Koha-Library-Management-System/C2/Cataloging/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:56, 29 January 2020 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Cataloging अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:05 अस्मिन् अनुशिक्षणे वयं Koha द्वारा Cataloging कथं करणीयमिति पठामः ।
00:12 एतत् अनुशिक्षणं रेकार्ड् कर्तुं मया :

Ubuntu Linux Operating System 16.04 तथा

00:20 Koha आवृत्तिः 16.05 एतानि उपयुञ्जे
00:24 एतत् अनुशिक्षणम् अनुसर्तुं भवद्भिः ग्रन्थालयविज्ञानं अधीतं स्यात् ।
00:29 एतदनुशिक्षणं अभ्यस्तुं भवद्भिः भवतां यन्त्रे Koha इन्स्टाल् करणीयम् ।
00:35 तथा Koha मध्ये Admin अभिगम्यता (access) प्राप्तव्या ।
00:40 अन्यथा अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:46 इदानीं प्रारभामहे । अहं Koha इन्टर्फेस् कृते परिवर्तयामि ।
00:51 Library Staff user name Samruddhi द्वारा लाग्-इन् कुर्वन्तु ।
00:56 गते अनुशिक्षणे, वयं तस्यै 'क्याटलागिंग् रैट्स्' दत्तवन्तः इति स्मर्तव्यम् ।
01:02 तथा च, गते अनुशिक्षणे, अस्माकं लैब्ररि “पुस्तकं” तथा “सीरियल्” योजनम् इति किञ्चन असैन्मेन्ट् आसीत् इत्यपि स्मर्तव्यम् ।
01:12 इदानीं वयं Koha इन्टर्फेस् अन्तः Library Staff: Samruddhi इत्यत्र स्मः ।
01:18 Home पृष्ठे Cataloging उपरि क्लिक् कुर्वन्तु ।
01:23 किञ्चन नूतनपृष्ठम् उद्घाट्यते ।
01:26 किञ्चन नूतनं रेकार्ड् आरब्धुं plus New record ट्याब् उपरि क्लिक् कुर्वन्तु ।
01:32 ड्राप्-डौन् तः अहं BOOKS चिनोमि ।
01:36 प्रगते अनुशिक्षणे निर्मितस्य 'ITEM Type' उपरि एतत् चयनमवलम्बितम् ।
01:42 तथापि भवद्भिः विरचितम् “ऐटम् टैप्” अनुसृत्य भवन्तः चयनं कर्तुमर्हन्ति ।
01:48 Add MARC record इति शीर्षिकायुक्तं किञ्चन नूतनं पृष्ठम् उद्घाट्यते ।
01:53 अस्मिन् पृष्ठे, रक्तवर्णस्य नक्षत्ररूपेण दर्शितं स्थलं पूरणीयमेव ।
02:01 'कोहा', निर्दिष्टस्थानेभ्यः स्वयं व्याल्यू ददाति ।
02:07 0 तः 9 पर्यन्त ट्याब् श्रेणौ वयं ट्याब् zero तः आरभामहे ।
02:15 000, LEADER स्थाने क्लिक् कुर्वन्तु ।
02:21 अनिवार्यरूपेण , Koha एतत् व्याल्यू दर्शयति ।
02:25 001 CONTROL NUMBER स्थानम् अहं रिक्तं त्यजामि ।
02:32 003 CONTROL NUMBER IDENTIFIER क्लिक् क्रियते चेत् कोहा एतत् व्याल्यू स्वयं ददाति ।
02:41 तदनन्तरं 005 DATE AND TIME OF LATEST TRANSACTION स्थाने क्लिक् कुर्वन्तु ।
02:49 कोहा, मम यन्त्रे एतत् व्याल्यू स्वयं ददाति ।
02:54 भवतां यन्त्रे भवन्तः अन्यत् व्याल्यू पश्यन्ति ।
02:58 006 तथा 007 स्थानानि अहं रिक्तं त्यजामि ।
03:05 इदानीं 008 FIXED-LENGTH DATA ELEMENTS GENERAL INFORMATION उपरि क्लिक् कुर्वन्तु ।
03:12 Koha एतत् व्याल्यू स्वयं ददाति ।
03:15 एतत् 'डेमो' निमित्तं अतिरिक्तस्थानानि अहम् एवमेव त्यजामि ।
03:19 भवतां लैब्ररि अवश्यकतानुसारं एतानि स्थानानि पूरणीयानि ।
03:25 तदनन्तरं , 020 INTERNATIONAL STANDARD BOOK NUMBER इति ट्याब् गच्छन्तु ।
03:31 020 पार्श्वे द्वयं रिक्तं बाक्स् पश्यन्तु ।
03:36 कृपया पश्यन्तु: भवन्तः प्रश्नार्थकचिह्नस्य उपरि ( ? ) क्लिक् क्रियते चेत्, ताद्श ट्याग्-निमित्तं सम्पूर्णं MARC 21 Bibliographic फ़ार्म्याट् उद्घाट्यते ।
03:47 अत्र एतत् द्वयं indicator न विवृतम् ।
03:51 अत एव, अहम् एतत्-द्वयं रिक्तं बाक्स् तथैव स्थापयामि ।
03:55 ‘a’ INTERNATIONAL STANDARD BOOK NUMBER इति सब्-फील्ड् अभिजानन्तु ।
04:01 इदानीम् अत्र 13-सङ्ख्यायुक्तां काञ्चित् सङ्ख्यां लिखन्तु ।
04:05 अत्र भवन्तः भवतां पुस्तकस्य ISBN number लिखन्तु ।
04:10 कदाचित् एकापेक्षया अधिकं ISBN number योजनीयं चेत् ?
04:15 International Standard Book Number दक्षिणपार्श्वस्थं Repeat this Tag इति लघु बटन् अभिजानन्तु ।
04:24 अस्य उपरि क्लिक् कुर्वन्तु ।
04:27 द्वितीयं ISBN number योजयितुं किञ्चन डुप्लिकेट् स्थानं सृज्यते ।
04:33 इदानीं, 10-सङ्ख्यायुतां ISBN सङ्ख्यां , डुप्लिकेट् स्थाने लिखन्तु ।

अहं लिखामि ।

04:42 भवद्भिः भवतां पुस्तकस्य ISBN लेखितुं शक्यते ।
04:46 तदनन्तरं 040 CATALOGING SOURCE इति ट्याब् प्रति आगच्छन्तु ।
04:52 सब्- फील्ड् ‘c’ Transcribing agency , किञ्चन रक्तवर्णस्य आस्टेरिस्क्-युक्तमस्ति ।
04:58 तदर्थम् , अस्य स्थानस्य पूरणम् अनिवार्यम् ।
05:02 अत्र Institute/University अथवा Department नाम टङ्कनं कुर्वन्तु ।
05:07 अहं IIT Bombay इति टङ्कनं करोमि ।
05:10 इदानीं 082 DEWEY DECIMAL CLASSIFICATION NUMBER इति ट्याब् प्रति आगच्छतु ।
05:17 a’ Classification number इति सब्-फील्ड् मध्ये 660.62 इति लिखन्तु ।
05:25 तदनन्तरं, पृष्ठस्य उपरि गत्वा 0 तः 9 ट्याब् मध्ये, ट्याब् 1 उपरि क्लिक् कुर्वन्तु ।
05:32 इदानीम् उद्घाट्यमाने नूतनप्रष्ठे 100 MAIN ENTRY--PERSONAL NAME इति ट्याब् प्रति गच्छन्तु ।
05:40 100 ? (one zero zero question mark) पार्श्वे द्वयं रिक्तं बाक्स् अभिजानन्तु ।
05:46 यथा आदावेव उक्तं, भवन्तः प्रश्नार्थकचिह्नस्य उपरि ( ? ) क्लिक् क्रियते चेत् तत् ट्याग्-निमित्तं सम्पूर्णम् MARC 21 Bibliographic format उद्घाट्यते ।
05:57 वयम् 'कोहा इन्टर्फेस्' प्रत्यागच्छामः ।
06:01 इदानीं प्रथमरिक्तबाक्स् मध्ये 1 इति टैप् कुर्वन्तु ।
06:05 पश्यन्तु : 1 - एतत् ट्याग् 100 अस्य प्रथमसूचकं वर्तते तथा तत्तु सब्-पील्ड् ‘a’ निमित्तं Surname ददाति ।
06:16 MARC 21, 2 इण्डिकेटर् न विवृतम् । अतः वयमपि तत् रिक्तं त्यजामः ।
06:23 ‘a' Personal name इति सब्-फील्ड् मध्ये लेखकानां नाम लिखन्तु ।
06:29 अहं Patel, Arvind H. इति टङ्कनं करोमि ।
06:34 पश्यन्तु : भवन्तः आदौ इण्डिकेटर् व्याल्यू 1 इति स्थापयन्ति चेत् एव surname अपि आदौ आगच्छति ।
06:41 तदर्थं इण्डिकेटर् व्याल्यू आधारीकृत्य surname अथवा forename लेखनीयम् ।
06:48 तदनन्तरं पुनः उपरि गच्छन्तु । तथा तत्र 0 तः 9 ट्याब् मध्ये ट्याब् 2 उपरि क्लिक् कुर्वन्तु ।
06:57 तदनन्तरं 245 TITLE STATEMENT: इति ट्याब् प्रति गच्छन्तु ।
07:02 245 ? पार्श्वे रिक्तं बाक्स्-द्वयम् अभिजानन्तु ।
07:08 प्रथमरिक्तपेठिकायां 1 इति टङ्कनं कुर्वन्तु । Added Entry निमित्तं 1 इण्डिकेटर् अस्तीति पश्यन्तु ।
07:16 द्वितीयरिक्तपेठिकायां 0 इति टङ्कनं कुर्वन्तु ।
07:20 2 इण्डिकेटर् किञ्चन non-filing (नान्–फैलिङ्ग्) अक्षरं प्रत्यभिजानाति ।
07:25 अहं 0 इति लिखितवान् । कुतः इत्युक्ते एतस्य TITLE अधः non-filing अक्षरं नास्ति ।
07:32 a’ Title इति सब्-फील्ड् मध्ये Industrial Microbiology इति लिखन्तु ।
07:39 c’ Statement of responsibility, etc इति सब्-फील्ड् मध्ये : Arvind H Patel इति टङ्कनं कुर्वन्तु ।
07:48 तदनन्तरं, 250 EDITION STATEMENT इति ट्याब् अभिजानन्तु ।
07:53 250 प्रश्नार्थकचिह्नस्य पार्श्वे रिक्तं पेठिकाद्वयं पश्यन्तु ।
07:59 250 निमित्तं द्वयमपि इण्डिकेटर् न विवृतम् । तदर्थम् अहम् एते पेटिके एवमेव त्यजामि ।
08:08 सब्-फील्ड् ‘a’ निमित्तं अधोनिर्दिष्टानि विवरणानि पूरयन्तु ।
08:13 Edition statement:, अत्र 12th ed इति लिखन्तु।
08:20 इदानीं 260 PUBLICATION, DISTRIBUTION, ETC. गच्छन्तु ।
08:28 260 प्रश्नार्थकचिह्नस्य पार्श्वे रिक्तं पेठिकाद्वयम् अभिजानन्तु ।
08:34 तदर्थं द्वयमपि इण्डिकेटर् न विवृतम् । तदर्थम् अहम् एते पेठिके एवमेव त्यजामि ।
08:42 तदर्थम् अधोनिर्दिष्टानि विवरणानि पूरयित्वा - ‘a’ Place of publication, distribution etc. सब्-फील्ड् मध्ये New Delhi इति लिखन्तु ।
08:53 b’ Name of publisher, distributor etc. इति सब्-फील्ड् मध्ये Pearson इति लिखन्तु ।
09:02 c’ Date of publication, distribution etc. इति सब्-फील्ड् मध्ये , 2014 इति लिखन्तु ।
09:12 इदानीं पुनः उपरि गच्छन्तु । तथा 0 तः 9 ट्याब् मध्ये 3 उपरि क्लिक् कुर्वन्तु ।
09:21 300 PHYSICAL DESCRIPTION गच्छन्तु ।
09:27 300? (300 प्रश्नार्थकचिह्नं ) पार्श्वे पेठिकाद्वयम् अभिजानन्तु ।
09:32 तदर्थम् इण्डिकेटर्-द्वयमपि न विवृतम् । तदर्थम् अहम् एते पेठिके एवमेव त्यजामि ।
09:41 अधोनिर्दिष्टानि विवरणानि पूरयित्वा - ‘a’ Extent इति सब्-फील्ड् मध्ये 960 pages इति लिखन्तु ।
09:51 ‘b’ Other physical details इति सब्-फील्ड् मध्ये , Illustration इति लिखन्तु ।
09:58 ‘c’, Dimensions इति सब्-फील्ड् मध्ये 25 cm इति लिखन्तु ।
10:06 तदनन्तरं पुनः उपरि गच्छन्तु । तथा 0 तः 9 ट्याब् मध्ये 6 उपरि क्लिक् कुर्वन्तु ।
10:13 इदानीं, 650 SUBJECT ADDED ENTRY--TOPICAL TERM इति ट्याब् गच्छन्तु ।
10:20 650 प्रश्नार्थकचिह्नस्य पार्श्वे पेठिकाद्वयं रिक्तमस्ति इति अभिजानन्तु ।.
10:26 प्रथमरिक्तपेठिकायां 1 इति टङ्कनं कुर्वन्तु ।
10:29 Primary (Level of subject) निमित्तं 1 इण्डिकेटर् अस्तीति पश्यन्तु ।
10:34 द्वितीयरिक्तपेठिकायां 0 इति टङ्कनं कुर्वन्तु ।
10:38 Library of Congress Subject Headings (Thesaurus) निमित्तं 0 इण्डिकेटर् अस्तीति पश्यन्तु ।
10:46 ‘a’ Topical term or geographic name entry element इति सब्-फील्ड् मध्ये Subject Heading इति टङ्कनं कुर्वन्तु ।
10:55 अहं Industrial Microbiology इति टङ्कनं करोमि ।
10:59 कदाचित् अधिकं कीवर्ड् योजनीयं चेत् तदा यथा आदौ एवउक्तं Repeat this Tag इति लघु बटन् उपरि क्लिक् कुर्वन्तु ।
11:09 किञ्चन डुप्लिकेट् फील्ड् 650 उद्घाट्यते ।
11:14 प्रथमरिक्तपेटिकायां 2 इति टैप् कुर्वन्तु ।
11:18 पश्यन्तु : Secondary (Level of Subject) निमित्तं, 2 सूचकमस्ति ।
11:24 द्वितीयरिक्तपेटिकायां ' 0 ' तथैव स्थापयन्तु ।
11:28 पश्यन्तु : Library of Congress Subject Headings (Thesaurus) निमित्तं , 0 सूचकमस्ति ।
11:36 ‘a’ Topical term or geographic name entry element इति सब्-फील्ड् मध्ये Bacteria इति कीवर्ड् लिखन्तु.
11:46 अन्ते उपरि गत्वा . 0 तः 9 ट्याब् तः, ट्याब् 9 उपरि क्लिक् कुर्वन्तु ।
11:54 942 ADDED ENTRY ELEMENTS (KOHA) इति ट्याग् गच्छन्तु ।
12:01 ‘c’: Koha [default] item type सब् –फील्ड् मध्ये , ड्राप्-डौन् तः Book चिन्वन्तु ।
12:10 पश्यन्तु, अस्मिन् अनुशिक्षणे यथा आदावेव उक्तं तथा भवन्तः असैन्मेण्ट् पूरयन्ति चेत् भवन्तः, ड्राप्-डौन् तः Book चेतुं शक्नुवन्ति ।
12:21 सर्वाणि विवरणानि पूरयित्वा तदनन्तरं पृष्ठस्य पार्श्वे Save उपरि क्लिक् कुर्वन्तु ।
12:28 Items for Industrial Microbiology by Patel, Arvind H. इति शीर्षकयुक्तं किञ्चन नूतनं पृष्ठं उद्घाट्यते ।
12:37 Add item विभागस्य अधः -

Date acquired,

12:46 Source of acquisition,
12:49 Cost, normal purchase price,
12:53 Bar-code as accession number ,
12:56 तथा Cost, replacement price etc. एतानि विवरणानि पूरयितुं भवद्भिः सूचनीयम् ।
13:00 दिनाङ्कं स्वयं चेतुं Date acquired स्थाने क्लिक् कुर्वन्तु ।
13:07 तथापि दिनाङ्कः एडिट् कर्तुं शक्यते ।
13:11 अहं मम लैब्ररी अनुसारं विवरणानि पूरितवान् ।
13:15 भवन्तः चलच्चित्रं स्थगयितुं शक्नुवन्ति तथा भवतां लैब्ररी अनुसारं विवरणानि पूरयितुमपि अर्हन्ति ।
13:20 यत्किमपि निर्दिष्ट-फील्ड् निमित्तं भवन्तः विवरणानि न प्राप्तवन्तः चेत् रिक्तमेव त्यजन्तु ।
13:26 अनिवार्यरूपेण कोहा - Permanent location,
13:33 Current location,
13:35 Full call number तथा Koha item type निमित्तं विवरणानि पूरयति इति स्मरन्तु ।
13:41 यदि अवश्यकं तर्हि भवन्तः अधः विद्यमानानि ट्याब् क्लिक् कर्तुमर्हन्ति । - Add & Duplicate,
13:48 Add multiple copies of this item.
13:52 सर्वाणि विवरणानि लिखित्वा तदनन्तरं पृष्ठस्य अधः Add item इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
14:00 Items for Industrial Microbiology by Patel, Arvind H इति शीर्षकयुक्तम् अपरं पृष्ठम् उद्घाट्यते।
14:09 इदानीं Koha इन्टर्-फेस् तः लाग्-औट् कुर्वन्तु ।
14:13 एतत् कर्तुं पृष्ठस्य दक्षिणपार्श्वं गच्छन्तु ।
14:17 Spoken Tutorial Library उपरि क्लिक् कुर्वन्तु ।
14:21 ड्राप्-डौन् तः , Log out चिन्वन्तु ।
14:25 अनेन सह वयं Cataloging समापयामः ।
14:28 सङ्क्षेपेण अस्मिन् अनुशिक्षणे वयं Koha मध्ये Cataloging पठितवन्तः ।
14:36 गृहकार्यम् - Serials निमित्तं किञ्चन नूतन-रेकार्ड् निर्मीयताम् ।
14:42 'z39.50 Search' उपयुज्य किञ्चन Catalogue रेकार्ड् इम्पोर्ट् कुर्वन्तु ।
14:49 अस्यां पर्चन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः । कृपया अवरोहणं कृत्वा वीक्षन्ताम् ।


14:56 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
15:06 कृपया भवतां प्रश्नान् निमेषक्षणैः सह अस्मिन् फोरम् मध्ये पोस्ट् कुर्वन्तु ।
15:10 स्पोकन् ट्युटोरियल् योजनया NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् । अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
15:21 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana