Koha-Library-Management-System/C2/Global-System-Preferences/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Global System Preferences इत्याख्ये अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे वयं Library OPAC कस्टमैस् कर्तुं , Global System Preferences सेट्-करणं पठामः ।
00:16 एतत् अनुशिक्षणं रेकार्ड् कर्तुमहं :

Ubuntu Linux OS 16.04 तथा Koha आवृत्तिः 16.05 एतेषाम् उपयोगं करोमि ।

00:27 एतत् अनुशिक्षणम् अनुसर्तुं भवद्भिः ग्रन्थालयविज्ञानं अधीतं स्यात् ।
00:33 एतदनुशिक्षणम् अभ्यस्तुं भवद्भिः Koha भवतां यन्त्रे इन्स्टाल् करणीयम् ।
00:39 तथा Koha मध्ये Admin अभिगम्यता (access) प्राप्तव्या ।
00:44 अन्यथा अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:50 वयमिदानीम् आरभामहे ।
00:52 Superlibrarian Bella इति तस्याः पास्-वर्ड् उपयुज्य लाग्-इन् कुर्वन्तु ।
00:58 'Koha' Home पृष्ठे, Koha administration उपरि क्लिक् कुर्वन्तु ।
01:04 तदनन्तरं, Global system preferences उपरि क्लिक् कुर्वन्तु ।
01:09 Acquisitions preferences इति पृष्ठम् उद्घाट्यते ।
01:13 वामभागे , Enhanced Content इति ट्याब् अभिज्ञाय तस्य उपरि क्लिक् कुर्वन्तु ।
01:20 Enhanced Content preferences इति पृष्ठम् उद्घाट्यते ।
01:25 All अस्य विभागस्य अधः, Preference गच्छतु ।
01:30 FRBR Editions निमित्तं ड्राप्-डौन् तः Show चिन्वन्तु ।
01:37 OPAC FRBR Editions निमित्तं ड्राप्-डौन् तः Show चिन्वन्तु ।
01:44 तदनन्तरं, Amazon निमित्तं, Preference इति ट्याब् प्रति गच्छतु ।
01:49 Amazon Tag रिक्तं त्यजामि ।
01:53 AmazonCoverImages निमित्तं ड्राप्-डौन् तः Show चिन्वन्तु ।
01:59 अहं AmazonLocale एवमेव त्यजामि ।
02:03 OPACAmazonCoverImages निमित्तं ड्राप्-डौन् तः Show चिन्वन्तु ।
02:11 तदनन्तरं, HTML5 Media इत्यस्यार्थं, Preference- ट्याब् मध्ये
02:18 HTML5MediaEnabled निमित्तं ड्राप्-डौन् तः in OPAC and staff client चिन्वन्तु ।
02:28 HTML5MediaExtensions एवमेव त्यजन्तु ।
02:33 HTML5MediaYouTube निमित्तं ड्राप्-डौन् तः Embed चिन्वन्तु ।
02:41 Library Thing अधः, Preference इति ट्याब् गच्छन्तु ।
02:46 ThingISBN निमित्तं ड्राप्-डौन् तः Use चिन्वन्तु ।
02:52 सर्वम् अनिवार्यपरिवर्तनं कृत्वा पृष्ठं रक्षन्तु ।
02:57 पृष्ठस्य उपरि वर्तमानम् Save all Enhanced Content preferences क्लिक्-करणेन एतत् कुर्वन्तु ।
03:06 इदानीं तस्यैव पृष्ठस्य वामभागे विद्यमानम् आप्षन् प्रति गत्वा OPAC उपरि क्लिक् कुर्वन्तु ।
03:16 OPAC preferences इति पृष्ठम् उद्घाट्यते ।
03:20 Appearance अधः Preference इति ट्याब् प्रति गच्छन्तु ।
03:26 LibraryName निमित्तं, तत्तत् ग्रन्थालयस्य नाम निर्दिशन्तु ।
03:31 अहम् एवं टङ्कनं करोमि । Spoken Tutorial Library.
03:35 भवद्भिः रचितं 'लैब्ररि' नाम भवद्भिः लेखनीयम् ।
03:40 तदनन्तरं OPACBaseURL गच्छन्तु तथा domain नाम लिखन्तु । अहम् अत्र टङ्कनं करोमि ।
03:51 भवताम् आद्यतानुसारं, भवन्तः OPAC निमित्तं डोमैन् नाम सेट् कर्तुमर्हन्ति ।
03:56 तदनन्तरं Opaccredits निमित्तं, Click to Edit उपरि क्लिक् कुर्वन्तु ।
04:03 footer कृते, HTML ट्याग् टङ्कनं कुर्वन्तु । अहम् एवं टङ्कनं करोमि ।
04:10 तदनन्तरं opacheader (ओ प्याक् हेडर्) वर्तते । अत्र Click to Edit अस्य उपरि क्लिक् कुर्वन्तु ।
04:18 header निमित्तं, HTML ट्याग् टैप् कुर्वन्तु । अहम् एवं टङ्कनं करोमि ।
04:25 Features इति विभागस्य अधः, Preference इति ट्याब् प्रति गच्छन्तु ।
04:31 तदनन्तरं OPACpatronimages गत्वा ड्राप्-डौन् तः Show चिन्वन्त्तु ।
04:39 तदनन्तरं OpacResetPassword गत्वा ड्राप्-डौन् तः allowed चिन्वन्त्तु ।
04:49 Privacy इति विभागस्य अधः, Preference इति ट्याब् प्रति गच्छन्तु ।
04:55 तदनन्तरं , OPACPrivacy गत्वा ड्राप्-डौन् तः Allow चिन्वन्त्तु ।
05:03 अवश्यकं परिवर्तनं कृत्वा तदनन्तरं पृष्ठं रक्षन्तु ।
05:08 पृष्ठस्य उपरि Save all OPAC preferences क्लिक्-करणद्वारा एतत् कुर्वन्तु ।
05:16 इदानीं भवतां Koha Superlibrarian अकौण्ट् तः लाग्-औट् कुर्वन्तु ।
05:22 एतत् कर्तुम् आदौ उपरि दक्षिणभागं गत्वा Spoken Tutorial Library उपरि क्लिक् कुर्वन्तु ।
05:31 तत्र गत्वा ड्राप्-डौन् तः Log out चिन्वन्त्तु ।
05:36 इदानीम्, OPAC मध्ये परिवर्तनं परिशीलयितुं, अहं मम 'वेब् ब्रौसर्' उद्घाट्य, एवं टङ्कनं करोमि : http://127.0.1.1/8000
05:53 कृपया पश्यन्तु, -एतत् URL, इन्स्टलेषन् काले दत्तं 'पोर्ट् सङ्ख्यां' तथा 'डोमेन्' नाम च अधारीकृत्य भवन्ति ।
06:01 तदर्थं कृपया भवन्तः आदौ यथा उक्तं तथा टङ्कनं कुर्वन्तु । तदनन्तरं Enter नुदन्तु ।
06:08 इदानीं भवन्तः एतानि परिवर्तनानि पश्यन्तु :

OPAC होम्-पेज् शीर्षकं- Welcome to Spoken Tutorial Library इत्यस्ति ।

06:20 पृष्ठस्य अधोभागे Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved इत्यस्ति ।
06:30 अनेन वयं Library OPAC कथं कस्टमैस् करणीयं तथा प्रत्येकं मोड्यूल् मध्ये आवश्यकं सेट्टिङ्ग् परिवर्तनं कथं करणीयमित्यपि पठितवन्तः ।
06:41 अनेन वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
06:44 सङ्क्षेपेण -

अस्मिन् अनुशिक्षणे वयं , Library OPAC कस्टमैस् कर्तुं, Global System Preferences सेट् कर्तुं पठितवन्तः ।

06:54 गृहकार्यनिमित्तं - OPACमध्ये Books इत्येतेषां कवर् इमेजस् निमित्तं परिशीलयन्तु ।
07:00 अस्यां पर्चन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः । कृपया उपावरोहणं कृत्वा पश्यन्तु ।
07:07 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
07:17 कृपया भवतां प्रश्नान् निमेषक्षणैः सह अस्मिन् फोरम् मध्ये पोस्ट् कुर्वन्तु ।
07:21 स्पोकन् ट्युटोरियल् प्रोजेक्ट् NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तवदस्ति । अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
07:33 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।धन्यवादाः

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana