Difference between revisions of "Koha-Library-Management-System/C2/Place-order-for-a-book/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 283: Line 283:
 
|-
 
|-
 
|09:13
 
|09:13
| '''Receive a new shipment''' इति विभागस्य अधः, ''' Vendor invoice ''  '''IITB/ST/Books/2017-10 ''' इति पूर्यताम् ।
+
| '''Receive a new shipment''' इति विभागस्य अधः, '''Vendor invoice'''  '''IITB/ST/Books/2017-10 ''' इति पूर्यताम् ।
 
|-
 
|-
 
| 09:28
 
| 09:28

Revision as of 10:41, 1 November 2019

Time
Narration
00:01 How to place an order for a book इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयं -

Book आर्डर् कर्तुम्,

00:11 Basket (Order) पिधातुं,
00:13 अपि च shipment प्राप्तुं ज्ञास्यामः ।
00:17 अस्य अनुशिक्षणस्य रेकार्ड् कर्तुमहम्:

Ubuntu Linux OS 16.04 तथा Koha 16.05 आवृत्तेः उपयोगं कुर्वन् अस्मि ।

00:30 इदम् अनुशिक्षणम् अनुसर्तुं, भवन्तः लैब्ररि सैन्स् जानीयुः ।
00:36 अस्य अभ्यासार्थं, भवद्भिः, भवतां यन्त्रे Koha इन्स्टाल् करणीयम् ।
00:42 तथा, Kohaमध्ये Admin अक्सेस् अपि भवद्भिः प्राप्तं स्यात् ।
00:47 अन्यथा, अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:53 इदानीं वयं Koha मध्ये Superlibrarian Bella इति लागिन् कुर्मः ।
01:00 सर्वप्रथमं, वयं ‘receiving an order’ इत्यस्य सक्रियकरणेन आरम्भं कुर्मः ।
01:06 अस्य अग्रे वयम् अस्मिन् अनुशिक्षणे उपयोगं करिष्यामः ।
01:11 Koha Administration प्रति गच्छन्तु ।
01:15 Global System Preferences उपरि क्लिक् कुर्वन्तु ।.
01:19 Acquisitions preferences इत्याख्यं पुटम् उद्घाटितं भवति।
01:23 Preference इति विभागस्य अधः, AcqCreateItem कृते, ड्राप् डौन् तः 'placing an order' इत्येतत् ‘receiving an order’ प्रति परिवर्तयन्तु ।
01:37 अनन्तरं पुटस्य उपरि कोणे Save all Acquisitions preferences उपरि क्लिक् कुर्वन्तु ।
01:45 इदानीम् अग्रे गच्छामः।
01:47 Koha Home पुटं गत्वा, Acquisitions प्रति गत्वा plus New vendor उपरि क्लिक् कुर्वन्तु ।
01:58 Add vendor इति नूतनं पुटम् उद्घाटितं भवति ।
02:02 Company details इति विभागस्य अधः, Name प्रति गत्वा,
02:08 एवं टङ्कनं कुर्वन्तु : Powai Book Agency.
02:13 अवलोकयन्तु : वयम् एवमेव अनेकान् विक्रेतॄन् (वेण्डर्) योजयितुं शक्नुमः।
02:20 Contact details इतीदृशानि विवरणानि पूरयन्तु ।
02:24 अहमत्र कानिचन विवराणि पूरितवान् । भवन्तः एवमेव कर्तुं शक्नुवन्ति ।
02:30 Primary acquisitions contact,
02:36 Primary serials contact,
02:39 Contact about late orders तथा Contact about late issues एतदर्थं चेक्-बाक्स् अभिजानन्तु ।
02:46 अस्य चेक्-बाक्स्-क्लिक् करणेन, विक्रेतृभ्यः चयन-सम्बद्धाः ई-मेल् सूचनाः प्रेषयितुं सरलं भवति ।
02:55 किञ्चन निर्दिष्ट-फील्ड्-निमित्तं भवतां ज्ञानं नास्ति चेत्, तत् रिक्तं त्यजन्तु ।
03:01 Ordering information इति विभागस्य अधः, List Prices are निमित्तं, Koha, डीफाल्ट्-रूपेण RUPEE चिनोति ।
03:11 अपि च, एवमेव Invoice prices are निमित्तं, Koha डीफाल्ट् भूत्वा RUPEE चिनोति ।
03:19 Tax number registered: निमित्तं, Yes चिन्वन्तु ।
03:25 List prices: निमित्तं, Include tax चिन्वन्तु ।
03:30 Invoice prices: कृते, Include tax चिन्वन्तु ।
03:35 Tax rate अहं तथैव रक्षामि ।
03:39 अनन्तरम्, अहं Discount 10% इति, अपि च Delivery time 14 days इति च टङ्कयामि ।
03:50 Notes फील्ड् अहं रिक्तं त्यजामि ।
03:54 सर्वेषां विवरणपूरणानन्तरं, पुटस्य अधः विद्यमानं Save उपरि क्लिक् कुर्वन्तु ।
04:01 किञ्चन नूतनं पुटम् उद्घाट्यते ।
04:04 इदानीम्, वेण्डर्-नाम्नः पार्श्वे plus New basket उपरि क्लिक् कुर्वन्तु ।
04:11 Add a basket to Powai Book Agency इत्याख्ये नूतन पुटे, Basket name: इत्यत्र विवरणानि पूरयन्तु ।
04:20 अहं IITB/ST/Books/2017-10 इति योजयामि ।
04:30 Koha तः कानिचन विवरणानि डिफाल्ट् भूत्वा पूर्यन्ते ।
04:35 Billing place, Delivery place तथा Vendor डीफाल्ट् विवरणेषु किमपि परिवर्तनार्थं, ड्राप्- डौन् तः युक्तम् आप्षन् चिन्वन्तु ।
04:46 Internal note च/अथवा Vendor note यत् किमपि अस्ति चेत् योजयन्तु ।
04:52 Internal note इत्येतत् अहं For Biology Section इति टण्कनं करोमि ।
04:57 Vendor note निमित्तं, ‘To be delivered on 22 May 2017’ इति टङ्कयामि ।
05:05 अवश्यकतानुसारं , Orders are standing: उपरि क्लिक् कुर्वन्तु । अहं चेक्-बाक्स् रिक्तं त्यजामि ।
05:14 सर्वेषां विवरणपूरणानन्तरं, पुटस्य अधोभागे विद्यमानं Save उपरि क्लिक् कुर्वन्तु ।
05:21 इदानीम् उद्घाट्यमाने नूतन-पुटे , plus Add to basket इति टेब् उपरि क्लिक् कुर्वन्तु ।
05:29 Add order to basket’ इति किञ्चन डैलाग्-बाक्स् उद्घाट्यते ।
05:34 इदानीम् अध: विद्यमानेभ्य: विकल्पेभ्य: आर्डर् कर्तुं किञ्चन पुस्तकं चिन्वन्तु ।
05:39 अहं From a new (empty) record उपरि क्लिक् करोमि ।
05:44 'New order' इति शिर्षिकया अन्यत् पुटम् उद्घाट्यते ।
05:49 आर्डर् क्रियमाणस्य पुस्तकस्य शिर्षिकायाः पञ्जीकरणं कुर्वन्तु ।
05:53 अहम् एवं टण्कयामि : Industrial Microbiology.
05:57 अनन्तरं Accounting details भवति ।
06:01 Quantity निमित्तं , 5 इति लिखन्तु ।
06:05 Fund निमित्तं, कोहा, डीफाल्ट् भूत्वा Books Fund चयनं करोति ।
06:10 अत्र स्मरन्तु, बहु फण्ड्स् यदा लभ्यन्ते, तदा अस्माकम् आवश्यकतानुसारं वयं चेतुं शक्नुमः ।
06:17 अनन्तरं, Currency निमित्तं, विवरणानि पूरयन्तु ।
06:21 अत्र, कोहाद्वारा डीफाल्ट्-रूपेण RUPEE चितमस्ति ।
06:26 भवताम् अवश्यकतानुगुणं, ड्राप्- डौन् तः भवन्तः चेतुं शक्नुवन्ति ।
06:31 Vendor price निमित्तण् 1000 इति दीयताम् ।
06:35 ततः परं Uncertain price: इत्यस्ति ।
06:38 मूल्यस्य विषये भवद्भिः सम्यक् न ज्ञायते चेत्, इदं चेक्-बाक्स् चिन्वन्तु । अहमिदं रिक्तं त्यजामि ।
06:46 अनन्तरं Tax rate इत्यस्ति ।

कोहा, डीफाल्ट् भूत्वा Tax rate 0% इति चिनोति ।

06:55 अहं Discount इत्येतत् 20% इति चिनोमि ।
07:00 अवलोकयन्तु : कोहा Replacement cost 1000 इति,
07:06 Budgeted cost 800 इति,
07:09 Total 4000 तथा Actual cost 0.00 इति च स्वयं गणयति ।
07:17 अवलोकयन्तु, Replacement cost तथा Actual cost एडिट् कर्तुं शक्यते ।
07:23 Internal note तथा Vendor note यत्किमपि अस्ति चेत् तत् टण्कयन्तु ।
07:27 अहं Statistic 1 अपि च Statistic 2 एतत् रिक्तं स्थापयामि ।
07:32 अनन्तरं, पुटस्य अधोभागे विद्यमानं Save उपरि क्लिक् कुर्वन्तु ।
07:37 डैलाग्-बाक्स् सह, किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
07:41 Warning! You will exceed 10.00% of your fund.
07:47 Do you want to confirm this order?

Yes, I confirm उपरि क्लिक् कुर्वन्तु ।

07:54 Basket IITB/ST/Books/2017-10 (2) for Powai Book Agency इति बास्केट् विवरणेन सह किञ्चन पुटम् उद्घाटितं भवति ।
08:07 एतत् अनेकानि टेब्स् अपि दर्शयति ।
08:10 इदानीं बास्केट्-पिधानं कथम् इति ज्ञास्यामः ।
08:14 अस्मिन् Basket details पुटे, Close this basket इति टेब् उपरि क्लिक् कुर्वन्तु ।
08:21 अस्यार्थः आर्डर् निश्चितम् अभवत् तथा तत्तद् वेण्डर् कृते प्रेषयितुं शक्यते इति ।
08:27 Are you sure you want to close Basket IITB/ST/Books/2017-10? इति किञ्चन डैलाग्- बाक्स् उद्घाटितं भवति ।
08:41 Yes इति बटन् उपरि क्लिक् कुर्वन्तु ।
08:44 Powai Book Agency इति वेण्डर् नाम्ना सह किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
08:50 एतस्य पुटस्य पिधानम् इदानीमेव न कुर्वन्तु, अत्र इतोऽपि विषयाः ज्ञेयाः सन्ति ।
08:56 अग्रे, shipment प्रापणं कथमिति ज्ञास्यामः ।
09:01 अस्मिन् पुटे एव, Receive Shipment इति टेब् उपरि क्लिक् कुर्वन्तु ।
09:06 Receive shipment from vendor Powai Book Agency इत्येकं नूतनं पुटम् उद्घाटितं भवति ।
09:13 Receive a new shipment इति विभागस्य अधः, Vendor invoice IITB/ST/Books/2017-10 इति पूर्यताम् ।
09:28 कोहा, Shipment date स्वयं चिनोति ।
09:32 प्राप्तिपत्रस्य दिनाङ्कः Shipment Date अस्ति इति अवलोकयन्तु ।
09:37 अहं Shipment Cost तथा Shipment Fund त्यजामि ।
09:41 पुटस्य अधोभागे विद्यमानं Next बटन् उपरि क्लिक् कुर्वन्तु ।
09:46 Receipt summary for Powai Book Agency इति अपरं पुटम् उद्घाटितं भवति ।
09:52 अधः स्क्रोल् कुर्वन्तु तथा पुटस्य अधोभागे विद्यमानं Finish receiving क्लिक् कुर्वन्तु ।
09:57 Invoice: IITB/ST/Books/2017-10 इति शीर्षिकया अन्यदेकं पुट्म् उद्घाटितं भवति ।
10:07 पूर्वं टण्कित-विवरणानुसारं Shipment Date कोहा पूरयति ।
10:13 अपि च, अहं Billing Date , 05/23/2018 इति चिनोमि ।
10:21 Shipping cost अहं रिक्तं त्यजामि ।
10:25 Close उपरि, अनन्तरं पुटस्य अधः विद्यमानं Save उपरि क्लिक् कुर्वन्तु ।
10:31 Invoice has been modified इत्येकं नूतनं पुटम् उद्घाटितं भवति ।
10:36 Go to receipt page उपरि क्लिक् कुर्वन्तु ।
10:40 इदानीं भवद्भिः Receipt summary for Powai Book Agency द्रष्टुं शक्यते ।
10:46 इदानीं भवन्तः कोहा-तः लाग्-औट् कर्तुं शक्नुवन्ति ।
10:49 ‘कोहा’ इन्टर्फेस् उपरि दक्षिणकोणं गच्छन्तु ।
10:54 Spoken Tutorial Library उपरि क्लिक् कृत्वा ड्राप्-डौन् तः Logout चिन्वन्तु ।
11:01 सम्प्रति वयम् अनुशिक्षणस्य अन्तिमघट्टं प्राप्तवन्तः ।
11:04 सङ्क्षिप्तरूपेण,
11:07 अस्मिन् अनुशिक्षणे वयं, किञ्चन Book निमित्तन् आर्डर् कर्तुम्,
11:13 Basket (Order) एतत् पिधातुं तथा किञ्चन shipment प्राप्तुम् अभ्यस्तवन्तः ।
11:19 गृहकार्यम् - ‘Books’ निमित्तं, किञ्चन Budget निर्मान्तु ।
11:25 अस्य अधः, ‘Civil Engineering’ इति Funds क्रियेट् कुर्वन्तु ।
11:30 अत्र विद्यमानं ‘Powai Book Agency’ इति वेण्डर्-द्वारा किञ्चन पुस्तकं आर्डर् कुर्वन्तु ।
11:36 अस्यां पर्चन्यां विद्यमानं वीडियो, स्पोकन्-ट्युटोरियल् योजनायाः सारांशः अस्ति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
11:44 स्पोकन्-ट्युटोरियल्-योजना-गणः, कार्यशालाः चालयति, प्रमाणपत्रं च यच्छति । अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।
11:52 कृपया भवतां प्रश्नान् निमेषं, सेकेण्ड् च निर्दिश्य एतत् फोरं मध्ये पोस्ट् कुर्वन्तु ।
11:56 स्पोकन् ट्युटोरियल् योजना, NMEICT, MHRD, भारतसर्वकारतः धनसाहाय्यं प्राप्तवती अस्ति । एतत् मिशन् विषये अधिकविवरणानि अस्यां पर्चन्याम् उपलभ्यन्ते ।
12:07 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana