहवः अन्ये प्रकाराः अपि शक्यन्ते। तेषु कतिचन वयम् अन्य-अभ्यासक्रमे पठामः। अहं  फ़ोन्ट-आकारं-12 इति चिनोमि। लेटेक् मध्ये 11pt, 10 pt वा इति font-आकारौ प्रसिद्धौ स्त:।
+
|-
 
+
|00:01
इदानीं document आरभे। अत्र अक्षराणि उट्टङ्कयामि -‘Hello world’ इति । इदं document समापयामि। रक्षामि च। आरम्भसमापनयोर्मध्ये यद् उट्टङ्कितं भवति तद् अन्तिमफलिते एव दृश्येत। एतदेव source file इति उच्यते। अस्य Hello.tex इति नामकरणं कृतं मया। pdflatex इति command उपयुज्य इदं सङ्कलयामि। तत:,वयम् अत्र आगच्छाम:, command दर्शयाम:-‘pdf latex hello.Tex’ इति ।
+
|स्वागतं भवताम्।  Letex (लेटेक्) उपयुज्य एकं सरलं document कथं निर्मातव्यम् इति अस्मिन् मौखिकशिक्षणे पठाम।
 
+
|-
अस्य सङ्कलनं कर्तुं ‘tex’ इति अनुबन्धं विना अपि वयं ‘pdf latex hello’ इति  command उपयोक्तुं शक्नुम:। इत्थम्... एवम् अस्यां परिस्थितौ ‘tex’ इति औत्सर्गिकः अनुबन्धः उपयोक्तुं शक्यते। Latex source file इत्यस्मात् pdf file निर्मातुं pdf latex इति command उपयुज्यते। एतद्-अनन्तरं latex कतिचन-विज्ञापनात्मकसूचना: करोति।  एता: सूचना: अपि hello.log इति संचिकायां सङ्गृहीता: भवन्ति,यथा वयम् अत्र पश्याम:। ध्यातव्यमस्ति यत् Hello इति शब्द: अस्माभि: निर्मितासु प्रत्येकं संचिकासु दृश्यते। इदानीम् hello.pdf  इति  file उद्घाटयाम:।  
+
|00:08
 
+
|Mac osx operating  system मध्ये एतां प्रक्रियां विवृणोमि।
मम Mac system मध्ये ,skim hello.pdf इति command प्रयुज्य इदम् उद्घाटयामि। skim इति नि:शुल्कं pdf reader; Mac osx निमित्तम् उपलभ्यते। एतद् command द्वारा skim reader, hello.pdf इति file उद्घाटयति। यथा अपेक्षितम् अस्मिन् केवलम् एकं वाक्यमस्ति। अहमेतां संचिकां zoom करोमि। skim उद्घाटितस्य pdf file  इत्यस्य नूतनतमं संस्करणं दर्शयति। उदाहरणार्थमहम् अत्र परिवर्तनं करोमि। नाम अत्र अन्यत् Hello world इति शब्दद्वयं योजयामि, तद् रक्षामि। तत: सङ्कलयामि प्रथमम्। तद् अनुमन्ये। इदानीम् इदं नूतनतमं जातम्। एतद् अधुना निष्कासयामि ,रक्षामि सङ्कलयामि च। इदानीं तद् पूर्वस्थितिं प्राप्नोत्। ध्यातव्यमस्ति यत् सर्वदा संचिकायाः रक्षणानन्तरमेव सङ्कलनं कार्यम् । भवान् प्रथमं रक्षतु अनन्तरं सङ्कलनं करोतु । यदि भवान् न रक्षति तर्हि यानि परिवर्तनानि भवता कृतानि तेषां पूर्वरक्षणात् अनन्तरं सङ्कलितस्वरुपे समावेश: न भविष्यति|  
+
|-
 
+
|00:13
इदं मौखिकशिक्षणं निर्मातुं एतानि त्रीणि windows आयोजितानि। documents इति एषां निर्माणार्थं भवता ईदृश-आयोजनस्य आवश्यक्यता नास्ति। तथापि भवता अन्यत् editor, pdf reader च इत्येतयो: उपयोग: यदृच्छया कर्तुं शक्येत। Latex इति उपयोक्तुं प्रत्येकं जनेन एतानि सोपानानि द्रष्टव्यानि। -source file इत्यस्य निर्माणं, pdf इत्यस्य सङ्कलनं दर्शनं च।
+
|अन्यस्मिन् operating systemमध्ये अपि समानपद्धति: उपलभ्यते। यथा Linux, windows इत्यादि।
 
+
|-
अहं भवन्तं source file इत्यस्मिन् परिवर्तनं कृत्वा इमानि सोपानानि कर्तुं प्रेरयामि। तत्र यदि भवान् इच्छति तर्हि इतोऽपि कतिचन पदानि begin तथा च end document इति अनयो: मध्ये योजयितुं शक्नोति। भवान् hello.log file द्वारा अपि द्रष्टुं शक्नोति।
+
|00:21
 
+
|प्रथमं तावत् भवता स्वस्य editor उपयुज्य source file इत्यस्य निर्माणं करणीयम् भवतः । Emacsइति मम प्रियं editor ।
इदानीं शिक्षणमिदं सन्दर्शनेन सह अनुवर्तये। एतद् प्रथमं delete करोमि। प्रथमं तावत् अहं लेटेक् इत्यस्य लाभान् वदामि। लेटेक् इति अत्यन्तम् उत्कृष्टं typesetting तन्त्रांशः (software) अस्ति। लेटेक् उपयुज्य निर्मितानां documents इत्येषां गुणवत्ता अद्वितीया एव। Latex इति नि:शुल्कं open source च तन्त्रांशः। इदं windows, unix, Mac, linux  च इति systems मध्ये अपि उपलभ्यते। Latex मध्ये अलभ्यानि वैशिष्ट्यानि सन्ति यथा – समीकरणं, पाठा:, विभागा:,अङ्का:,कोष्ठकानि इत्येषां स्वयञ्चलितसूचीकरणम्। बहूनां गणितात्मकसमीकरणानां documents अपि सहजतया लेटेक्मध्ये निर्मातुं शक्यन्ते। परिवर्तनात्मकप्रारुपेण सह bibliographic entries अपि सहजतया निर्मातुं शक्यानि अत्र। प्रारुपणस्य चिन्ताम् अवहन् प्रयोक्ता इतोऽपि महत्त्वपूर्णा: कृती: कर्तुं शक्नोति लेटेक्-मध्ये,यथा कल्पनानां content generation तथा च तार्किक-अनुक्रम:।
+
|-
 
+
|00:30
लेटेक् इत्यस्य इतोऽपि बहव: मौखिकाभ्यासा: सन्ति। अध: उक्तानां मौखिकशिक्षणं प्राप्तुं moudgalya.org इति अत्र सम्पर्क्यताम्। सङ्कलनं, पत्रलेखनं, वृत्तलेखनं, गणितात्मकव्यवस्था, समीकरणानि, कोष्टकानि, अङ्का:, bibliography इत्यस्य निर्माणं, inside stories of  bibliography च। एषाम् अभ्यासानामेष: क्रम: उत्तमपरिणामार्थं प्रोक्त:। उपर्युक्तसम्पर्कसूत्रे एतम् अभ्यासक्रमं निर्मातुम् उपयुक्तानि source files अपि उपलभ्यन्ते।  Windows Os मध्ये लेटेक्-प्रतिष्ठापनं कथमिति शिक्षणयोजनां वयं कुर्वन्त: स्म: । भविष्यति काले अन्यानि शिक्षणानि अपि उपलभ्येरन् यथा Slide निर्माणार्थं  beamer। दृश्यमानमिदं सन्दर्शनं लेटेक् उपयुज्य beamer इत्यस्य साहाय्येन कृतं वर्तते।
+
|संचिकायाः hello.tex इति नामकरणं कृतम् मया ।
 
+
|-
सूचना: काश्चन- यथाशक्यं बहून् मौखिक-अभ्यासान् पश्यन्तु। युगपद् तेषाम् अध्ययनम् अपि कुर्वन्तु। एकां सक्रियां लेटेक्संचिकामुपयुज्य आरभताम्। एकस्मिन् समये परिवर्तनमेकं कुर्वन्तु। तद् रक्षन्तु। सङ्कलयन्तु च । यत् यत्  कृतं, तद् सर्वम् अन्वेति इति अग्रिमपरिवर्तनात् पूर्वं  निश्चिन्वन्तु। सङ्कलनात् पूर्वं source file इत्यस्य रक्षणं करणीयमिति अवश्यं स्मरन्तु।  
+
|00:34
 
+
|tex इति संचिकायाः अनुबन्धः। यद्यपि अस्य वर्णानुक्रम: t-e-x इति तथापि टेक् इति उच्चार्यते। लेटेक् निमित्तम् इदम् औत्सर्गिकं (तन्नाम default) भवति।
लेटेक्विषयकाणि बहूनि पुस्तकानि सन्ति। वयं द्वे सूचयाम:। प्रथमं पूस्तकं लेटेक् इत्यस्य निर्मार्त्रा Leslie Lamport द्वारैव लिखितम्। एतद् पूस्तकं न्यूनमूल्येन भारतीयसंस्करणेऽपि उपलभ्यते। प्रगतप्रयोक्तार: Latex companion  इति पुस्तकं द्रष्टुं शक्नुवन्ति। प्रथमं पुस्तकस्य पठनम्, आन्तर्जाले शोधनं चेति द्वयमेव प्रायः पर्याप्तं स्यात्। तथापि लेटेक्विषयकसर्वविधसाहित्यार्थं ctan.org इति मुख्यसम्पर्कसूत्रमस्ति।  
+
|-
 
+
|00:47
अस्मै कार्याय MHRD -भारतसर्वकारेण आरब्धात् National Mission on Education through ICT इत्यस्मात् अनुदानं प्राप्यते। एतन्निमित्तं sakshat.ac.in इति सम्पर्कसूत्रं वर्तते। मौखिकशिक्षणमिदं CDEEP,IIT इत्यनेन संयुक्तस्य Mission इत्यस्य Talk to a teacher इति प्रकल्पस्य प्राथमिकं सोपानम् अस्ति। दृश्यताम् -cdeep.iitb.ac.in.
+
|वयं कीदृश-document निर्मातुमिच्छामः इति अस्माभिः लेटेक् प्रति निवेदनीयम्।  
 
+
|-
तन्त्रांशविकासस्य प्रसिद्धिः इति शिक्षणस्य अस्य उद्देश:,अस्य उपयोग: च fossee.in इत्यनेन समन्वितं भविष्यति। Free and Open source software in science and engineering education इति fossee इत्यस्य पूर्णं रूपम्। एष: प्रकल्प: अपि National mission on education अनया संस्थया समर्थितः। इतोऽपि मौखिक-शिक्षणार्थं तेषाम् अन्यभाषया शिक्षणार्थं च एतानि सम्पर्कसूत्राणि पश्यन्त: भवन्तु।  
+
|00:55
 
+
|अहं लेखस्य (तन्नाम ’article’ इत्यस्य) document निर्मातुमिच्छामि- इत्थम्.. एतद् save करोतु, तन्नाम रक्षतु। तत्र बहवः अन्ये प्रकाराः अपि शक्यन्ते। तेषु कतिचन वयम् अन्य-अभ्यासक्रमे पठामः।  
अत्र मौखिकशिक्षणमिदं समाप्नोति। सम्पर्कार्थं धन्यवादा:। मौखिकशिक्षण-प्रकल्प-निमित्तं मुम्बैतः एषा घाग-नन्दिनी, आपृच्छते भवन्तम्। पुनर्मिलाम:।
+
|-
 +
|01:10
 +
|अहं  फ़ोन्ट-आकारं-12 इति चिनोमि। लेटेक् मध्ये 11pt, 10 pt वा इति font-आकारौ प्रसिद्धौ स्त:।
 +
|-
 +
|01:20
 +
|इदानीं document आरभे।  
 +
|-
 +
|01:24
 +
|अत्र अक्षराणि उट्टङ्कयामि -‘Hello world’ इति ।  
 +
|-
 +
|01:32
 +
|इदं document समापयामि। रक्षामि च। आरम्भसमापनयोर्मध्ये यद् उट्टङ्कितं भवति तद् अन्तिमफलिते एव दृश्येत। एतदेव source file इति उच्यते।  
 +
|-
 +
|01:43
 +
|अस्य Hello.tex इति नामकरणं कृतं मया। pdflatex इति command उपयुज्य इदं सङ्कलयामि।  
 +
|-
 +
|01:52
 +
|तत:,वयम् अत्र आगच्छाम:, command दर्शयाम:-‘pdf latex hello.Tex’ इति ।
 +
|-
 +
|02:04
 +
|अस्य सङ्कलनं कर्तुं ‘tex’ इति अनुबन्धं विना अपि वयं ‘pdf latex hello’ इति  command उपयोक्तुं शक्नुम:।  
 +
|-
 +
|02:12
 +
|इत्थम्... एवम् अस्यां परिस्थितौ ‘tex’ इति औत्सर्गिकः अनुबन्धः उपयोक्तुं शक्यते। Latex source file इत्यस्मात् pdf file निर्मातुं pdf latex इति command उपयुज्यते।  
 +
|-
 +
|02:27
 +
|एतद्-अनन्तरं latex कतिचन-विज्ञापनात्मकसूचना: करोति।   
 +
|-
 +
|02:34
 +
|एता: सूचना: अपि hello.log इति संचिकायां सङ्गृहीता: भवन्ति,यथा वयम् अत्र पश्याम:।  
 +
|-
 +
|02:45
 +
|ध्यातव्यमस्ति यत् Hello इति शब्द: अस्माभि: निर्मितासु प्रत्येकं संचिकासु दृश्यते।  
 +
|-
 +
|02:53
 +
|इदानीम् hello.pdf  इति  file उद्घाटयाम:।  
 +
|-
 +
|02:57
 +
|मम Mac system मध्ये ,skim hello.pdf इति command प्रयुज्य इदम् उद्घाटयामि।  
 +
|-
 +
|03:04
 +
|skim इति नि:शुल्कं pdf reader; Mac osx निमित्तम् उपलभ्यते। एतद् command द्वारा skim reader, hello.pdf इति file उद्घाटयति।  
 +
|-
 +
|03:13
 +
|यथा अपेक्षितम् अस्मिन् केवलम् एकं वाक्यमस्ति। अहमेतां संचिकां zoom करोमि।  
 +
|-
 +
|03:29
 +
|skim उद्घाटितस्य pdf file  इत्यस्य नूतनतमं संस्करणं दर्शयति। उदाहरणार्थमहम् अत्र परिवर्तनं करोमि। नाम अत्र अन्यत् Hello world इति शब्दद्वयं योजयामि, तद् रक्षामि।  
 +
|-
 +
|03:51
 +
|तत: सङ्कलयामि प्रथमम्। तद् अनुमन्ये। इदानीम् इदं नूतनतमं जातम्।  
 +
|-
 +
|04:00
 +
|एतद् अधुना निष्कासयामि ,रक्षामि सङ्कलयामि च। इदानीं तद् पूर्वस्थितिं प्राप्नोत्। ध्यातव्यमस्ति यत् सर्वदा संचिकायाः रक्षणानन्तरमेव सङ्कलनं कार्यम् । भवान् प्रथमं रक्षतु अनन्तरं सङ्कलनं करोतु ।  
 +
|-
 +
|04:18
 +
|यदि भवान् न रक्षति तर्हि यानि परिवर्तनानि भवता कृतानि तेषां पूर्वरक्षणात् अनन्तरं सङ्कलितस्वरुपे समावेश: न भविष्यति।
 +
|-
 +
|04:28
 +
|इदं मौखिकशिक्षणं निर्मातुं एतानि त्रीणि windows आयोजितानि। documents इति एषां निर्माणार्थं भवता ईदृश-आयोजनस्य आवश्यक्यता नास्ति।  
 +
|-
 +
|04:36
 +
|तथापि भवता अन्यत् editor, pdf reader च इत्येतयो: उपयोग: यदृच्छया कर्तुं शक्येत। Latex इति उपयोक्तुं प्रत्येकं जनेन एतानि सोपानानि द्रष्टव्यानि।  
 +
|-
 +
|04:49
 +
|source file इत्यस्य निर्माणं, pdf इत्यस्य सङ्कलनं दर्शनं च।
 +
|-
 +
|05:02
 +
|अहं भवन्तं source file इत्यस्मिन् परिवर्तनं कृत्वा इमानि सोपानानि कर्तुं प्रेरयामि।  
 +
|-
 +
|05:07
 +
|तत्र यदि भवान् इच्छति तर्हि इतोऽपि कतिचन पदानि begin तथा च end document इति अनयो: मध्ये योजयितुं शक्नोति। भवान् hello.log file द्वारा अपि द्रष्टुं शक्नोति।
 +
|-
 +
|05:21
 +
|इदानीं शिक्षणमिदं सन्दर्शनेन सह अनुवर्तये। एतद् प्रथमं delete करोमि।  
 +
|-
 +
|05:29
 +
|प्रथमं तावत् अहं लेटेक् इत्यस्य लाभान् वदामि। लेटेक् इति अत्यन्तम् उत्कृष्टं typesetting तन्त्रांशः (software) अस्ति।  
 +
|-
 +
|05:38
 +
|लेटेक् उपयुज्य निर्मितानां documents इत्येषां गुणवत्ता अद्वितीया एव। Latex इति नि:शुल्कं open source च तन्त्रांशः।  
 +
|-
 +
|05:48
 +
|इदं windows, unix, Mac, linux  च इति systems मध्ये अपि उपलभ्यते।
 +
|-
 +
|05:54
 +
| Latex मध्ये अलभ्यानि वैशिष्ट्यानि सन्ति यथा – समीकरणं, पाठा:, विभागा:,अङ्का:,कोष्ठकानि इत्येषां स्वयञ्चलितसूचीकरणम्।  
 +
|-
 +
|06:05
 +
|बहूनां गणितात्मकसमीकरणानां documents अपि सहजतया लेटेक्मध्ये निर्मातुं शक्यन्ते।  
 +
|-
 +
|06:12
 +
|परिवर्तनात्मकप्रारुपेण सह bibliographic entries अपि सहजतया निर्मातुं शक्यानि अत्र।  
 +
|-
 +
|06:17
 +
|प्रारुपणस्य चिन्ताम् अवहन् प्रयोक्ता इतोऽपि महत्त्वपूर्णा: कृती: कर्तुं शक्नोति लेटेक्-मध्ये,यथा कल्पनानां content generation तथा च तार्किक-अनुक्रम:।
 +
|-
 +
|06:30
 +
|लेटेक् इत्यस्य इतोऽपि बहव: मौखिकाभ्यासा: सन्ति। अध: उक्तानां मौखिकशिक्षणं प्राप्तुं moudgalya.org इति अत्र सम्पर्क्यताम्।  
 +
|-
 +
|06:40
 +
|सङ्कलनं, पत्रलेखनं, वृत्तलेखनं, गणितात्मकव्यवस्था, समीकरणानि, कोष्टकानि, अङ्का:, bibliography इत्यस्य निर्माणं, inside stories of  bibliography च। एषाम् अभ्यासानामेष: क्रम: उत्तमपरिणामार्थं प्रोक्त:।  
 +
|-
 +
|06:56
 +
|उपर्युक्तसम्पर्कसूत्रे एतम् अभ्यासक्रमं निर्मातुम् उपयुक्तानि source files अपि उपलभ्यन्ते।   
 +
|-
 +
|07:02
 +
|Windows Os मध्ये लेटेक्-प्रतिष्ठापनं कथमिति शिक्षणयोजनां वयं कुर्वन्त: स्म: ।  
 +
|-
 +
|07:08
 +
|भविष्यति काले अन्यानि शिक्षणानि अपि उपलभ्येरन् यथा Slide निर्माणार्थं  beamer। दृश्यमानमिदं सन्दर्शनं लेटेक् उपयुज्य beamer इत्यस्य साहाय्येन कृतं वर्तते।
 +
|-
 +
|07:21
 +
|सूचना: काश्चन- यथाशक्यं बहून् मौखिक-अभ्यासान् पश्यन्तु। युगपद् तेषाम् अध्ययनम् अपि कुर्वन्तु।  
 +
|-
 +
|07:29
 +
|एकां सक्रियां लेटेक्संचिकामुपयुज्य आरभताम्। एकस्मिन् समये परिवर्तनमेकं कुर्वन्तु। तद् रक्षन्तु। सङ्कलयन्तु च ।  
 +
|-
 +
|07:37
 +
|यत् यत्  कृतं, तद् सर्वम् अन्वेति इति अग्रिमपरिवर्तनात् पूर्वं  निश्चिन्वन्तु। सङ्कलनात् पूर्वं source file इत्यस्य रक्षणं करणीयमिति अवश्यं स्मरन्तु।  
 +
|-
 +
|07:47
 +
|लेटेक्विषयकाणि बहूनि पुस्तकानि सन्ति। वयं द्वे सूचयाम:। प्रथमं पूस्तकं लेटेक् इत्यस्य निर्मार्त्रा Leslie Lamport द्वारैव लिखितम्। एतद् पूस्तकं न्यूनमूल्येन भारतीयसंस्करणेऽपि उपलभ्यते।  
 +
|-
 +
|08:01
 +
|प्रगतप्रयोक्तार: Latex companion  इति पुस्तकं द्रष्टुं शक्नुवन्ति। प्रथमं पुस्तकस्य पठनम्, आन्तर्जाले शोधनं चेति द्वयमेव प्रायः पर्याप्तं स्यात्। तथापि लेटेक्विषयकसर्वविधसाहित्यार्थं ctan.org इति मुख्यसम्पर्कसूत्रमस्ति।  
 +
|-
 +
|08:17
 +
|अस्मै कार्याय MHRD -भारतसर्वकारेण आरब्धात् National Mission on Education through ICT इत्यस्मात् अनुदानं प्राप्यते।  
 +
|-
 +
|08:27
 +
|एतन्निमित्तं sakshat.ac.in इति सम्पर्कसूत्रं वर्तते।  
 +
|-
 +
|08:31
 +
|मौखिकशिक्षणमिदं CDEEP,IIT इत्यनेन संयुक्तस्य Mission इत्यस्य Talk to a teacher इति प्रकल्पस्य प्राथमिकं सोपानम् अस्ति। दृश्यताम् -cdeep.iitb.ac.in.
 +
|-
 +
|08:41
 +
|तन्त्रांशविकासस्य प्रसिद्धिः इति शिक्षणस्य अस्य उद्देश:,अस्य उपयोग: च fossee.in इत्यनेन समन्वितं भविष्यति।  
 +
|-
 +
|08:50
 +
|Free and Open source software in science and engineering education इति fossee इत्यस्य पूर्णं रूपम्।  
 +
|-
 +
|08:57
 +
|एष: प्रकल्प: अपि National mission on education अनया संस्थया समर्थितः। इतोऽपि मौखिक-शिक्षणार्थं तेषाम् अन्यभाषया शिक्षणार्थं च एतानि सम्पर्कसूत्राणि पश्यन्त: भवन्तु।  
 +
|-
 +
|09:10
 +
|अत्र मौखिकशिक्षणमिदं समाप्नोति। सम्पर्कार्थं धन्यवादा:।  
 +
|-
 +
|09:15
 +
|मौखिकशिक्षण-प्रकल्प-निमित्तं मुम्बैतः एषा घाग-नन्दिनी, आपृच्छते भवन्तम्। पुनर्मिलाम:।

Latest revision as of 15:26, 16 October 2019

Time Narration
00:01 स्वागतं भवताम्। Letex (लेटेक्) उपयुज्य एकं सरलं document कथं निर्मातव्यम् इति अस्मिन् मौखिकशिक्षणे पठाम।
00:08 Mac osx operating system मध्ये एतां प्रक्रियां विवृणोमि।
00:13 अन्यस्मिन् operating systemमध्ये अपि समानपद्धति: उपलभ्यते। यथा Linux, windows इत्यादि।
00:21 प्रथमं तावत् भवता स्वस्य editor उपयुज्य source file इत्यस्य निर्माणं करणीयम् भवतः । Emacsइति मम प्रियं editor ।
00:30 संचिकायाः hello.tex इति नामकरणं कृतम् मया ।
00:34 tex इति संचिकायाः अनुबन्धः। यद्यपि अस्य वर्णानुक्रम: t-e-x इति तथापि टेक् इति उच्चार्यते। लेटेक् निमित्तम् इदम् औत्सर्गिकं (तन्नाम default) भवति।
00:47 वयं कीदृश-document निर्मातुमिच्छामः इति अस्माभिः लेटेक् प्रति निवेदनीयम्।
00:55 अहं लेखस्य (तन्नाम ’article’ इत्यस्य) document निर्मातुमिच्छामि- इत्थम्.. एतद् save करोतु, तन्नाम रक्षतु। तत्र बहवः अन्ये प्रकाराः अपि शक्यन्ते। तेषु कतिचन वयम् अन्य-अभ्यासक्रमे पठामः।
01:10 अहं फ़ोन्ट-आकारं-12 इति चिनोमि। लेटेक् मध्ये 11pt, 10 pt वा इति font-आकारौ प्रसिद्धौ स्त:।
01:20 इदानीं document आरभे।
01:24 अत्र अक्षराणि उट्टङ्कयामि -‘Hello world’ इति ।
01:32 इदं document समापयामि। रक्षामि च। आरम्भसमापनयोर्मध्ये यद् उट्टङ्कितं भवति तद् अन्तिमफलिते एव दृश्येत। एतदेव source file इति उच्यते।
01:43 अस्य Hello.tex इति नामकरणं कृतं मया। pdflatex इति command उपयुज्य इदं सङ्कलयामि।
01:52 तत:,वयम् अत्र आगच्छाम:, command दर्शयाम:-‘pdf latex hello.Tex’ इति ।
02:04 अस्य सङ्कलनं कर्तुं ‘tex’ इति अनुबन्धं विना अपि वयं ‘pdf latex hello’ इति command उपयोक्तुं शक्नुम:।
02:12 इत्थम्... एवम् अस्यां परिस्थितौ ‘tex’ इति औत्सर्गिकः अनुबन्धः उपयोक्तुं शक्यते। Latex source file इत्यस्मात् pdf file निर्मातुं pdf latex इति command उपयुज्यते।
02:27 एतद्-अनन्तरं latex कतिचन-विज्ञापनात्मकसूचना: करोति।
02:34 एता: सूचना: अपि hello.log इति संचिकायां सङ्गृहीता: भवन्ति,यथा वयम् अत्र पश्याम:।
02:45 ध्यातव्यमस्ति यत् Hello इति शब्द: अस्माभि: निर्मितासु प्रत्येकं संचिकासु दृश्यते।
02:53 इदानीम् hello.pdf इति file उद्घाटयाम:।
02:57 मम Mac system मध्ये ,skim hello.pdf इति command प्रयुज्य इदम् उद्घाटयामि।
03:04 skim इति नि:शुल्कं pdf reader; Mac osx निमित्तम् उपलभ्यते। एतद् command द्वारा skim reader, hello.pdf इति file उद्घाटयति।
03:13 यथा अपेक्षितम् अस्मिन् केवलम् एकं वाक्यमस्ति। अहमेतां संचिकां zoom करोमि।
03:29 skim उद्घाटितस्य pdf file इत्यस्य नूतनतमं संस्करणं दर्शयति। उदाहरणार्थमहम् अत्र परिवर्तनं करोमि। नाम अत्र अन्यत् Hello world इति शब्दद्वयं योजयामि, तद् रक्षामि।
03:51 तत: सङ्कलयामि प्रथमम्। तद् अनुमन्ये। इदानीम् इदं नूतनतमं जातम्।
04:00 एतद् अधुना निष्कासयामि ,रक्षामि सङ्कलयामि च। इदानीं तद् पूर्वस्थितिं प्राप्नोत्। ध्यातव्यमस्ति यत् सर्वदा संचिकायाः रक्षणानन्तरमेव सङ्कलनं कार्यम् । भवान् प्रथमं रक्षतु अनन्तरं सङ्कलनं करोतु ।
04:18 यदि भवान् न रक्षति तर्हि यानि परिवर्तनानि भवता कृतानि तेषां पूर्वरक्षणात् अनन्तरं सङ्कलितस्वरुपे समावेश: न भविष्यति।
04:28 इदं मौखिकशिक्षणं निर्मातुं एतानि त्रीणि windows आयोजितानि। documents इति एषां निर्माणार्थं भवता ईदृश-आयोजनस्य आवश्यक्यता नास्ति।
04:36 तथापि भवता अन्यत् editor, pdf reader च इत्येतयो: उपयोग: यदृच्छया कर्तुं शक्येत। Latex इति उपयोक्तुं प्रत्येकं जनेन एतानि सोपानानि द्रष्टव्यानि।
04:49 source file इत्यस्य निर्माणं, pdf इत्यस्य सङ्कलनं दर्शनं च।
05:02 अहं भवन्तं source file इत्यस्मिन् परिवर्तनं कृत्वा इमानि सोपानानि कर्तुं प्रेरयामि।
05:07 तत्र यदि भवान् इच्छति तर्हि इतोऽपि कतिचन पदानि begin तथा च end document इति अनयो: मध्ये योजयितुं शक्नोति। भवान् hello.log file द्वारा अपि द्रष्टुं शक्नोति।
05:21 इदानीं शिक्षणमिदं सन्दर्शनेन सह अनुवर्तये। एतद् प्रथमं delete करोमि।
05:29 प्रथमं तावत् अहं लेटेक् इत्यस्य लाभान् वदामि। लेटेक् इति अत्यन्तम् उत्कृष्टं typesetting तन्त्रांशः (software) अस्ति।
05:38 लेटेक् उपयुज्य निर्मितानां documents इत्येषां गुणवत्ता अद्वितीया एव। Latex इति नि:शुल्कं open source च तन्त्रांशः।
05:48 इदं windows, unix, Mac, linux च इति systems मध्ये अपि उपलभ्यते।
05:54 Latex मध्ये अलभ्यानि वैशिष्ट्यानि सन्ति यथा – समीकरणं, पाठा:, विभागा:,अङ्का:,कोष्ठकानि इत्येषां स्वयञ्चलितसूचीकरणम्।
06:05 बहूनां गणितात्मकसमीकरणानां documents अपि सहजतया लेटेक्मध्ये निर्मातुं शक्यन्ते।
06:12 परिवर्तनात्मकप्रारुपेण सह bibliographic entries अपि सहजतया निर्मातुं शक्यानि अत्र।
06:17 प्रारुपणस्य चिन्ताम् अवहन् प्रयोक्ता इतोऽपि महत्त्वपूर्णा: कृती: कर्तुं शक्नोति लेटेक्-मध्ये,यथा कल्पनानां content generation तथा च तार्किक-अनुक्रम:।
06:30 लेटेक् इत्यस्य इतोऽपि बहव: मौखिकाभ्यासा: सन्ति। अध: उक्तानां मौखिकशिक्षणं प्राप्तुं moudgalya.org इति अत्र सम्पर्क्यताम्।
06:40 सङ्कलनं, पत्रलेखनं, वृत्तलेखनं, गणितात्मकव्यवस्था, समीकरणानि, कोष्टकानि, अङ्का:, bibliography इत्यस्य निर्माणं, inside stories of bibliography च। एषाम् अभ्यासानामेष: क्रम: उत्तमपरिणामार्थं प्रोक्त:।
06:56 उपर्युक्तसम्पर्कसूत्रे एतम् अभ्यासक्रमं निर्मातुम् उपयुक्तानि source files अपि उपलभ्यन्ते।
07:02 Windows Os मध्ये लेटेक्-प्रतिष्ठापनं कथमिति शिक्षणयोजनां वयं कुर्वन्त: स्म: ।
07:08 भविष्यति काले अन्यानि शिक्षणानि अपि उपलभ्येरन् यथा Slide निर्माणार्थं beamer। दृश्यमानमिदं सन्दर्शनं लेटेक् उपयुज्य beamer इत्यस्य साहाय्येन कृतं वर्तते।
07:21 सूचना: काश्चन- यथाशक्यं बहून् मौखिक-अभ्यासान् पश्यन्तु। युगपद् तेषाम् अध्ययनम् अपि कुर्वन्तु।
07:29 एकां सक्रियां लेटेक्संचिकामुपयुज्य आरभताम्। एकस्मिन् समये परिवर्तनमेकं कुर्वन्तु। तद् रक्षन्तु। सङ्कलयन्तु च ।
07:37 यत् यत् कृतं, तद् सर्वम् अन्वेति इति अग्रिमपरिवर्तनात् पूर्वं निश्चिन्वन्तु। सङ्कलनात् पूर्वं source file इत्यस्य रक्षणं करणीयमिति अवश्यं स्मरन्तु।
07:47 लेटेक्विषयकाणि बहूनि पुस्तकानि सन्ति। वयं द्वे सूचयाम:। प्रथमं पूस्तकं लेटेक् इत्यस्य निर्मार्त्रा Leslie Lamport द्वारैव लिखितम्। एतद् पूस्तकं न्यूनमूल्येन भारतीयसंस्करणेऽपि उपलभ्यते।
08:01 प्रगतप्रयोक्तार: Latex companion इति पुस्तकं द्रष्टुं शक्नुवन्ति। प्रथमं पुस्तकस्य पठनम्, आन्तर्जाले शोधनं चेति द्वयमेव प्रायः पर्याप्तं स्यात्। तथापि लेटेक्विषयकसर्वविधसाहित्यार्थं ctan.org इति मुख्यसम्पर्कसूत्रमस्ति।
08:17 अस्मै कार्याय MHRD -भारतसर्वकारेण आरब्धात् National Mission on Education through ICT इत्यस्मात् अनुदानं प्राप्यते।
08:27 एतन्निमित्तं sakshat.ac.in इति सम्पर्कसूत्रं वर्तते।
08:31 मौखिकशिक्षणमिदं CDEEP,IIT इत्यनेन संयुक्तस्य Mission इत्यस्य Talk to a teacher इति प्रकल्पस्य प्राथमिकं सोपानम् अस्ति। दृश्यताम् -cdeep.iitb.ac.in.
08:41 तन्त्रांशविकासस्य प्रसिद्धिः इति शिक्षणस्य अस्य उद्देश:,अस्य उपयोग: च fossee.in इत्यनेन समन्वितं भविष्यति।
08:50 Free and Open source software in science and engineering education इति fossee इत्यस्य पूर्णं रूपम्।
08:57 एष: प्रकल्प: अपि National mission on education अनया संस्थया समर्थितः। इतोऽपि मौखिक-शिक्षणार्थं तेषाम् अन्यभाषया शिक्षणार्थं च एतानि सम्पर्कसूत्राणि पश्यन्त: भवन्तु।
09:10 अत्र मौखिकशिक्षणमिदं समाप्नोति। सम्पर्कार्थं धन्यवादा:।
09:15 मौखिकशिक्षण-प्रकल्प-निमित्तं मुम्बैतः एषा घाग-नन्दिनी, आपृच्छते भवन्तम्। पुनर्मिलाम:।

Contributors and Content Editors

Gaurav, Nancyvarkey, PoojaMoolya, Sneha