Difference between revisions of "Koha-Library-Management-System/C2/Create-a-SuperLibrarian/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border =1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | '''How to create a Superlibrarian''' इति स्पोकन् अनुशि...")
 
Line 25: Line 25:
 
|-  
 
|-  
 
| 00:42
 
| 00:42
| एतस्य अनुशिक्षणस्य अभ्यसार्थं, भवन्तः '''Koha''' इत्येतत् भवतां सिस्टम् मध्ये इन्स्टाल् करणीयम् ।  
+
| एतस्य अनुशिक्षणस्य अभ्यसार्थं, '''Koha''' इत्येतत् भवतां सिस्टम् मध्ये इन्स्टाल् करणीयम् ।  
 
|-  
 
|-  
 
| 00:48
 
| 00:48
Line 82: Line 82:
 
|-  
 
|-  
 
| 02:28
 
| 02:28
| उपरिस्थं वामकोणे '''Home ''' उपरि क्लिक् कुर्वन्तु ।  
+
| उपरितन वामकोणे '''Home ''' उपरि क्लिक् कुर्वन्तु ।  
 
|-  
 
|-  
 
|02:32
 
|02:32
Line 147: Line 147:
 
|-  
 
|-  
 
| 04:28
 
| 04:28
| भवद्भिः अन्यं नाम दत्तं चेत्, अत्र तत् नाम चिन्वन्तु ।  
+
| भवद्भिः अन्यं नाम दत्तं चेत्, अत्र तन्नाम चिन्वन्तु ।  
 
|-  
 
|-  
 
|04:34
 
|04:34
Line 156: Line 156:
 
|-  
 
|-  
 
| 04:47
 
| 04:47
| प्रत्येकं नूतनः यूसर् , नूतनं ''Username ''' तथा '''Password''' क्रियेट् कर्तव्यम् ।  
+
| प्रत्येकेन नूतनेन उपयोक्तृणा , नूतनं ''Username ''' तथा '''Password''' क्रियेट् कर्तव्यम् ।  
 
|-  
 
|-  
 
| 04:53
 
| 04:53
Line 285: Line 285:
 
|-  
 
|-  
 
| 09:24
 
| 09:24
| '''reserveforothers Place and modify holds for patrons''' उपरि क्लिक् कुर्वन्तु ।  
+
| '''reserve for others Place and modify holds for patrons''' उपरि क्लिक् कुर्वन्तु ।  
 
|-  
 
|-  
 
| 09:31
 
| 09:31
Line 297: Line 297:
 
|-  
 
|-  
 
|09:59
 
|09:59
| पश्चात्, '''tools''' ट्याब् निमित्तम्, अत्र विद्यमानस्य योजन(+)चिह्नस्य उपरि क्लिक् कुर्वन्तु ।  
+
| पश्चात्, '''tools''' ट्याब् निमित्तम्, अत्र विद्यमान-योजन(+)चिह्नस्य उपरि क्लिक् कुर्वन्तु ।  
 
|-  
 
|-  
 
| 10:05
 
| 10:05
Line 321: Line 321:
 
|-  
 
|-  
 
|10:57
 
|10:57
| एतेन, वयं '''Ms. Samruddhi''' इति नामकं 'लैब्ररि स्टाफ्' कृते, आवश्यकानि सर्वाणि रैट्स् दत्तं वर्तते ।
+
| एतेन, वयं '''Ms. Samruddhi''' इति नामकं 'लैब्ररि स्टाफ्' कृते, आवश्यकानि सर्वाणि रैट्स् दत्तवन्तः।
 
|-  
 
|-  
 
|11:06
 
|11:06
Line 348: Line 348:
 
|- -
 
|- -
 
| 12:01
 
| 12:01
| सर्व-'''Cataloging rights''' यच्छन्तु, तथा सर्वं '''Acquisition rights''' योजयन्तु ।  
+
| सर्वाणि '''Cataloging rights''' यच्छन्तु, तथा सर्वाणि '''Acquisition rights''' योजयन्तु ।  
 
|-  
 
|-  
 
| 12:09
 
| 12:09
Line 354: Line 354:
 
|-  
 
|-  
 
| 12:17
 
| 12:17
| स्पोकन् ट्युटोरियल् परियोजनासमूहः कार्याशालाः चालयन्ति तथा प्रमाणपत्राणि अपि प्रयच्छति । अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।  
+
| स्पोकन् ट्युटोरियल् परियोजनासमूहः कार्याशालाः चालयति तथा प्रमाणपत्राणि अपि प्रयच्छति । अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।  
 
|-  
 
|-  
 
|12:28
 
|12:28

Revision as of 21:28, 12 March 2020

Time
Narration
00:01 How to create a Superlibrarian इति स्पोकन् अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे, वयं Patron category योजयितुं,
00:11 Patron क्रियेट् कर्तुम्
00:14 Superlibrarian क्रियेट् कर्तुं तथा
00:17 एकं निर्दिष्टं मोड्युल् कृते, स्टाफ् कृते अक्सेस् दातुं ज्ञास्यामः ।
00:22 एतत् अनुशिक्षणं रेकार्ड् कर्तुम् , अहं Ubuntu Linux OS 16.04 तथा Koha आवृत्तेः 16.05 उपयोगं करोमि ।
00:35 एतत् अनुशिक्षणम् अनुसर्तुं, भवन्तः लैब्ररिसैन्स् जानीयुः ।
00:42 एतस्य अनुशिक्षणस्य अभ्यसार्थं, Koha इत्येतत् भवतां सिस्टम् मध्ये इन्स्टाल् करणीयम् ।
00:48 तथा Koha मध्ये भवद्भिः Admin अक्सेस् (access) प्राप्तम् अपि स्यात् ।
00:53 अधिकविवरणार्थं, कृपया एतस्याः पर्चन्याः Koha spoken tutorial सरणिं पश्यन्तु ।
01:00 Patron category इत्येतत् कथं योजनीयम् इति ज्ञानपुरस्सरं वयं आरभामहे ।
01:05 भवतां database administrator username तथा password उपयुज्य Koha मध्ये लागिन् कुर्वन्तु ।
01:13 Koha Administration उपरि क्लिक् कुर्वन्तु ।
01:18 Patrons and circulation अधः, Patron categories उपरि क्लिक् कुर्वन्तु ।
01:24 Patron categories इत्येकं नूतनं पुटम् उद्घाटितं भवति ।
01:28 New Category उपरि क्लिक् कुर्वन्तु ।
01:31 New category इत्येकं नूतनं पुटम् उद्घाटितं भवति । कतिपयविवरणानि पूरयितुं एतत् अस्मान् सूचयति ।
01:38 पूर्वमेव उक्तरीत्या, रक्तवर्णेन चिह्नितानि फील्ड्स् सर्वाणि अनिवार्याणि इति अवधारयन्तु ।
01:45 अहम् अत्र कतिपयविवरणानि पूरितवानस्मिन् । कृपया एवमेव कुर्वन्तु ।
01:51 Category type: निमित्तं, ड्राप्-डोन् लिस्ट् तः Staff चिन्वन्तु ।
01:57 Branches limitation: निमित्तं, All Branches चिन्वन्तु ।
02:02 तदनन्तरं, पुटस्य अधः वर्तमानं Save उपरि क्लिक् कुर्वन्तु ।
02:07 अस्माभिः टङ्कितं category नाम, Patron categories पुटस्य उपरि दृश्यते ।
02:14 अत्र तत् Library Staff इति उच्यते ।
02:19 एतेन साकं किञ्चन Patron Category विरचितं वर्तते ।
02:23 अनन्तरं Patron इत्येतं कथं संयोजनीयम् इति पठिष्यामः ।
02:28 उपरितन वामकोणे Home उपरि क्लिक् कुर्वन्तु ।
02:32 Create a Patron इति अस्माकं कृते सूच्यमानम् एकं डैलाग्-बाक्स् सहितं Koha home पुटम् उद्घाटितं भविष्यति ।
02: 39 Patron क्रियेट् करणम् अनिवार्यम् एव । नो चेत् database administrator इति यदा भवति तदा Koha इत्यस्य केचन भागाः कार्यं न कुर्वन्ति ।
02:50 डैलाग् बाक्स् मध्ये यथा सूचितं तथा Create Patron उपरि क्लिक् कुर्वन्तु ।
02:56 पर्यायरूपेण Koha home page मध्ये भवन्तः Patrons उपरि क्लिक् कुर्वन्तु ।
03:02 अहं Create Patron उपरि क्लिक् करोमि ।
03:06 किञ्चन नूतनं पुटम् उद्घाटितं भवति । New Patron इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
03:12 ड्राप्-डौन् तः अहं Library Staff चिनोमि ।
03:17 एकं नूतनं पुटं - Add patron (Library Staff), उद्घाटितं भवति ।
03:22 अधुना विविधानां विभागानाम् अधः आवश्यकानि विवरणानि पूरयन्तु् :

Patron identity,


Main address,


Contact इत्यादयः ।

03:34 अत्र प्रदर्शितरीत्या अहं कांश्चन विवरणानि पूरितवान् ।
03:39 अत्र कृतायाम् आवल्यां कस्यचित् ‘फील्ड्’ कृते, भवतां समीपे विवरणं नास्ति चेत् तदानीं तद् रिक्तम् एव भवतु ।
03:47 वीडियो स्थगयित्वा तथा सर्वाणि विवरणानि पूरयन्तु । पश्चात् वीडियो पुनः आरभन्ताम् ।
03:53 Library management विभागस्य अधः, Card Number इति फील्ड् समीकुरुत ।
04:01 अवगच्छन्तु, सङ्ख्या १, Koha तः स्वयमेव रचितं वर्तते । (auto-generated)
04:07 अतः भवतां कोहा इण्टर्फेस् मध्ये भवन्तः अन्यां सङ्ख्यां पश्यन्ति ।
04:13 पश्चात् Library अस्ति ।
04:16 ड्राप्-डौन् तः, अहं Spoken Tutorial Library चिनोमि ।
04:21 स्मरन्तु; Spoken Tutorial Library अस्यां सरण्याम् आदौ रचितम् आसीत् ।
04:28 भवद्भिः अन्यं नाम दत्तं चेत्, अत्र तन्नाम चिन्वन्तु ।
04:34 Category निमित्तं, ड्राप्-डौन् तः अहं Library Staff इति चिनोमि ।
04:40 OPAC/Staff login विभागस्य अधः, Username तथा Password यच्छन्तु ।
04:47 प्रत्येकेन नूतनेन उपयोक्तृणा , नूतनं Username तथा Password' क्रियेट् कर्तव्यम् ।
04:53 अहं Username इत्येतत् Bella इति,
04:57 Password इत्येतं library इति ददामि ।
05:00 Confirm password: फील्ड् मध्ये, पुनः एतत् पास्वर्ड् यच्छन्तु ।
05:06 एतत् username तथा पास्वर्ड् स्मरणे स्थापयन्तु ।
05:10 Staff कृते रैट्स्/पर्मिशन्स् दातुम् , अनन्तरम् एतम् उपयुज्यते ।
05:17 सर्वेषां विवरणानां पूरणानन्तरं, पुटस्य उपरितनकोणं गत्वा तथा Save उपरि क्लिक् कुर्वन्तु ।
05:25 Patron नाम तथा card number सह, किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
05:31 अस्मिन् सन्दर्भे, आदौ उक्तरीत्या, पुटस्य card number 1 सह, Patron इत्येतत् Ms Bella Tony इति वर्तते ।
05:41 विभागान् एडिट् कर्तुं, तत्तद्-विभागानां अधः विद्यमानं Edit ट्याब् उपरि क्लिक् कुर्वन्तु ।
05:49 अधुना वयं Patrons निमित्तं, पर्मिशन्स् कथं दातव्यम् इति पठामः ।
05:55 तस्मिन्नेव पुटे, More इति ट्याब् अभिज्ञाय तथा Set Permissions उपरि क्लिक् कुर्वन्तु ।
06:03 Set permissions for Bella Tony, इति शीर्षकयुक्तं किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
06:09 (superlibrarian) Access to all librarian functions कृते चेक्-बाक्स् क्लिक् कुर्वन्तु ।
06:16 पश्चात्, पेज् अधः विद्यमानं Save उपरि क्लिक् कुर्वन्तु ।
06:21 इदानीं, सर्व-लैब्ररि फङ्क्षन्स्-निमित्तं अक्सेस्-युतं, Superlibrarian Ms Bella Tony इत्येतत् क्रियेट् कृतं वर्तते ।
06:30 एतत् superlibrarian अकौण्ट्-द्वारा, वयम् एकस्मै स्टाफ् कृते रैट्स् अथवा पर्मिशन्स् दातुं शक्नुमः ।
06:37 अतः Koha Library Management System मध्ये एतत् मुख्यं पात्रं वहति ।
06:43 एकं निर्दिष्ट-‘मोड्युल्’ निमित्तं, ‘स्टाफ्’ निमित्तम् अक्सेस् इत्येतत् कथं दातव्यम् इति अधुना वयं पठामः ।
06:50 भवतां इदानीन्तनं Database administrative user इति सेशन्-तः लाग्-औट् कुर्वन्तु ।
06:56 एतत् कर्तुम्, उपरितन-दक्षिणकोणं गत्वा तथा No Library Set उपरि क्लिक् कुर्वन्तु ।
07:03 ड्राप्-डौन् तः, Log out उपरि क्लिक् कुर्वन्तु ।
07:08 इदानीं, Super अकौण्ट्-तः लाग्-इन् कुर्वन्तु ।
07:13 Superlibrarian द्वारा, अन्यत् किञ्चन ‘मोड्युल्’ अक्सेस्-कर्तुम्, अन्यस्य ‘स्टाफ्’ कृते रैट्स् अथवा पर्मिशन् दातुं शक्यते ।
07:22 उदाहरणार्थम् - Cataloging module, Circulation module,
07:27 Serial Control', Acquisition इत्यादयः ।
07:32 आदौ विवृतरीत्या इव, एकं Patron क्रियेट् कुर्वन्तु ।
07:36 New Patron इति ट्याब् उपरि क्लिक् कुर्वन्तु । ड्राप्-डौन् तः Library Staff चिन्वन्तु ।
07:43 Salutation इत्येतत् Ms. इति चिन्वन्तु । Surname इत्येतत् Samruddhi इति लिखन्तु ।
07:51 Category निमित्तं, ड्राप्-डौन् तः Library Staff चिन्वन्तु ।
07:57 अन्यत् किमपि आप्षन् न चिन्वन्तु ।
08:01 OPAC/Staff login विभागस्य अधः, Username इत्येतत् Samruddhi तथा Password इत्येतं patron इति यच्छन्तु ।
08:13 Confirm password: फील्ड् मध्ये, पुनः एतदेव पास्वर्ड् यच्छन्तु ।
08:19 एतत् username तथा पास्वर्ड् स्मरन्तु । किमर्थम् इति चेत्, अग्रे staff इति लाग्-इन् कर्तुम् एतानि उपयुज्यन्ते ।
08:27 सर्वेषां विवराणानां पूरणानन्तरं, पेज् इत्यस्य उपरितनकोणे विद्यमानं Save उपरि क्लिक् कुर्वन्तु ।
08:34 इदानीं, एतत् Patron कृते पर्मिशन्स् प्रयच्छन्तु ।
08:39 More इति ट्याब् प्रति गत्वा, तथा Set Permissions उपरि क्लिक् कुर्वन्तु ।
08:45 Set permissions for Samruddhi इति शीर्षकयुक्तम् एकं नूतनं पुटम् उद्घाट्यते ।
08:52 एतत् अस्माभिः क्रियेट् कृत-Patron नाम युक्तमस्ति ।
08:57 (circulate) Check out and check in items निमित्तं, चेक्-बाक्स् उपरि क्लिक् कुर्वन्तु ।
09:04 अनन्तरम्, (catalogue) Required for staff login निमित्तं, चेक्-बाक्स् उपरि क्लिक् कुर्वन्तु ।
09:12 तथैव, (borrowers) Add, modify and view patron information उपरि क्लिक् कुर्वन्तु ।
09:19 अनन्तरम्, अत्र योजन(+)चिह्नस्य उपरि क्लिक् कुर्वन्तु ।
09:24 reserve for others Place and modify holds for patrons उपरि क्लिक् कुर्वन्तु ।
09:31 अनन्तरम्, Edit catalog इति ट्याब् प्रति आगच्छन्तु ।
09:35 योजन(+)चिह्नस्य उपरि क्लिक् कुर्वन्तु । तथा, (editcatalogue) Edit catalog (Modify bibliographic/holdings data) उपरि क्लिक् कुर्वन्तु ।
09:46 तदनन्तरम् , Acquisition इति ट्याब् प्रति गच्छन्तु । योजन(+)चिह्नस्य उपरि क्लिक् कुर्वन्तु । तथा (acquisition) Acquisition and/or suggestion management उपरि क्लिक् कुर्वन्तु ।
09:59 पश्चात्, tools ट्याब् निमित्तम्, अत्र विद्यमान-योजन(+)चिह्नस्य उपरि क्लिक् कुर्वन्तु ।
10:05 तथा (batch_upload_patron_images) Upload patron images in a batch or one at a time उपारि क्लिक् कुर्वन्तु ।
10:16 अनन्तरं (edit_patrons) Perform batch modification of patrons उपरि क्लिक् कुर्वन्तु ।
10:24 अपि च, (import_patrons) Import patron data चिन्वन्तु ।
10:30 पश्चात् Edit authorities उपर्यपि क्लिक् कुर्वन्तु ।
10:36 तदनन्तरं (reports), Allow access to the reports module ट्याब् प्रति आगच्छन्तु ।
10:43 योजनचिह्न(+)स्योपरि क्लिक् कुर्वन्तु तथा (execute _reports) Execute SQL reports इत्येतत् चिन्वन्तु ।
10:52 अनन्तरं, पुटस्य अधः विद्यमानं Save उपरि क्लिक् कुर्वन्तु ।
10:57 एतेन, वयं Ms. Samruddhi इति नामकं 'लैब्ररि स्टाफ्' कृते, आवश्यकानि सर्वाणि रैट्स् दत्तवन्तः।
11:06 इदानीं, superlibrarian अकौण्ट्-तः लाग्-औट् कुर्वन्तु ।
11:11 एवं कर्तुं, उपरितन-दक्षिणकोणं गच्छन्तु । spoken tutorial library उपरि क्लिक् कुर्वन्तु । ड्राप्-डौन् तः Log out उपरि क्लिक् कुर्वन्तु ।
11:23 एतेन सह वयम् अस्य अनुशिक्षणस्य अन्ते आगतवन्तः ।
11:27 सङ्क्षेपेण, अस्मिन् अनुशिक्षणे वयं
11:33 Patron category योजयितुं, Patron क्रियेट् कर्तुं,
11:39 Superlibrarian क्रियेट् कर्तुं तथा किञ्चन निर्दिष्ट-मोड्युल्-निमित्तं, स्टाफ् कृते अक्सेस् दातुं ज्ञातवन्तः ।
11:47 गृहकार्यनिमित्तम् – किञ्चन नूतनं Patron Category- 'Research Scholar’ इत्याख्यं योजयन्तु ।
11:54 Superlibrarian निमित्तं गृहकार्यम् : अधः विद्यमानं रोल् निमित्तं किञ्चन नूतनं Staff योजयन्तु -
12:01 सर्वाणि Cataloging rights यच्छन्तु, तथा सर्वाणि Acquisition rights योजयन्तु ।
12:09 अस्यां पर्चन्यां विद्यमानं विडियो, स्पोकन् ट्युटोरियल् परियोजनायाः सारः वर्तते । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
12:17 स्पोकन् ट्युटोरियल् परियोजनासमूहः कार्याशालाः चालयति तथा प्रमाणपत्राणि अपि प्रयच्छति । अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।
12:28 कृपया भवतां प्रश्नाः निमेषः तथा सेकेण्ड् संयोज्य अस्मिन् फोरम् मध्ये पोस्ट् कुर्वन्तु ।
12:32 स्पोकन् ट्युटोरियल् परियोजना, NMEICT, MHRD, भारतसर्वकारतः धनसहायं प्राप्तवती अस्ति । अस्याः संस्थायाः विषये अधिकं विवरणं अस्यां पर्चन्यां लभ्यते ।
12:45 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा ध्वनिः श्रीनवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः ।}

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana