Koha-Library-Management-System/C3/Installation-of-MarcEditor/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:41, 26 March 2020 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Installation of MarcEditor on Windows इत्याख्ये अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:08 अस्मिन् अनुशिक्षणे वयं 64-bit Windows यन्त्रे MarcEditor इन्स्टाल् कर्तुं पठामः ।
00:16 एतदनुशिक्षणं रेकार्ड् कर्तुमहं:

Windows 10 Pro Operating System तथा Firefox वेब्-ब्रौसर् उपयोगं करोमि ।

00:27 एतदनुशिक्षणं, ग्रन्थालयजनेभ्यः उपयुक्तमस्ति ।
00:32 अग्रे गमनात् प्राक्, भवतां यन्त्रे अधोनिर्दिष्टाः एते सर्वे सन्ति वा इति कृपया पश्यन्तु ।

Windows 10, 8 अथवा 7 तथा

00:43 यत्किमपि वेब्-ब्रौसर्

उदाहरार्थं: Internet Explorer, Firefox अथवा Google Chrome.

00:51 इदानीं भवतां ग्रन्थालये यदस्ति, भवतः ग्रन्थालयस्य प्रलेखान् 'एक्सेल् स्प्रेड्-शीट्' मध्ये प्राप्तुं शक्नुवन्ति ।
00:58 तथा, भवतां ग्रन्थालयः इदानीं Koha Library Management System प्रति स्थलान्तरीभवति ।
01:05 तदर्थं सर्वे प्रलेखाः 'एक्सेल्' तः 'MARC' फ़ार्म्याट् प्रति परिवर्तनीयाः ।
01:12 'एक्सेल् स्प्रेड्-शीट्' मध्ये प्रलेखाः सर्वादौ MARC फ़ार्म्याट् प्रति परिवर्तनीयाः । तदनन्तरं ‘कोहा' मध्ये इम्पोर्ट् करणीयम् । एतस्य ज्ञानं आवश्यकम् ।
01:26 किमर्थम् इति चेत्, 'एक्सेल् ' फ़ार्म्याट् मध्ये दत्तांशान् साक्षात् इम्पोर्ट् कारयितुं कोहा मध्ये अवकाशः नास्ति ।
01:35 वयं इदानीं प्रारभामहे ।
01:37 Excel अध्यंशान् MARC file रूपेण, तन्नाम (dot) mrc फ़ार्म्याट्-रूपेण परिवर्तयितुं वयं MarcEdit तन्त्रांशस्य उपयोगं कुर्मः ।
01:48 एतत् software install कर्तुं ब्रौसर् गत्वा एतत् URL टैप् कुर्वन्तु ।
01:55 Downloads इति शीर्षकान्वितं नूतनं पृष्ठमेकं उद्घाट्यते ।
02:00 Current Development इत्यस्य अधः MarcEdit 7.0.x/MacOS 3.0.x प्रति गच्छन्तु ।

Windows 64-bit download अभिजानन्तु ।

02:17 तथापि, भवतां समीपे 32-bit यन्त्रमस्ति चेत् तदा भवन्तः Windows 32-bit download पर्चन्याः उपरि क्लिक् कुर्वन्तु ।
02:26 भवतां यन्त्रं 32-bit अथवा 64-bit अस्तीति परिशीलयितुं यन्त्रस्य वामपार्श्वं गच्छन्तु ।
02:35 Start ऐकान् उपरि क्लिक् कुर्वन्तु ।
02:38 उपरि स्क्रोल् कृत्वा Settings उपरि क्लिक् कुर्वन्तु ।
02:43 अस्मात् ऐकान्-तः, System- Display, notifications, apps, power उपरि क्लिक् कुर्वन्तु ।
02:51 एतत् वामभागे कैश्चित् चयनैः सह अन्यदेकं window उद्घाट्यते ।
02:56 About इति ट्याब् अभिजानन्तु ।तस्य उपरि क्लिक् कुर्वन्तु ।
03:00 अस्मिन्नेव पृष्ठे दक्षिणभागे PC इति विभागस्य अधः System type अभिजानन्तु ।
03:08 भवतां यन्त्रस्य 'आपरेटिङ्ग् सिस्टं' विवरणानि दृश्यन्ते ।
03:13 मम यन्त्रस्य निमित्तं एतत् 64-bit operating system, x64-based processor इति वदति ।
03:21 विवरणानि पठित्वा window close कुर्वन्तु ।
03:25 एवं कर्तुम् उपरि दक्षिणभागं गत्वा क्रास्-चिह्नस्य उपरि क्लिक् कुर्वन्तु ।
03:31 वयं पुनः तदेव Downloads पृष्ठं प्रति प्रत्यागच्छामः ।
03:36 मम यन्त्रं 64-bit अस्तीत्यतः अहं 64-bit download उपरि क्लिक् करोमि ।
03:42 64-bit download इति शीर्षकान्वितं नूतनं window, विभागद्वयेन सह उद्घाट्यते

Non-Administrator तथा Administrator.

03:53 तदनन्तरम् अहं Administrator विभागस्य अधः, Download MarcEdit 7 पर्चन्याः उपरि क्लिक् करोमि ।
04:02 किमर्थम् इति चेत् अहं मम ग्रन्थालयस्य निर्दिष्ट-Koha administrator अस्मि ।
04:09 MarcEdit_Setup64Admin.msi इति डैलाग्-बाक्स् दृश्यते ।
04:16 वयमत्र 2 चयने दृष्टुं शक्नुमः ।

Save File तथा

Cancel.

04:22 अधः वर्तमान-Save File बटन् उपरि क्लिक् कुर्वन्तु ।
04:26 तत्कृत्वा अनन्तरं भवतां यन्त्रस्य Downloads फोल्डर् गच्छतु ।
04:31 अत्र MarcEdit_Setup64Admin.msi फैल् रक्षितम् इति भवन्तः दृष्टुं शक्नुवन्ति ।
04:40 इदानीं , सेव्-कृत-फैल् उपरि right click कुर्वन्तु । तथा अत्र परिदृश्यमानचयनेभ्यः Install उपरि क्लिक् कुर्वन्तु ।
04:48 User Account Control डैलाग्-बाक्स् मध्ये Yes इति क्लिक् कुर्वन्तु ।
04:56 Welcome to the MarcEdit 7 Setup Wizard इति नाम्ना अन्यदेकं window दृश्यते ।
05:04 पृष्ठस्य अधः वर्तमान-Next बटन् उपरि क्लिक् कुर्वन्तु ।
05:08 License Agreement इति शीर्षकेण सह अन्यदेकं window दृश्यते ।
05:14 License Agreement जागरूकतया पठन्तु ।
05:18 तथा I do not agree I agree च एताभ्यां चयनाभ्यां , I Agree रेडियो बटन् उपरि क्लिक् कुर्वन्तु ।
05:28 अनन्तरं, window अधः Next बटन् उपरि क्लिक् कुर्वन्तु ।
05:33 Select Installation Folder इति किञ्चन नूतनं window उद्घाट्यते ।
05:39 इन्स्टाल्-करणानन्तरं software रक्षक-फ़ोल्डर् 'पाथ्' दर्शयति एतत्।
05:45 पर्यायेण , भवन्तः एतत् software भवद्भिः चितासु अन्यासु सञ्चिकासु इन्स्टाल् कर्तुमर्हन्ति ।

Folder स्थानेषु आवश्यक'पाथ्' टैप्-करणद्वारा तत् कुर्वन्तु ।

05:56 भवन्तः Browse इति ट्याब् उपरि क्लिक् कृत्वा, अवश्यकं path चेतुं शक्नुवन्ति ।
06:03 तथापि अहं Folder स्थाने Folder path तथैव त्यजामि ।
06:09 अस्य window अधः , Next बटन् उपरि क्लिक् कुर्वन्तु ।
06:14 नूतनं विण्डो Confirm Installation उद्घाट्यते ।
06:19 इदानीम् अस्य window अधः , Next बटन् उपरि क्लिक् कुर्वन्तु ।
06:25 Installing MarcEdit 7 विण्डो उद्घाट्यते ।
06:30 तदनन्तरं, वयम् एकं success message window पश्यामः ।

एतत् - Installation Complete. MarcEdit 7 has been successfully installed इति वदति ।

06:42 अस्मात् window-तः बहिरागन्तुं , Close बटन् उपरि क्लिक् कुर्वन्तु ।
06:47 एकं window MarcEdit 7.0.250 By Terry Reese शीर्षकेण सह उद्घाट्यते ।
06:56 इदानीम् उद्घाटितानि सर्वाणि विण्डो minimize कुर्वन्तु ।
07:01 डेस्क्-टाप् मध्ये, किञ्चन shortcut रचितम् इति भवन्तः पश्यन्ति ।
07:06 अनेन वयं MarcEditor 64-bit Windows यन्त्रस्य डेस्क्-टाप् (Desktop) उपरि सम्यक् इन्स्टाल् कृतवन्तः ।
07:14 अस्यां पर्चन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः । कृपया डौन्लोड् कृत्वा पश्यताम् ।
07:22 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
07:32 कृपया भवतां प्रश्नान् निमेषक्षणैः सह अस्मिन् फोरम् मध्ये पोस्ट् कुर्वन्तु ।
07:36 स्पोकन् ट्युटोरियल् प्रोजेक्ट् NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तवदस्ति ।

अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।

07:48 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्नम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana