Koha-Library-Management-System/C2/Create-MARC-framework/Sanskrit

From Script | Spoken-Tutorial
Revision as of 07:00, 1 November 2019 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Create a MARC Framework इत्याख्ये अस्मिन् अनुशिक्षणे भवतां स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे वयं, Koha इत्यत्र MARC Framework रचनां कर्तुं ज्ञास्यामः ।
00:14 इदम् ट्युटोरियल् रेकार्ड् कर्तुमहं:

Ubuntu Linux Operating System 16.04 तथा Koha 16.05 आवृत्तेः उपयोगं कुर्वन् अस्मि ।

00:27 इदम् अनुशिक्षणम् अनुसर्तुं भवन्तः लैब्ररि सैन्स् जानीयुः ।
00:33 अस्य अनुशिक्षणस्य अभ्यासार्थं भवद्भिः, भवतां यन्त्रेKoha इन्स्टाल् करणीयम् । अपि च, Koha मध्ये भवद्भिः Admin अक्सेस्(access). प्राप्तं स्यात् ।
00:44 अन्यथा, कृपया अस्मिन् जालपुटे, Koha spoken tutorial सरणिं पश्यन्तु ।
00:50 प्रारम्भात् प्राक् पश्यन्तु, - Frameworks एडिट् उत डिलिट् कर्तुं शक्यते इति ।
00:57 Superlibrarian, स्वीय-लैब्ररि अवश्यकतानुसारं तेषां स्वीयं, framework क्रियेट् कर्तुं शक्यते ।
01:05 इदानीं वयम् आरम्भं कुर्मः । अहं Kohaइन्टर्फेस् कृते परिवर्तयामि ।
01:11 Superlibrarian username Bella तथा तस्याः पास्वर्ड् उपयुज्य लागिन् कुर्वन्तु ।
01:17 इदानीं वयं ' Koha इण्टर्फेस् 'अन्तः , Superlibrarian Bella इति स्मः ।
01:25 Koha administrationप्रति गच्छन्तु ।
01:29 Catalog इति विभागस्य अधः, MARC bibliographic framework इत्यस्य उपरि क्लिक् कुर्वन्तु ।
01:36 किञ्चन नूतनपुटम् उद्घाटितं भवति ।
01:40 plus New framework उपरि क्लिक् कुर्वन्तु ।
01:44 विवरणपूरणार्थम् अन्यत् पुटम् उद्घाटितं भवति -

Framework code: तथा Description:

01:54 Framework code फील्ड् मध्ये, अहं BK इति टण्कयामि ।
02:01 Description: प्राप्तुं, अहं BOOKS इति टङ्कयामि ।
02:06 अनन्तरम् अधः विद्यमानं Submit बटन् उपरि क्लिक् कुर्वन्तु ।
02:11 उद्घाटिते नूतनपुटे कोड्, BK अर्थात् BOOKS गच्छन्तु ।
02:18 Actions इति टेब् तः, MARC structure उपरि क्लिक् कुर्वन्तु ।
02:25 MARC Framework for BOOKS (BK) इति किञ्चन नूतनं पुटम् उद्घाटितं भवति । अस्यां शीर्षिकायाम् अत्र, OK बटन् उपरि क्लिक् कुर्वन्तु।
02:35 MARC Framework for BOOKS (BK) अस्याम् एव शीर्षिकायां, अपरं पुटम् उद्घाटितं भवति ।
02:40 एतत् 1 to 20 of 342 tags तः, tags दर्शयति ।
02:48 तथापि भवतां स्क्रीन् मध्ये, भवन्तः अत्यधिकं टेग्स् द्रष्टुं शक्नुवन्ति ।
02:53 आहत्य 342 डीफाल्ट् tags सन्ति इति पश्यन्तु । अहं Books निमित्तं कानिचन टेग्स् एव चिनोमि ।

भवतां आवश्यकतानुसारं भवन्तः टेग् चयनं कुर्वन्तु ।

03:08 अत्र पश्यन्तु, टेग् Edit अथवा Delete कर्तुम् अत्र अवसराः सन्ति ।
03:14 अहं डिलिट् कथं करणीयमिति विवृणोमि ।
03:17 अहं tag सङ्ख्या 010- Library of Congress Control Number चिनोमि।
03:25 दक्षिणकोणे विद्यमानं Delete टेब् क्लिक् करणात् परं, एकं पाप्-अप् विण्डो दृश्यते । एतत्, “Confirm deletion of tag '010'?” इति पृच्छति ।
03:40 Yes, delete this tag अस्य उपरि क्लिक् कुर्वन्तु ।
03:44 ‘Tag deleted’ इति सन्देशेन सह अन्यत् विण्डो दृश्यते । Ok उपरि क्लिक् कुर्वन्तु ।
03:51 एतदेव पुटं MARC Framework for Books (BK) पुनः दृश्यते ।
03:56 अस्मिन् पुटे इतः परं, ‘Tag’ number 010 न दृश्यते ।
04:03 एवमेव किञ्चन निर्दिष्टं, item type सम्बद्धं यत्किमपि अन्यत् टेग् डिलिट् कुर्वन्तु ।
04:11 टेग् एडिट् कर्तुं , Actions पर्यन्तं गत्वा Edit आप्षन् चिन्वन्तु ।
04:17 tag number 000, Leader पर्यन्तं गच्छामि ।
04:24 अनन्तरं Edit उपरि क्लिक् करोतु।
04:27 अधो विद्यमानानि फ़ील्ड्स्, डिफाल्ट्-रूपेण , Koha द्वारा एव पूरितमस्ति । -

Label for lib: , Label for opac:.

04:38 अवलोकयन्तु : 'Label for lib', staff client मध्ये दृश्यते ।

'Label for OPAC', OPAC मध्ये MARC view मध्ये दृश्यते ।

04:50 भवताम् आवश्यकतानुसारं, Repeatable: निमित्तं चेक्-बाक्स् अभिजानन्तु ।
04:56 Koha, डिफाल्ट् भूत्वा, Mandatory कृते चेक्-बाक्स् अभिजानाति ।
05:02 अहं Repeatable: निमित्तं, चेक्-बाक्स् अभिजानामि ।
05:06 अवलोकयन्तु, Cataloging इत्यत्र, भवन्तः Repeatable क्लिक् कुर्वन्ति चेत् , फील्ड्, तस्य पार्श्वे एकम् अधिकं चिह्नं भवति ।
05:16 एतत् सामान्यतः त्रयः अथवा ततोऽप्यधिकतया लेखकानां, सम्पादकानां कृते अवश्यकम् अस्ति, तदेव टेग्-निमित्तम् अधिक-विवरणानि योजयितुं भवद्भ्यः अनुमतिं ददाति ।
05:27 'Mandatory' क्लिक् कुर्वन्ति चेत् अथवा Koha तः स्वयं चितं चेत्, तथा रेकार्ड सेव् कर्तुं अनुमतिं न ददाति । सेव् कर्तुं, एतत् निर्दिष्ट-टेग् कृते भवद्भिः किञ्चन मूल्यं निश्चेतव्यम् ।
05:43 वयं Koha interface प्रति आगच्छामः ।
05:46 सर्वेषां विवरणानां पूरणानन्तरं, Save changes उपरि क्लिक् कुर्वन्तु ।
05:52 इदानीं नूतनतया उद्घाट्यमाने पुटे, tag number 000, Leader: कृते, Repeatable तथा Mandatory एतानि Yes इति दृश्यमानं पश्यन्तु ।
06:05 अनन्तरं, वयं Authority file कथं सक्रियं करणीयम् इति ज्ञास्यामः ।
06:10 Koha Administration प्रति गच्छन्तु ।
06:13 अपि च Global system preferences उपरि क्लिक् कुर्वन्तु ।
06:18 Acquisitions preferences इति नामकं पुटम् उद्घाटितं भवति ।
06:23 वामपार्श्वे विद्यमान टेब्-लिस्ट् तः, Authorities उपरि क्लिक् कुर्वन्तु ।
06:30 General इति विभागे, अधः उक्तरीत्या, Value of Preference परिवर्तयितुं आरम्भं कुर्वन्तु ।
06:37 AuthDisplayHierarchy निमित्तं, ड्राप्-डौन् तः Display चयनं कुर्वन्तु ।
06:44 AutoCreateAuthorities निमित्तं, generate एतत् चयनं कुर्वन्तु ।
06:50 BiblioAddsAuthorities कृते,allow चयनं कुर्वन्तु ।

dontmerge कृते,Do चयनं कुर्वन्तु ।

07:01 MARCAuthorityControlField008 अपि च UNIMARCAuthorityField100 एतत् यथा अस्ति तथैव स्थापयन्तु ।
07:11 डीफाल्ट्--रूपेण, UseAuthoritiesForTracings निमित्तं कोहा,Use चिनोति ।
07:19 Linker इति विभागे, CatalogModuleRelink कृते, डीफाल्ट् मूल्यानि रक्षणीयनि ,
07:28 LinkerKeepStale, LinkerModule,
07:33 LinkerOptions तथा LinkerRelink.
07:38 इदानीं, Save all Authorities preferences इत्यस्य उपरि क्लिक् कुर्वन्तु ।
07:43 भवन्तः इदानीं Koha तः Superlibrarian account तः लाग्-औट् कर्तुं शक्यते ।
07:48 एतत् कर्तुम्, उपरि, दक्षिणकोणं गच्छन्तु ।
07:52 Spoken Tutorial Libraryउपरि क्लिक् कृत्वा, ड्राप्-डौन् तः Log out चयनं कुर्वन्तु ।
07:59 एतत् MARC Framework कृते अपेक्षितं सेट्-अप् पूरयति ।
08:04 सङ्क्षिप्तरूपेण,अस्मिन् अनुशिक्षणे वयं कोहा मध्ये,MARC Framework क्रियेट् कर्तुं ज्ञातवन्तः।
08:13 गृहकार्य-निमित्तं – Serials कृते किञ्चन नूतनं MARC Framework क्रियेट् कुर्वन्तु ।
08:20 अस्यां पर्चन्यां विद्यमानं वीडियो, स्पोकन् ट्युटोरियल् योजनायाः सारांशः अस्ति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
08:28 स्पोकन्-ट्युटोरियल्-योजना-गणः, कार्यशालाः चालयति, प्रमाणपत्रं च यच्छति । अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।
08:38 कृपया भवतां प्रश्नान् निमेषं, सेकेण्ड् च निर्दिश्य एतत् फोरं मध्ये पोस्ट् कुर्वन्तु ।
08:42 स्पोकन् ट्युटोरियल् योजना, NMEICT, MHRD, भारतसर्वकारतः धनसाहाय्यं प्राप्तवती अस्ति । एतत् मिशन् विषये अधिकविवरणानि अस्यां पर्चन्याम् उपलभ्यते ।
08:54 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीन् भट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana