Koha-Library-Management-System/C3/Import-MARC-to-Koha/Sanskrit

From Script | Spoken-Tutorial
Revision as of 16:56, 10 March 2020 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Import MARC file into Koha इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे, वयं KOHA इत्यत्र MARC सञ्चिकाम् इम्पोर्ट् कर्तुम्, इम्पोर्ट् कृतं डेटा OPAC इत्यत्र अन्वेष्टुं पठामः ।
00:20 एतत् अनुशिक्षणं रेकार्ड् कर्तुम्, अहम्:

Ubuntu Linux OS 16.04 ,

00:28 Koha आवृत्तिः 16.05 तथा Firefox वेब्-ब्रौसर् इत्येतेषाम् उपयोगं करोमि ।
00:36 भवताम् इष्टं किमपि वेब्-बौसर् भवद्भिः उपयोक्तुं शक्यते ।
00:41 एतत् अनुशिक्षणम् अनुसर्तुं, भवद्भिः ग्रन्थालयविज्ञानम् (लैब्ररि सैन्स्) अधीतं स्यात् ।
00:47 एतत् अभ्यस्तु Koha भवतां यन्त्रे इन्स्टाल् कृतं स्यात् ।

तथैव भवद्भिः Koha इत्यत्र, Admin अक्सेस् अपि प्राप्तं स्यात् ।

00:58 नास्ति चेत्, कृपया अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
01:05 'कोहा' मध्ये 'रेकार्ड्स्' इम्पोर्ट् द्विधा क्रियते:

Stage MARC records for import तथा Manage staged records.

01:18 आदौ अस्माकं Superlibrarian अक्सेस्-द्वारा, Koha इत्यत्रे लाग्-इन् कुर्मः ।
01:24 Home पुटे, Tools उपरि क्लिक्-कुर्वन्तु ।
01:28 किञ्चन नूतनं पुटम् उद्घाट्यते । Catalog विभागस्य अधः, Stage MARC records for import उपरि क्लिक् कुर्वन्तु ।
01:40 Stage MARC records for import इति शीर्षिकासहितं किञ्चन नूतनं पुटम् उद्घाट्यते ।
01:46 Stage records into the reservoir इति विभागं प्रति गच्छन्तु ।
01:51 अत्र, Select the file to stage पार्श्वे विद्यमानं Browse... उपरि क्लिक् कुर्वन्तु ।
01:58 File Upload इति विण्डो उद्घाट्यते । ततः Downloads फोल्डर्-प्रति गच्छन्तु ।
02:06 अत्र, TestData.mrc इति सञ्चिकाम् अभिजानन्तु ।
02:12 पूर्वतने कस्मिंश्चित् अनुशिक्षणे, वयं TestData.mrc सञ्चिकां क्रियेट् कृतवन्तः स्मः इति स्मरन्तु ।
02:20 एतावता एव चितं चेत्, TestData.mrc सञ्चिकां चिन्वन्तु ।

तथैव, पुटस्य अधः विद्यमानं Open बटन् उपरि क्लिक् कुर्वन्तु ।

02:32 अस्मिन्नेव पुटे, Browse ट्याब् पार्श्वे, TestData.mrc इति सञ्चिकायाः नाम भवन्तः द्रक्ष्यन्ति ।
02:43 इदानीं, पुटस्य अधः विद्यमानं Upload file बटन् उपरि क्लिक् कुर्वन्तु ।
02:49 कपिशवर्णीयं Upload progress बार् भवन्तः द्रक्ष्यन्ति ।
02:55 अप्लोड् यदा 100% पूर्णं भवति तदा, कानिचन विवरणानि पूरयितुं भवन्तः सूच्यन्ते ।
03:03 आदौ, Comments about this file निमित्तं फील्ड् पूरयन्तु ।
03:09 कोहा इत्यत्र अप्लोड्-कृतां सञ्चिकाम् अभिज्ञातुम् एतत् साहाय्यं करोति ।
03:14 अहं Book Data इति लिखामि ।
03:18 ततः Record type अस्ति । अत्र कोहा, डीफाल्ट्-रूपेण, Bibliographic इति चिनोति ।
03:26 एवमेव, Character encoding निमित्तं कोहा, डीफाल्ट्-रूपेण, UTF-8 (Default) एतत् चिनोति ।
03:35 ततः, Look for existing records in catalog? इति विभागं प्रति आगच्छन्तु ।
03:41 अस्य विभागस्य अधः, Record matching rule: प्रति गच्छन्तु ।

कोहा, डीफाल्ट्-रूपेण, Do not look for matching records इत्येतत् चिनोति ।

03:51 भवन्तः इदानीं विद्यमानानि रेकार्ड्श्स् योजयितुम् (match कर्तुम्) इच्छन्ति चेत्, ड्राप्-डौन्-तः अन्यत् आप्षन्, तन्नाम ISBN/ISSN number इत्येतत् चिन्वन्तु ।
04:04 इदानीं वयं Action if matching record found प्रति आगच्छामः ।
04:09 कोहा, , डीफाल्ट्-रूपेण, Replace existing record with incoming record इत्येतत् चिनोति ।
04:16 ततः Action if no match is found आगच्छति । कोहा, , डीफाल्ट्-रूपेण, Add incoming record इत्येतत् चिनोति ।
04:25 ततः, वयं Check for embedded item record data? इति विभागं प्रति आगच्छामः ।

अत्र Yes तथा No इति आप्षन्-द्वयम् अस्ति ।

04:37 कोहा, डीफाल्ट्-रूपेण Yes इत्येतत् चिनोति ।
04:41 कोहा, How to process items निमित्तं, Always add items इत्येतत् डीफाल्ट्-रूपेण चिनोति ।
04:48 अत्र विभिन्न-आप्षन्स् अपि सन्ति । भवतां चिन्तनानुसारं, एतेषु यत्किमपि भवन्तः चेतुं शक्नुवन्ति ।
04:56 पुटस्य अधः विद्यमानं Stage for import बटन् उपरि क्लिक् कुर्वन्तु ।

भवन्तः “Job progress” इत्याख्यां नील-पट्टिकां पश्यन्ति ।

05:06 progress 100% यदा पूर्णं भवति तदा, Stage MARC records for import इति शीर्षिकासहितं किञ्चन नूतनं पुटम् उद्घाट्यते ।
05:17 अस्माकं 'एक्सेल् शीट्' मध्ये विद्यमानं डेटा अस्माभिः यशस्वितया इम्पोर्ट् कृतमस्ति इति जानन्तु ।
05:25 एतत् अधोलिखितविवरणयुक्तमस्ति ।
05:28 अवलोकयन्तु, भवतां .mrc (डाट् एम् आर् सि) डेटा अनुगुणं, भवन्तः भवतां 'कोहा इन्टर्फेस्' मध्ये अन्यत् व्याल्यू द्रक्ष्यन्ति ।
05:36 अस्मिन्नेव पुटे, शीर्षिकायाः उपरि, भवन्तः एतत् आप्षन्-द्वयं पश्यन्ति:

Stage MARC records तथा Manage staged records.

05:48 अवलोकयन्तु : अहं Excel सञ्चिकां, तन्नाम TestData एतावता एव इम्पोर्ट् कृतम् इत्यतः, Stage MARC records उपरि क्लिक् न कुर्मः ।
06:00 भवद्भिः अन्या कापि सञ्चिका इम्पोर्ट् करणीया चेत्, तदा Stage MARC records उपरि क्लिक् कुर्वन्तु तथा पूर्वोक्तान् स्तरान् अनुसरन्तु ।
06:11 ततः, अस्माभिः इम्पोर्ट् कृतानि KOHA Catalog मध्ये कार्यं निर्वहेयुः । अतः, Manage staged records उपरि क्लिक् कुर्वन्तु ।
06:22 Manage staged MARC records › Batch 6 इत्याख्यं किञ्चन नूतनं विण्डो उद्घाट्यते ।
06:30 'कोहा', अस्मिन् पुटे, अत्र दर्शित-व्याल्यू एतैः सह अधस्तन-फील्ड्स् पूरयति ।
06:37 तथा, अधस्तन-फील्ड्स्-निमित्तं ड्राप्-डौन्-तः एतान् अंशान् डीफाल्ट्-रूपेण चिनोति च ।
06:45 किन्तु, भवताम् आवश्यकतानुसारं, भवन्तः एतान् अंशान् तेषां ड्राप्-डौन्-तः परिवर्तयितुं शक्नुवन्ति ।
06:52 ततः, Apply different matching rules इति बटन् अस्ति ।
06:57 डेटाबेस्-मध्ये विद्यमानानि रेकार्ड्स् पुनरावृत्तिं निवारयितुं भवन्तः एतत् बटन् उपरि क्लिक् कर्तुम् अर्हन्ति । अहम् एतत् बटन् त्यक्त्वा अग्रे गच्छामि ।
07:09 इदानीं, Add new bibliographic records into this framework अभिजानन्तु ।

तथा, अहं ड्राप्-डौन्-तः BOOKS इत्येतत् चिनोमि ।

07:20 पुनः, भवताम् आवश्यकतानुसारं भवन्तः चयनं कर्तुं शक्नुवन्ति ।
07:25 इदानीम्, अहम् Import this batch into the catalog इति ट्याब् उपरि क्लिक् करोमि ।
07:32 किन्तु, क्लिक्-करणात् पूर्वं Citation इति विभागं पश्यामः ।
07:37 कृपया एतां निर्दिष्टसङ्ख्यां पश्यन्तु ।

एक्सेल्-तः अस्माभिः इम्पोर्ट्-कृत-विवरणैः सह, भवन्तः नूतनां सङ्ख्यां पश्यन्ति इति अवलोकयन्तु ।

07:48 इदानीं, Import this batch into the catalog इति बटन् उपरि क्लिक् कुर्मः ।
07:55 अस्माभिः यदा तथा क्रियते, Job progress bar दृश्यते ।
08:00 प्रोग्रेस् 100% पूर्णं यदा भवति तदा, Manage staged MARC records › Batch 6 इति शीर्षिकया सह किञ्चन नूतनं पुटं,
08:06 पूर्वं उल्ल्लिखितैः एतैः अधस्तनविवरणैः सह उद्घाट्यते ।
08:16 भवताम् इम्पोर्ट् undo कर्तुं शक्यते । कदाचित्, इम्पोर्ट्-कृत-डेटा-मध्ये दोषाः सन्ति चेत्, तत् सम्यक् कर्तुम् अधः यथा उक्तं तथा कुर्वन्तु ।
08:27 विभागस्य अधः विद्यमानं Undo import into catalog इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
08:34 अहम् अत्र क्लिक् न करोमि ।
08:37 ततः Completed import of records अस्ति ।
08:42 योजितम् अप्डेट्-कृतं तथा अन्यानि रेकार्ड्स् विवरणानि भवन्तः अत्र पश्यन्ति ।
08:49 ततः, इम्पोर्ट्-कृतविवरणैः सह Citation इति विभागं भवन्तः पश्यन्ति ।
08:56 इम्पोर्ट्-करणस्य समाप्त्यनन्तरं, नूतनं Record (रेकार्ड्) निमित्तं काचित् पर्चनी दृश्यते ।
09:02 इम्पोर्ट्-कृतं प्रत्येकं Citation इत्यस्य दक्षिणभागे, एतत् दृश्यते ।
09:08 इदानीं, 'क्याटलाग्' मध्ये शीर्षिकाः योजिताः सन्ति/न सन्ति इति वयं द्रढयामः ।
09:15 तथा कर्तुं, तस्यैव पुटस्य उपरिभागे, Search the catalog इति फील्ड् अभिजानन्तु ।
09:22 कोहा-मध्ये रेकार्ड्स् इम्पोर्ट् द्रढयितुं, अहमिदानीं किञ्चन लघु-परीक्षां करोमि ।
09:29 एतन्निमित्तं, Citation विभागे इम्पोर्ट्-कृत-’रेकार्ड्’तः, शीर्षिकासु एकस्य अहं टङ्कनं करोमि ।
09:37 ततः, फील्ड्-दक्षिणपार्श्वे विद्यमानं Submit बटन् उपरि क्लिक् कुर्वन्तु ।
09:43 Inorganic chemistry Housecroft, Catherine E. इति किञ्चन नूतनं पुटम् उद्घाट्यते ।
09:50 अन्विष्टानि Title फलितांशं कोहा दर्शयति । एतत् रेकार्ड्स् सम्यक् इम्पोर्ट्-कृतम् इति द्रढयति ।
09:58 एतेन , वयं Koha मध्ये MARC इत्येतत् इम्पोर्ट्-करणं समापितम् अस्ति ।
10:04 सङ्क्षेपेण, अस्मिन् अनुशिक्षणे वयं :

MARC सञ्चिकां KOHA मध्ये इम्पोर्ट्-कर्तुं तथा OPAC मध्ये इम्पोर्ट्-कृतं डेटा अन्वेष्टुम् अभ्यस्तवन्तः ।

10:17 गृहकार्यनिमित्तम् -

पूर्वतने कस्मिंश्चित् अनुशिक्षणे परिवर्तितानि MARC इत्यस्त्य 10 रेकार्ड्स् उपयोगं कुर्वन्तु तथा तानि कोहा मध्ये इम्पोर्ट् कुर्वन्तु ।

10:29 सूचना : कृपया Conversion of Excel data to Marc 21 format इत्याख्यम् अनुशिक्षणं पश्यन्तु ।
10:37 अस्यां पर्चन्यां विद्यमानं वीडियो, स्पोकन्-ट्युटोरियल्-योजनायाः सारांशः अस्ति । कृपया डौन्-लोड्-कृत्वा पश्यन्तु ।
10:45 स्पोकन्-ट्युटोरियल्-योजनागणः कार्यशालाः चालयति तथा प्रमाणपत्राणि ददाति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
10:56 भवतां प्रश्नान् निमेष-सेकेण्ड्-सहितम् एतत् फोरं मध्ये पोस्ट् कुर्वन्तु ।
10:59 स्पोकन्-ट्युटोरियल्-प्राजेक्ट्-निमित्तं, NMEICT, MHRD, भारतसर्वकारस्य धनसाहाय्यं प्राप्तम् अस्ति । एतत् मिषन्-विषये अधिक-विवरणानि अस्यां पर्चन्याम् उपलभ्यन्ते ।
11:10 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादः ।

Contributors and Content Editors

NaveenBhat, Udayana