Difference between revisions of "Koha-Library-Management-System/C2/Receive-Serials/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 54: Line 54:
 
| 01:34
 
| 01:34
 
| एतेन पुटेन निम्नलिखितं विवरणं प्रदर्श्यते :
 
| एतेन पुटेन निम्नलिखितं विवरणं प्रदर्श्यते :
'''ISSN'''
+
'''ISSN''',
'''Title '''
+
'''Title, '''
'''Notes'''
+
'''Notes''',
'''Library'''
+
'''Library''',
'''Location'''
+
'''Location''',
'''Call number'''
+
'''Call number''',
'''Expiration date'''
+
'''Expiration date''',
'''Actions'''
+
'''Actions'''.
  
 
|-
 
|-

Revision as of 21:11, 26 March 2020

Time Narration
00:01 How to Receive Serials इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयं

Serials इति कथं प्राप्यम् विलम्बितं Serials कथं प्रष्टव्यम् Serials expiration इत्यस्य परिशीलनम् Serials नवीकरणम् Serials अन्वेषणं च पठामः ।

00:23 अस्य अनुशिक्षणस्य रेकार्ड्-करणार्थं मया इदमुपयुज्यते -

Ubuntu Linux OS 16.04 तथा Koha version 16.05

00:36 अस्य अनुशिक्षणस्य अनुसरणाय , भवद्भिः Library Science ज्ञातं स्यात् ।
00:41 एतस्य अभ्यासाय, भवतां यन्त्रे Koha इत्येतत् कृतं स्यात् ।
00:47 तथा च भवद्भः Koha इत्यत्र Admin access अपि आवश्यकम्।
00:51 अधिकज्ञानार्थं कृपया अस्मिन् जालपुटे Koha spoken tutorial इति सरणिं पश्यन्तु ।
00:58 Serials प्राप्त्यर्थं, Koha इत्यत्र Superlibrarian Bella इत्यस्याः password द्वारा login क्रियताम् ।
01:06 Koha homepage इत्यत्र, Serials उपरि नुदन्तु ।
01:11 नूतनपुटस्य शीर्षके, Title इति फील्ड् पश्यतु।
01:17 जर्नल्-शीर्षकस्य प्रथमः शब्दः अथवा अन्यः कोऽपि शब्दः निवेश्यताम् । उदाहरणार्थम् अहं Indian इति टङ्कयामि।
01:25 फील्ड् इत्यस्य दक्षिणे स्थितं Submit इति बटन् नुदन्तु ।
01:30 नूतनं पुटं Serials subscriptions इत्येतत् उद्घाट्यते ।
01:34 एतेन पुटेन निम्नलिखितं विवरणं प्रदर्श्यते :

ISSN, Title, Notes, Library, Location, Call number, Expiration date, Actions.

01:55 टेबल् दक्षिणे भागे स्थितं Actions इति टेब् उपरि क्लिक् कुर्वन्तु ।
02:00 ड्राप्-डौन् तः Serial receive इति चिनोतु।
02:05 टेबल् सह Serial edition Indian Journal of Microbiology इत्याख्यम् अन्यत् पुटम् उद्घाट्यते ।
02:12 एतत् टेबल्-मध्ये Status इति विभागे , ड्राप्-डौन् उपरि नुत्वा Arrived इति चिन्वन्तु ।
02:20 ततः, पुटस्य अधः विद्यमानं Save बटन् उपरि क्लिक्-कुर्वन्तु ।
02:25 Serial collection information for Indian Journal of Microbiology इति शीर्षिकायुक्तम् अन्यदेकं पुटम् उद्घाट्यते । अत्र वयं Subscription summary द्रष्टुं शक्नुमः ।
02:37 एवंप्रकारेण वयं Serials प्राप्तुं शक्नुमः।
02:41 अधुना late Serials कथं प्रष्टव्यम् इति पठामः ।
02:46 सञ्चिकाः विलम्बिताः चेत्, कोहा-द्वारा Serials vendors प्रति विपत्र(Email)-सन्देशः प्रेषयितुं शक्यः ।
02:53 उदाहरणार्थम् -

4 Serials issues इत्यतः, लैब्ररी प्रति केवलं सञ्चिकासङ्ख्या 1, 2 तथा 4 प्राप्तं वर्तते । किञ्च सञ्चिकासङ्ख्या 3 नैव प्राप्ता ।

03:08 एतादृशेषु प्रसङ्गेषु, इतोऽपि अप्राप्ता सञ्चिकासङ्ख्या 3 दार्ढ्येन प्रष्टुं शक्यते ।
03:15 मुख्य-Serials पुटस्य वामभागे , Claims इति किञ्चन आप्षन् अस्ति ।
03:21 Claims उपरि क्लिक्-कुर्वन्तु ।
03:24 No claims notice defined. Please define one. इति डैलाग्-बाक्स्-युक्तं किञ्चन नूतनं पुटम् उद्घाट्यते :

Please define one उपरि क्लिक्-कुर्वन्तु ।

03:35 Notices and Slips इति किञ्चन नूतनं पुटमु्द्घाट्यते ।
03:39 Notices and Slips अधः, Select a library इति टेब् अभिजानन्तु ।

ड्राप्-डौन्-तः भवतां ग्रन्थालयस्य नाम चिन्वन्तु ।

03:48 अहं Spoken Tutorial Library इति चिनोमि।
03:53 Select a library इति टेब्-अधः, New notice इति टेब् उपरि क्लिक् कुर्वन्तु ।
04:00 Add notice इति शीर्षकेण सह नूतनं पुटम् उद्घाट्यते।
04:05 तस्मिन्नेव पुटे, Library विभागनिमित्तं Koha स्वयमेव ग्रन्थालयस्य नाम्नः चयनं करिष्यति।
04:12 मम इच्छानुगुणम् , अहं Spoken Tutorial Library इति चिनोमि।
04:17 Koha module निमित्तं , ड्राप्-डौन्-तः, Claim Serial issue चिन्वन्तु ।
04:24 ड्राप्-डौन्-तः Claim serial issue चयनसमनन्तरं Koha, Library निमित्तं All libraries इति स्वयमेव चयनं करोति इति अवलोकयन्तु ।
04:38 अतः, पुनरपि Library टेब् प्रति गत्वा ड्राप्-डौन्-तः Spoken Tutorial Library इति चिन्वन्तु ।
04:47 अग्रे प्रतिष्ठामहे ।
04:49 Code फील्ड्-मध्ये Claim इति टङ्कयन्तु।
04:53 Name फील्ड्-मध्ये , Unsupplied Issues इति टङ्कयन्तु ।
04:59 ततः, Email इति विभागस्य उपरि क्लिक्-कुर्वन्तु ।
05:04 Message subject फील्ड्-मध्ये, Unsupplied Issues इति टङ्कयन्तु ।
05:11 Message body : विभागस्य अधः, vendor निमित्तं email टङ्कयन्तु ।
05:17 अत्र मम वेण्डर् Mumbai Journal Supplier इति अस्ति ।
05:22 मया स्वस्य वेण्डर्-कृते लघु विपत्रं लिखितमस्ति । भवन्तः वीडियो स्थगयित्वा स्वस्य लैब्ररी-वेण्डर्-कृते विपत्रं लेखितुं शक्नुवन्ति।
05:31 ततः परं , यदि आवश्यकं स्यत् तर्हि भवन्तः 'Phone, Print तथा SMS इत्येतदर्थं विवरणं पूरयितुम् अर्हन्ति । अहं तत् रिक्तं त्यजामि ।
05:43 ततः, पुटस्य अधः Submit इति बटन् नुदन्तु ।
05:48 Notices and Slips इत्याख्यं नवीनं पुटम् उद्घाट्यते ।
05:52 Notices and Slips मध्ये, Select a library टेब् अभिजानन्तु ।
05:58 Koha स्वयमेव Spoken Tutorial Library चिनोति।
06:03 भवन्तः आवश्यकतानुगुणं ड्राप्-डौन्-तः स्वस्य ग्रन्थालयचयनं कर्तुमर्हन्ति ।
06:08 अस्मिन्नेव पुटे, अधस्तन-टेब् इत्येतेषु पूरितविवरणसहितं किञ्चन टेबल् अस्ति :

Library

Module

Code

Name

Copy notice तथा च

Actions

06:28 ततः, Koha होम्-पेज् प्रति गच्छन्तु । एतत् कर्तुं वामकोणं प्रति गत्वा Home इत्यत्र नुदन्तु ।
06:39 Koha होम्-पेज् इत्यत्र, Serials उपरि क्लिक्-कुर्वन्तु ।
06:45 इदानीम् उद्घाट्यमाने नूतनपुटे , वामभागं गत्वा Claims इति नुदन्तु ।
06:52 नवीनपृष्ठे, Vendor फील्ड्-मध्ये ड्राप्-डौन्-तः आवश्यकस्य वेण्डर् इत्यस्य चयनं कुर्वन्तु ।
06:59 जर्नल्स्-निमित्तं मम समीपे केवलम् एकः वेण्डर् अस्ति । अतः, अहं Mumbai Journal Supplier वेण्डर् सह अग्रे सरामि ।
07:07 ततः, फील्ड् इत्यस्य दक्षिणे भागे Ok उपरि क्लिक् कुर्वन्तु ।
07:13 Missing issues इत्यनेन शीर्षकेण सह नूतनपुटमुद्घाट्यते ।
07:18 नवीने पृष्ठे , Mumbai Journal Supplier इत्यस्य कृते वामभागे चेक बॉक्स नुदतु।
07:26 भवतां वेण्डर् अनुसारं भवन्तः चेक्-बाक्स् उपरि क्लिक् कर्तुम् अर्हन्ति ।
07:30 अनन्तरं, पुटस्य अधः Send notification बटन् उपरि क्लिक् कुर्वन्तु ।
07:37 तदेव पुटं पुनः उद्घाट्यते । अनेन सह च किञ्चन विपत्रं वेण्डर् प्रति प्रेष्यते ।
07:43 Koha server द्वारा तत् तत् वेण्डर् प्रति विपत्रं प्रेषितम् इति अवधातव्यम् ।
07:49 अधुना वयं Check expiration इति विषयं पठामः ।
07:53 subscriptions समयः समाप्तः वा न वा इति परिशीलयितुं Check expiration इत्यस्य उपयोगः क्रियते ।
08:00 तस्मिन्नेव पृष्ठे , वामभागं गत्वा Check expiration इति नुदन्तु ।
08:07 Check expiration पुटमुद्घाट्यते ।
08:11 अधुना, Filter results विभागस्य अधः, Library प्रति गच्छतु तथा च ड्राप्-डौन्-तः, Spoken Tutorial Library चिन्वन्तु । भवद्भिः अत्र ग्रन्थालयस्य चयनं कर्तुं शक्यते ।
08:27 ततः परं, Expiring before यच्छन्तु ।
08:31 एतत् तस्य निर्दिष्टदिनाङ्कस्य अनन्तरं समाप्तावधिकानां Journals विषये सम्पूर्णं सूचिं ददाति ।
08:39 Expiring before मध्ये, अहं 01/01/2019 इति लिखामि।
08:48 अधुना पुटस्य अधः विद्यमानं Search बटन् क्लिक् कुर्वन्तु ।
08:53 तस्मिन्नेव पुटे, 01/01/2019 तमे दिनाङ्के समाप्तावधिकानां जर्नल्स् इत्येतेषां काचित् सूची, आवलीरूपेण दृश्यते ।
09:05 वयं निम्नलिखितं विवरणम् अपि द्रष्टुं शक्नुमः -

ISSN

Title

Library

OPAC note

Nonpublic note

Expiration date तथा च

Actions

09:24 अधुना Actions टेब् अधः, Renew इति बटन् क्लिक् कुर्वन्तु ।
09:30 Subscription renewal for Indian Journal of Microbiology इति शीर्षकेण सह किञ्चन नवीनं विण्डो उद्घाट्यते ।
09:38 अस्मिन् पुटे निम्नलिखितं टङ्कयन्तु ।

Start Date मध्ये स्वस्य आवश्यकतानुगुणं कृपया दिनाङ्कं लिखन्तु । अहं 01/01/2018 इति लिखामि।

09:52 अग्रिमं Subscription length अस्ति।
09:55 एतत् त्रिषु फील्ड्स् इत्येतेषु एकं पूरयितुं सूचितमस्ति, अर्थात्-

Number of num नाम सञ्चिकाः इति Number of weeks तथा Number of months

10:10 मम Journal त्रैमासिकं प्रकाशनमस्ति इत्यतः, Koha डीफाल्ट्-रूपेण Number of num मध्ये 4 इति चिनोति।
10:19 भवन्तः स्वस्य आवश्यकतानुगुणं लेखितुं शक्नुवन्ति।
10:23 Note for the librarian that will manage your renewal request फील्ड् रिक्तं त्यजन्तु ।
10:31 ततः, पृष्ठस्य अधः Submit इति बटन् क्लिक् कुर्वन्तु ।
10:36 Subscription renewed इति सन्देशसहितं किञ्चन विण्डो प्रदर्शितं भवति ।
10:41 एतत् विण्डो पिधातुं , उपरि वामकोणं गत्वा क्रास्-मार्क् उपरि क्लिक् कुर्वन्तु ।
10:48 ततः, इतोपि कश्चन पापप्-सन्देशः प्रदर्शितः भवति :
10:52 To display this page, Firefox must send information that will repeat any action (such as a search or order confirmation) that was performed earlier.
11:04 अस्य सन्देशस्य Cancel Resend इति विकल्पद्वये Resend इति क्लिक् कुर्वन्तु ।
11:12 वयं Check expiration पृष्ठं प्रति आगच्छामः ।
11:16 अत्र, Filter results इति विभागे, Expiring before मध्ये 01/12/2019 इति चिन्वन्तु । केवलं Expiring date इत्यस्य स्थापनं स्मरन्तु ।
11:33 तस्मात् निर्दिष्टदिनाङ्कात् पूर्वं समाप्तावधिकानां सर्वेषां Journals इत्येतेषां पूर्णा सूची एतस्मात् प्राप्यते ।
11:40 अधुना, Filter results विभागस्य अधः Search इति बट्न् क्लिक् कुर्वन्तु ।
11:46 तस्मिन्नेव पुटे, जर्नल्स् इत्येतेषां '01/12/2019' तः पूर्वं समाप्यमाना सूची, एकस्याम् आवल्याम् अस्माभिः दृश्यते।
11:57 वयं निम्नलिखितान् अंशानपि द्रष्टुं शक्नुमः।

ISSN Title Library OPAC note Nonpublic note Expiration date तथा Actions

12:16 एवं वयं - Serials निमित्तं समयसारिणीं निर्मातुं शक्नुमः तान् Volume and issues इत्यस्य आगमनकाले तानपि प्राप्तुं शक्नुमः ।
12:26 अधुना भवन्तः Koha Superlibrarian अकौण्ट्-तः बहिरागन्तुं शक्नुवन्ति।
12:31 Koha interface इत्यस्य उपरि दक्षिणभागं गच्छतु । Spoken Tutorial Library इति क्लिक् कुर्वन्तु तथा च ड्राप्-डौन्-तः Log out चिन्वन्तु ।
12:43 अनेन वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
12:47 सङ्क्षेपतः, अस्मिन् अनुशिक्षणे अस्माभिः पठितं यत्

Serials कथं प्राप्तव्यानि late Serials इत्येतेषां प्रश्नः Serials expiration परिशीलनम् Serials नवीकरणम् Serials अन्वेषणम्।

13:05 पूर्वतने अनुशिक्षणे , Journal of Molecular Biology निमित्तं नूतनं ग्राहकत्वं (सब्स्क्रिप्षन्) योजितम् आसीत्।
13:12 गृहकार्यस्य निमित्तं, तदेव ग्राहकत्वं नवीकुर्वन्तु ।
13:16 अस्यां पर्च्यन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः ।
13:20 कृपया डौन्-लोड्-कृत्वा पश्यन्तु ।
13:23 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
13:32 भवतां प्रश्नान् निमेष-सेकेण्ड्-सहितम् अत्र फोरं-मध्ये पोस्ट् कुर्वन्तु ।
13:36 स्पोकन् ट्युटोरियल् प्रोजेक्ट्-निमित्तं NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् । अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
13:46 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana