Difference between revisions of "Koha-Library-Management-System/C2/Set-Currency/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- |00:01 | '''Set Currency''' इत्याख्ये अनुशिक्षणे भवद्भ्यः स्वाग...")
(No difference)

Revision as of 16:15, 10 September 2019

Time Narration
00:01 Set Currency इत्याख्ये अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयं Koha (कोहा) Currency (करेन्सि) कथं सेट् करणीयम् इति पठामः ।
00:13 एतत् अनुशिक्षणं रेकार्ड् कर्तुमहं :

Ubuntu Linux Operating System 16.04 तथा Koha आवृत्तिः 16.05 एतेषाम् उपयोगं करोमि ।

00:26 एतत् अनुशिक्षणम् अनुसर्तुं भवद्भिः ग्रन्थालयविज्ञानं अधीतं स्यात् ।
00:33 भवद्भिः एतदनुशिक्षणं अभ्यस्तुं, भवतां यन्त्रे Koha इन्स्टाल् करणीयम् ।

तथा Koha मध्ये Admin अक्सेस् (access) प्राप्तव्यम् ।

00:42 अधिकविवरणार्थं कृपया अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:49 सर्वादौ, Superlibrarian username Bella तथा तस्या पास्-वर्ड् उपयुज्य लाग्-इन् कुर्वन्तु ।
00:58 अनन्तरं Koha Administration उपरि क्लिक् कुर्वन्तु ।
01:03 किञ्चन नूतनं पृष्ठम् उद्घाट्यते ।
01:06 Acquisition parameters विभागे Currencies and exchange rates उपरि क्लिक् कुर्वन्तु ।
01:15 एषः दत्तांशः (कोड्) स्वयं अप्डेट् न भविष्यति ।
01:20 तदर्थम् एतेषां दत्तांशानाम् अप्डेट् करणं मुख्यं कार्यम् । समीचीनं accounting विवरणानि रक्षितुम् अपि एतत् साहाय्यं करोति ।
01:30 इदानीं plus New currency उपरि क्लिक् कुर्वन्तु ।
01:35 अत्र नूतनं पृष्ठम् उद्घाट्यते । Currency:, Rate: तथा Symbol: इव अनिवार्यविवरणानि पूरयन्तु ।
01:47 मम ग्रन्थालयः India मध्ये अस्ति इत्यतः, अहं Currency निमित्तं Rupee इति, Rate निमित्तं 1 तथा Rupee (₹) चिह्नानाम् उपयोगं करोमि ।
02:00 अनन्तरं, ISO code: INR इति यच्छन्तु ।
02:05 करेन्सि सक्रियतासम्पादनार्थं, चेक्-बाक्स् क्लिक् कुर्वन्तु । Last updated करेन्सि सेट्-अप्-कृत-दिनाङ्कं दर्शयति ।
02:14 पृष्ठस्य अधोभागे वर्तमानं Submit बटन् उपरि क्लिक् कुर्वन्तु ।
02:20 अत्र उद्घाट्यमाने नूतनपृष्ठे Currency टेब् अधोभागे Rupee निमित्तं विवरणानि दृश्यन्ते ।
02:27 यदि अवश्यकता अस्ति, तर्हि तदपि एडिट् कर्तुं शक्यते ।
02:32 गृहकार्य-निमित्तम् – भवताम् अवश्यकतानुसारेण यत्किमपि मूल्यं (करेन्सि) सेट् कुर्वन्तु । परन्तु 'Active' न कुर्वन्तु ।
02:41 वयं Koha इन्टर्-फेस् प्रति आगच्छामः ।
02:45 तस्मिन्नेव पृष्ठे Column visibility इति टेब् उपरि क्लिक् कुर्वन्तु ।
02:50 वर्तमान-option तः ISO code इति टेब् उपरि क्लिक् कुर्वन्तु ।
02:55 कोष्ठके, Rupee निमित्तं ISO कालम् एकं दृश्यते ।
03:00 MARC फैल् staging (स्टेजिंग्) साधनस्य द्वारा इम्पोर्ट्-करणसमये, अङ्कितं ISO code उपयुज्यते ।
03:09 'टूल्', सद्यः सक्रियं करेन्सि मूल्यं ज्ञातुं तथा उपयोक्तुं प्रयतते ।
03:16 Currency एडिट् कर्तुं , तन्निर्दिष्ट Currency Edit option उपरि क्लिक् कुर्वन्तु । अहं करेन्सि USD निमित्तं, Edit उपरि क्लिक् करोमि ।
03:29 Modify currency इति पृष्ठम् उद्घाट्यते ।
03:32 Rate तथा Symbol मूल्यं (व्याल्यू) परिवर्तयितुं शक्यते । अहं तान् इदानीम् एवमेव त्यजामि ।
03:40 पश्यन्तु, अहं ‘Active’ फील्ड्-निमित्तं चेक्-बाक्स् क्लिक् न करोमि ।
03:46 active currency ग्रन्थालये उपयुज्यमानेषु प्रमुखं मूल्यं (करेन्सि) वर्तते ।
03:51 मम ग्रन्थालयः India मध्ये अस्ति इत्यतः Rupee active currency इति उपयुज्यते ।
03:57 तदनन्तरं पृष्ठस्य अधोभागे Submit उपरि क्लिक् कुर्वन्तु ।
04:02 एवमेव Currencies and exchange rates इति पृष्ठम् उद्घाट्यते ।
04:08 इदानीं भवतां Koha Superlibrarian अकौन्ट्-तः लाग्-औट् कुर्वन्तु ।
04:13 एतत् कर्तुम् आदौ उपरि दक्षिणपार्श्वं गत्वा Spoken Tutorial Library उपरि क्लिक् कुर्वन्तु ।
04:21 तदनन्तरं ड्राप्-डौन् तः Log out चिन्वन्तु ।
04:26 अनेन सह वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
04:30 सङ्क्षेपेण

अस्मिन् अनुशिक्षणे वयं, Currency कथं सेट् करणीयमिति पठितवन्तः ।

04:36 अस्यां पर्चन्यां यदस्ति चलच्चित्रं सः तु अनुशिक्षणस्य सारांशः । कृपया डौन्-लोड् कृत्वा पश्यन्तु ।
04:44 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
04:54 कृपया भवतां प्रश्नान् निमेष-क्षणैः सह एतत् फोरम् मध्ये पोस्ट् कुर्वन्तु ।
04:58 स्पोकन् ट्युटोरियल्-योजना NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तवती अस्ति ।
05:05 अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
05:10 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Udayana