Koha-Library-Management-System/C2/Close-a-Budget/Sanskrit

From Script | Spoken-Tutorial
Revision as of 21:53, 11 March 2020 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 How to close a Budget इति अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयं , बजेट् क्लोस् कथं करणीयम् इति पठामः ।
00:14 एतत् अनुशिक्षणं रेकार्ड् कर्तुमहं:

Ubuntu Linux OS 16.04 तथा Koha आवृत्तिः 16.05 एतेषाम् उपयोगं करोमि ।

00:28 एतत् अनुशिक्षणम् अनुसर्तुं भवन्तः ग्रन्थालयविज्ञानं अधीतवन्तः स्युः ।
00:34 एतदनुशिक्षणम् अभ्यस्तुं Koha भवतां यन्त्रे इन्स्टाल् करणीयम् ।
00:40 तथा Koha मध्ये Admin अभिगम्यता (access) प्राप्तव्या ।
00:44 अधिकविवरणार्थं कृपया अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:51 वयम् एकं Budget पिधातुं पठामः ।
00:55 आरम्भात् प्राक् कृपया पश्यन्तु: अस्वीकृनि आर्डर्स् तथा
01:04 आवश्यकं, अव्ययीकृतं फण्ड्स् ।
01:07 प्राक्तन-बजेट्तः नूतन बजेट् प्रति स्थलान्तरं कर्तुं 'बजेट्' पिधीयते ।
01:11 पूर्वतन-बजेट्-तः, अर्थात्

Spoken Tutorial Library 2016-2017 Phase I तः

01:20 किञ्चन नूतन-बजेट् निमित्तं, अर्थात्

Spoken Tutorial Library 2017-2018 Phase II.

01:29 कृपया अवधानं भवतु -

कस्यचन ‘बजेट्' पिधानात् प्राक्, गतवर्षस्य बजेट् copy कृत्वा स्थापितं चेत् वरम् ।

01:38 एतत् कर्तुं, पूर्वतन-बजेट्-मध्ये फण्ड्-स्ट्रक्चर् नूतन-बजेट् मध्येऽपि भवितव्यम् ।
01:46 बजेट् पिधातुम् एवं कुर्वन्तु :

Superlibrarian username तथा तस्याः पास्-वर्ड् उपयुज्य लाग्-इन् कुर्वन्तु ।

01:56 'Koha' Home पृष्ठे, Acquisitions उपरि क्लिक् कुर्वन्तु ।
02:01 वामभागे वर्तमानेभ्यः आप्षन्स् इत्येतेभ्यः Budgets उपरि क्लिक् कुर्वन्तु ।
02:07 Budgets administration पृष्ठे, Active Budgets ट्याब् अधोभागे तत्तद् बजेट् अभिजानन्तु ।
02:16 तत्र, Spoken Tutorial Library 2016-2017 Phase I भवति ।
02:24 Actions ट्याब् उपरि क्लिक् कुर्वन्तु । तथा ड्राप्-डौन् तः, 'Close' इति चिन्वन्तु ।
02:32 'Close' चिन्वन्ति चेत् किञ्चन नूतनं पृष्ठम् उद्घाट्यते ।
02:37 एतत् - The unreceived orders from the following funds will be moved इति वदति ।
02:44 अस्मिन्नेव पृष्ठे Select a Budget वर्तते ।
02:49 ड्राप्-डौन् तः, भवतां unreceived orders यत्र संयोजनीयं तत् बजेट् चिन्वन्तु ।
02:57 अहम् Spoken Tutorial Library 2017-2018 Phase II चिनोमि । अस्य मूलधनस्य विवरणानि, copy बजेट् मध्येऽपि भवेदेव ।
03:11 एतत् ,अव्यवीकृतं बजेट् तत्र अपसारयितुं सहायाय भवति ।
03:17 अग्रिमं, 'Move remaining unspent funds' इति वर्तते ।
03:22 अस्य उपरि क्लिक्-करणेन अव्ययीकृतं धनं नूतन-बजेट् कृते युज्यते ।
03:28 गतवर्षस्य अव्ययीकृतं धनं नूतन-बजेट्-कृते योजयितुं भवन्तः इच्छन्ति चेत् एवं कुर्वन्तु ।

अहम् एतत् बाक्स् रिक्तं त्यजामि ।

03:40 सर्वाणि विवरणानि पूरयित्वा पृष्ठस्य अधोभागे Move unreceived orders इति बटन् उपरि क्लिक् कुर्वन्तु ।
03:49 अधोनिर्दिष्टसन्देशेन सह किञ्चन डैलाग्-बाक्स् दृश्यते ।
03:53 You have chosen to move all unreceived orders from 'Spoken Tutorial Library 2016-2017 Phase I' to 'Spoken Tutorial Library 2017-2018, Phase II'.
04:11 This action cannot be reversed. Do you wish to continue?.
04:17 एकवारं पूरितं चेत् एतां प्रक्रियां undo कर्तुं न शक्नुमः ।
04:24 डैलाग्-बाक्स् अधोभागे OK उपरि क्लिक् कुर्वन्तु ।
04:30 किञ्चन नूतनपृष्ठम् उद्घाट्यते ।

Report after moving unreceived orders from Budget Spoken Tutorial Library 2016-2017 Phase I (01/04/2016 - 31/03/2017) to Spoken Tutorial Library 2017-2018 Phase II (01/04/2017 - 31/03/2018).

04:49 एतत् पृष्ठं Order numbers तथाDetails Moved इति प्रदर्शयति ।
04:55 अनेन सह वयम् आर्थिकवर्षस्य बजेट् पिधानं कुर्मः ।
05:00 तथा, वयम् इदानीम् अग्रिमवर्षस्य बजेट् निर्मातुं शक्नुमः ।
05:06 अनेन वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
05:10 सङ्क्षेपेण -

अस्मिन् अनुशिक्षणे वयं 'बजेट्' पिधातुम् अपेक्षितान् क्रमान् पठितवन्तः ।

05:19 गृहकार्यनिमित्तं -

पूर्वतनस्य अनुशिक्षणस्य गृहकार्ये, भवन्तः Rs. 50 Lakhs इति किञ्चन नूतनं ‘बजेट्’ योजितवन्तः । तत् बजेट् पिधानं कुर्वन्तु ।

05:33 अस्यां पर्चन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः । कृपया अवचित्य पश्यन्तु ।
05:41 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति ।
05:47 अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
05:51 कृपया भवतां प्रश्नान् निमेषक्षणैः सह अस्मिन् फोरम् मध्ये पोस्ट् कुर्वन्तु ।

http://spoken-tutorial.org/NMEICT-Intro

05:56 स्पोकन् ट्युटोरियल् प्रोजेक्ट् द्वारा NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् ।

अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।

06:08 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana