Difference between revisions of "Koha-Library-Management-System/C3/Copy-cataloging-using-Z39.50/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 196: Line 196:
 
|-
 
|-
 
|08:06
 
|08:06
| इदानीम्, अस्मिन् लैब्रेरितः सञ्चिकां शोधयितुं, '''Koha home''' पुटं प्रति गच्छन्तु । तथा '''Cataloging''' उपरि क्लिक् कुर्वन्तु ।
+
| इदानीम्, अस्मिन् लैब्रेरितः सञ्चिकां शोधयितुं, '''Koha home''' पेज्  प्रति गच्छन्तु । तथा '''Cataloging''' उपरि क्लिक् कुर्वन्तु ।
 
|-
 
|-
 
|08:16
 
|08:16

Revision as of 07:55, 25 March 2020

Time
Narration
00:01 Copy Cataloging using Z39.50 इत्यस्मिन् अनुशिक्षणे भवतां स्वागतम् ।
00:09 अस्मिन् अनुशिक्षणे वयं, Z39.50इदम् उपयुज्य catalog मध्ये अभिलेखाः कथं योजनीयाः इति ज्ञास्यामः।
00:20 इदम् अनुशिक्षणं रेकार्ड् कर्तुमहं :

Ubuntu Linux operating system 16.04

00:28 तथा Koha आवृत्तिः 16.05 एतेषाम् उपयोगं करोमि ।
00:33 भवताम् अन्तर्जालसम्पर्कः अस्ति इति निश्चयं स्यात् ।
00:38 इदम् अनुशिक्षणम् अनुसर्तुम्, भवन्तः लैब्रेरि सैन्स्,
00:45 'क्याटलागिङ्ग् स्ट्याण्डर्ड्', AACR2 तथा MARC21 एतानि जानीयुः ।
00:54 एतस्य अभ्यासार्थं, Koha भवतां सिस्टम् मध्ये इन्स्टाल् कृताः स्युः ।
01:00 तथा, Koha मध्ये Admin अक्सेस् अपि भवद्भिः प्राप्तं स्यात् ।
01:05 अधिकविवरणार्थं कृपया अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
01:13 Z39.50 इत्युक्ते किम्?
01:18 Z39.50 - एतत्, रिमोट् गणकयन्त्रडेटाबेस्-तः विवरणानां शोधनस्य तथा पुनःप्राप्तेः client–server protocol भवति । सङ्क्षेपेण, एतत् क्याटलागिङ्-प्रतिलिपिकरणार्थम् उपयुज्यमानं किञ्चन साधनमस्ति ।
01:37 सम्प्रति आरभामहे ।

आदौ अहं Koha इण्टर्फेस् कृते परिवर्तयामि, अपि च Superlibrarian, Bella इति लागिन् करोमि ।

01:47 Koha Home पुटे, Koha administration इत्यस्योपरि क्लिक् कुर्वन्तु ।
01:53 अस्मिन् पुटे, अधः स्क्रोल् कुर्वन्तु तथा Additional parameters जानन्तु ।
01:59 अनन्तरं, Z39.50/SRU servers इत्यस्योपरि क्लिक् कुर्वन्तु ।
02:07 Z39.50/SRU servers administration इति नूतनं पुटम् उद्घाटितं भवति ।
02:16 अत्र, +New Z39.50 server तथा+New SRU server इति ट्याब्-द्वयं भवति ।
02:26 +New Z39.50 server इत्यस्य ट्याब् उपरि क्लिक् कुर्वन्तु ।
02:32 New Z39.50 server इति शीर्षिकया सह किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
02:40 अवलोकयन्तु target Z39.50 Server एतत् योजयितुम्, अस्माभिः टार्गेट् सर्वर्-विवरणानि ज्ञातानि स्युः।
02:51 भवद्भ्यः Z39.50 server इत्यस्य कान्यपि विवरणानि न ज्ञातानि चेत् अस्मिन् URL मध्ये भवन्तः Z39.50 servers आवलीं द्रष्टुं शक्नुवन्ति ।
03:05 IRSpy इति पुटम् उद्घाटितं भवति । कानिचन विवरणानि पूरयितुम् एतत् अस्मान् सूचयति ।
03:12 इदानीम् आरम्भं कुर्मः ।
03:14 (Anywhere) फील्ड् रिक्तं त्यजन्तु ।
03:18 Name कृते, अहं Library of Congress इति टण्कयामि ।
03:23 किमर्थमिति चेत्, एतत् महाग्रन्थालयेषु अन्यतमम् अस्ति तथा ग्रन्थसूचेः बृहत् डेटायुक्तम् अस्ति ।
03:31 अनन्तरं , Country फील्ड् इत्यत्र, ड्राप्-डौन् तः United States चिन्वन्तु ।
03:38 Protocol निमित्तं, ड्राप्-डौन् तः Z39.50 चिन्वन्तु ।
03:46 भवताम् अवश्यकतानुसारं , भवन्तः अन्यविवरणामि पूरयितुं शक्नुवन्ति ।
03:51 अनन्तरं पुटस्य अधः विद्यमानं Search बटन् उपरि क्लिक् कुर्वन्तु ।
03:57 शोधितफलितांशैः सह किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
04:01 9 ग्रन्थालयानाम् आवली, अधोदत्तशीर्षिकासु प्रदर्शितमस्ति ।

Title, Host Connection Reliability, Host, Port तथा DB.

04:16 Koha मध्ये, New Z39.50 server मध्ये विवरणानि पूरयितुं एतानि विवरणानि उपयुज्यमानानि सन्ति ।
04:26 अवलोकयन्तु : 10 तः अधिकानि लैब्रेरि-आवलीः भवन्तः द्रष्टुं शक्नुवन्ति ।
04:32 स्मरन्तु, यत्किञ्चित् टार्गेट् Z39.50 server योजनात् पूर्वं, कृपया Host Connection Reliability निश्चयं कुर्वन्तु ।
04:43 अहं Title : Library of Congress उपरि क्लिक् करोमि ।
04:48 Library of Congress इति शीर्षिकया सह किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
04:54 किञ्चित्कालानन्तरम् अस्माकं कृते अस्मिन् पुटे विद्यमानानि विवरणानि आवश्यकानि. अतः इदं पुटम् उद्घाट्य स्थापयन्तु ।
05:01 इदानीं, वयं New Z39.50 server पुटं प्रति आगच्छाम । इदम्, अनुशिक्षणे अस्माभिः आदावेव उद्घाट्य स्थापितम् आसीत् ।
05:12 अस्मिन् पुटे, आवश्यकविवरणानां पूरणस्य आरम्भं कुर्मः ।
05:17 एतानि विवरणानि अस्माभिः उद्घाटिते Library of Congress पुटे सन्ति ।
05:23 अतः, एतस्य वयम् आरम्भं कुर्मः ।
05:25 New Z39.50 server पुटे, Server name कृते, Library of Congress इति टण्कयन्तु ।
05:34 एतत् विवरणं Library of Congress पुटे Name इति विभागे अस्ति ।
05:41 अहं New Z39.50 server पुटे, अन्यानि कानिचन विवरणानि पूरितवानस्मि । एतानि अहं Library of Congress पुटतः स्वीकृतवानस्मि ।
05:54 भवन्तः वीडियो स्थगयितुमर्हन्ति, भवताम् आवश्यकतानुसारं विवरणानि पूरयितुं शक्नुवन्ति च ।
06:01 कृपया अवलोकयन्तु, रक्तवर्णैः निर्दिष्टानि फील्ड्स् अनिवार्याणि सन्ति ।
06:06 अनन्तरं, वयं Preselected (searched by default) इति चेक्-बाक्स् पश्यामः ।
06:12 भवन्तः इदं निर्दिष्टं लैब्रेरि-डेटाबेस् सर्वदा डीफाल्ट् भूत्वा शोधयितुमिच्छन्ति चेत्, एतत् क्लिक् कुर्वन्तु । अहं चेक्-करणं विना तथैव त्यजामि ।
06:23 इदानीं वयं Rank (display order) फील्ड् प्रति आगच्छामः । भवन्तः लैब्ररि आवल्याम् आदौ अस्य लैब्ररि लिस्ट् कर्तुमिच्छन्ति चेत् तदा अत्र 1 इति टण्कयन्तु ।
06:37 अवलोकयन्तु : भवन्तः अनेकानि 'z39.50 टार्गेट्स् योजयितुमिच्छन्ति चेत्, श्रेण्यनुसारं तानि योजयितुं शक्नुवन्ति ।
06:47 Syntax निमित्तं, ड्राप्-डौन्-तः अहं MARC21/USMARC एतं चिनोमि ।
07:00 Encoding निमित्तं, कोहा डीफाल्ट् भूत्वा utf8 चिनोति । अहं तत् तथैव स्थापयामि ।
07:08 किन्तु भवताम् आवश्यकतानुसारं , भवन्तः अन्यत् किमपि मौल्यं चेतुं शक्नुवन्ति ।
07:14 अनन्तरं Time out (0 its like not set) अस्ति ।
07:20 अत्र, फलितांशान् द्रष्टुं भवद्भिः निरीक्ष्यमाणं सेकेण्ड्-सङ्ख्यायाः टण्कणं कुर्वन्ति । 240 इदं टण्कयामि ।
07:32 Record type कृते, कोहा डीफाल्ट् भूत्वा, Bibliographic स्वयं चिनोति । तथा कृते सति, सर्वाः सञ्चिकाः ‘बिब्लियोग्रफिक्’ विवरणयुताः भवन्ति ।
07:44 सर्वेषां विवराणानां पूरणानन्तरं, पुटस्य अधः विद्यमानं Save बटन् उपरि क्लिक् कुर्वन्तु ।
07:51 Z39.50/SRU servers administration इति पुटं पुनः उद्घाटितं भवति ।
08:00 अस्मिन् पुटे, विभिन्नशीर्षिकाणाम् अधः योज्यमानानि विवरणानि वयं द्रष्टुं शक्नुमः ।
08:06 इदानीम्, अस्मिन् लैब्रेरितः सञ्चिकां शोधयितुं, Koha home पेज् प्रति गच्छन्तु । तथा Cataloging उपरि क्लिक् कुर्वन्तु ।
08:16 +New record तथा

New from Z39.50/SRU इति आप्षन्-द्वयेन सह, किञ्चन नूतनं पुटम् उद्घाटितं भवति ।

08:29 New from Z39.50/SRU प्रति गच्छन्तु तथा ड्राप्-डौन् तः BOOKS चिन्वन्तु ।
08:40 Z39.50/SRU search इत्याख्यं नूतनं जालपुटम् उद्घाटितं भवति ।
08:48 पुटस्य दक्षिणकोणे Search targets इत्याख्यं फील्ड् चिन्वन्तु ।
08:54 आदौ अस्मिन् अनुशिक्षणे अस्माभि योजितं Z39.50 target, तन्नाम, LIBRARY OF CONGRESS अत्र भवद्भिः द्रष्टुं शक्यते ।
09:07 इदानीं, LIBRARY OF CONGRESS इत्यस्य पार्श्वे विद्यमानं चेक्-बाक्स् उपरि क्लिक् कुर्वन्तु ।
09:14 अस्य पुटस्य वामपार्श्वे , विविधानि फील्ड्सहितं Z39.50/SRU search अस्ति ।
09:25 एतत्-फील्ड् मध्ये Title चिन्वन्तु तथा Clinical Microbiology इति टण्कयन्तु ।
09:33 आवश्यकं चेत् भवन्तः, अन्यानि फील्ड्स् पूरयितुं शक्नुवन्ति । अहं तानि रिक्तं त्यजामि ।
09:40 इदानीं पुटस्य अधः विद्यमानं Search बटन् उपरि क्लिक् कुर्वन्तु ।
09:46 तथापि, क्लिक्-करणात् पूर्वं, भवतां अन्तर्जालसम्पर्कः अस्ति वा इति दृढीकुर्वन्तु ।
09:52 Results इत्याख्यम् अन्यदेकं नूतनं पुटम् उद्घाटितं भवति । एतत्

Server, Title, Author, Date, Edition, ISBN, LCCN, MARC तथा Card इति शीर्षिकाभिः सह विवरणानि दर्शयति ।

10:11 इदानीं, पुटस्य दक्षिणकोणं गच्छन्तु तथा Import इत्याख्यं फील्ड् चिन्वन्तु ।
10:18 Title: Clinical Microbiology फील्ड् निमित्तम् अहं Import उपरि क्लिक् करोमि ।
10:25 भवताम् आवश्यकतानुसारम्, अन्यत् किमपि Title निमित्तं, भवन्तः Import उपरि क्लिक् कर्तुं शक्नुवन्ति ।
10:32 Import क्लिक्-करणात्-परं, Add MARC record इत्येकं नूतनं विण्डो उद्घाटितं भवति ।
10:39 'लैब्रेरि आफ् काङ्ग्रेस्' डेटाबेस्-तः अवतारिताः केचन् ट्याग् भवन्तः पश्यन्ति ।
10:47 किन्तु भवताम् आवश्यकतानुसारं, तत्-तत् ट्याग्-निमित्तं रिक्तं फील्ड् भवन्तः पूरयेयुः ।
10:55 पूर्वतने कस्मिंश्चित् अनुशिक्षणे, अस्य पुटस्य विवरणं अस्माभिः पूरितमिति स्मरन्तु ।
11:02 दॄश्यं स्थगयन्तु तथा विवरणानि पूरयन्तु ।
11:06 विवरणानां पूरणानन्तरं, पुटस्य उपरि विद्यमानं Save बटन् उपरि क्लिक् कुर्वन्तु ।
11:13 Items for Clinical microbiology by Ross, Philip W. इत्याख्यं नूतनपुटमेकम् उद्घाटितं भवति ।
11:22 इदानीं, पुटस्याधोभागे विद्यमानं Add item बटन् उपरि क्लिक् कुर्वन्तु ।
11:28 Items for Clinical microbiology by Ross, Philip W. इत्याख्यं पुटम् उद्घाटितं भवति ।
11:36 अनेन, वयं Library of Congress तः, Clinical microbiology' इति पुस्तकस्य विवरणानि Koha मध्ये यशस्वितया इम्पोर्ट् कृतवन्तः ।
11:48 सङ्क्षेपेण,
11:50 अस्मिन् अनुशिक्षणे वयं, Z39.50. उपयुज्य Catalog मध्ये रेकार्ड्स् कथं योजनीयानीति ज्ञातवन्तः ।
12:00 गृहकार्यम् –

Z39.50 उपयुज्य, एकस्याः सरणेः रेकार्ड्स् Catalog मध्ये योजयन्तु ।

12:10 अस्यां पर्चन्यां विद्यमानं वीडियो, स्पोकन्-ट्युटोरियल् योजनायाः सारांशः अस्ति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
12:18 स्पोकन्-ट्युटोरियल्-योजना-गणः, कार्यशालाः चालयति, प्रमाणपत्रं च यच्छति । अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।
12:28 कृपया भवतां प्रश्नान् निमेषं, सेकेण्ड् च निर्दिश्य एतत् फोरं मध्ये पोस्ट् कुर्वन्तु ।
12:32 स्पोकन् ट्युटोरियल् योजना, NMEICT, MHRD, भारतसर्वकारतः धनसाहाय्यं प्राप्तवती अस्ति ।

एतत् मिशन् विषये अधिकविवरणानि अस्यां पर्चन्याम् उपलभ्यन्ते ।

12:45 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीन् भट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

}

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana