Koha-Library-Management-System/C2/Catalog-Serials/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:41, 1 February 2020 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 How to catalog Serial subscriptions इत्यस्मिन् अनुशिक्षणे भवतां स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे वयं, कथं सीरियल् सब्स्क्रिप्शन् क्याटलाग् ( पुस्तकानाम् आवलिः) करणम् इति ज्ञास्यामः।
00:14 अस्य अनुशिक्षणस्य रेकार्ड्-कर्तुमहं :

Ubuntu Linux Operating System 16.04 तथा Koha आवृत्तिः 16.05 एतेषाम् उपयोगं करोमि ।

00:27 इदम् अनुशिक्षणम् अनुसर्तुम्, भवद्भिः लैब्रेरि सैन्स् ज्ञातव्यम् ।
00:33 एतम् अभ्यासं कर्तुं भवद्भिः, Koha भवतां यन्त्रे इन्स्टाल् कृतं स्यात् ।

तथा, Koha मध्ये Admin अक्सेस् अपि भवद्भिः प्राप्तं स्यात् ।

00:44 अन्यथा, कृपया अस्मिन् जालस्थाने Koha spoken tutorial सरणिं पश्यन्तु ।
00:50 आरम्भात् प्राक्, Serials मोड्यूल् इत्युक्ते किमिति ज्ञास्यामः ।
00:56 Serials मोड्यू्ल् -

काले काले प्रकाश्यमानानि जर्नल्स्,

01:03 पत्रिकाणां (Magazines) तथा नियतकालिकानां च (Periodicals) ग्राहकत्वस्य निर्वहणार्थम् उपयुज्यन्ते ।
01:10 अस्मिन् विवरणे, अहं -

Indian Journal of Microbiology इति शीर्षिकायाः

01:19 Volume-57,

Number- 1,

त्रैमासिकप्रकटनं – Janतः March 2017 पर्यन्तं किञ्चन सीरियल्-प्रकाशनस्य क्याटलाग् कुर्वन् अस्मि ।

01:30 एतत् कर्तुं, Superlibrarian Username तथा पास्वर्ड्-द्वारा लागिन् कुर्वन्तु ।
01:36 Home पुटे, Cataloging उपरि क्लिक् कुर्वन्तु ।
01:41 अनन्तरं plus New record उपरि क्लिक् कुर्वन्तु ।

ड्राप्-डौन् तः, Serials चिन्वन्तु ।

01:49 Add MARC record इति किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
01:54 इदानीम् अधोदत्तानि विवराणि पूरयामः ।
01:58 अस्मिन् पुटे, कानिचन अनिवार्य-फील्ड् सन्ति इति पश्यन्तु ।
02:03 'कोहा', कानिचन अनिवार्य-फील्ड् कृते स्वयं मौल्यं ददाति ।
02:09 0 तः 9 पर्यन्तं ट्याब्-श्रेण्यां, वयं ट्याब् zero तः आरम्भं कुर्मः ।
02:16 000, LEADER फील्ड् मध्ये क्लिक् कुर्वन्तु । डीफाल्ट्-भूत्वा, Koha इदं मौल्यं दर्शयति ।
02:26 अनन्तरं, 005 DATE AND TIME OF LATEST TRANSACTION फील्ड् मध्ये क्लिक् कुर्वन्तु ।
02:35 कोहा, मम यन्त्रे इदं मौल्यं स्वयं ददाति ।
02:40 भवतां इन्टर्फेस् मध्ये भवन्तः अन्यत् मौल्यं पश्यन्ति ।
02:44 006 तथा 007 फील्ड् अहं तथैव त्यजामि ।
02:50 008 FIXED-LENGTH DATA ELEMENTS--GENERAL INFORMATION क्लिक्-करणानन्तरं , Koha इदं मौल्यं स्वयं ददाति ।
03:01 अनन्तरं , 022 ISSN इति ट्याब् प्रति गच्छन्तु ।
03:06 022 question mark पार्श्वस्थं रिक्तं बाक्स्-द्वयं पश्यन्तु ।
03:12 पश्यन्तु: भवन्तः प्रश्नार्थकचिह्नस्य उपरि ( ? ) क्लिक्-करणानन्तरं, ट्याग् 022 कृते, सम्पूर्णं MARC 21 Bibliographic फार्म्याट् उद्घाटितं भवति ।
03:24 अत्र, एतत् द्वयं indicator न विवृतम् (सूचकम्) ।
03:28 इदानीं वयं कोहा इन्टर्फेस् प्रति आगच्छामः ।
03:32 अहं एतत् रिक्तबाक्स्-द्वयं तथैव त्यजामि ।
03:36 अनन्तरं, ‘a’ International Standard Serial Number इति फील्ड् पश्यन्तु ।
03:43 अष्टसंख्यायुक्तं जर्नल् ISSN सङ्ख्याम् अत्र टण्कयन्तु ।
03:49 तथापि , भवद्भिः क्याटलाग् कृते चितं जर्नल् ISSN अत्र योजनीयम् ।
03:55 अन्यानि फील्ड्स् तथैव त्यजामि ।
03:57 भवतां लैब्ररि अवश्यकथानुसारं, इदं फील्ड्-पूरणं भवद्भिः परिगणयितुं शक्यते ।
04:04 अनन्तरं, 040 CATALOGING SOURCE इति ट्याब् प्रति गच्छन्तु ।

040 ? (प्रश्नार्थकचिह्नस्य) पार्श्वे बाक्स्-द्वयं पश्यन्तु ।

04:14 अत्र, एतत् सूचीद्वयं न विवृतम् ।
04:18 अतः, अहम् एतत् बाक्स्-द्वयं तथैव त्यजामि ।
04:23 c, Transcribing agency इत्याख्यं सब्-फील्ड् प्रति गच्छन्तु ।
04:28 अत्र Institute/University अथवा Department नाम टण्कयन्तु ।
04:34 अहं IIT Bombay इति टण्कयामि ।
04:37 इदानीं 082 DEWEY DECIMAL CLASSIFICATION NUMBER इत्याख्यं ट्याब् प्रति गच्छन्तु ।
04:44 a’, Classification number इत्याख्ये सब्-फील्ड् मध्ये, 660.62 इति टण्कयन्तु ।
04:52 अनन्तरं, उपरितन सीमां प्रति गत्वा 0 तः 9 ट्याब् मध्ये, ट्याब् 2 उपरि क्लिक् कुर्वन्तु ।
05:01 अनन्तरं, 245 TITLE STATEMENT: इत्याख्यं ट्याब् प्रति गच्छन्तु ।
05:07 245 ? पार्श्वे एतत् रिक्तं बाक्स्-द्वयं पश्यन्तु ।

पूर्वोक्तरीत्या, प्रश्नार्थकचिह्नस्य ( ? ) उपरि भवतां क्लिक्-करणानन्तरं,

05:17 तादृशं ट्याब् निमित्तं, सम्पूर्णं MARC 21 Bibliographic format उद्घाट्यते ।
05:24 वयं पुनः 'कोहा इन्टर्फेस्' प्रति आगच्छामः ।
05:28 इदानीं , प्रथम-रिक्त-बाक्स् मध्ये 0 इति टण्कयन्तु । पश्यन्तु : 0- एतत् No added Entry कृते इण्डिकेटर् भवति ।
05:37 द्वितीय-रिक्त-बाक्स्-मध्येऽपि 0 इति टण्कयन्तु ।
05:41 2 द्वितीयः इण्डिकेटर्, किञ्चन non-filing (नान्- फैलिन्ग्) अक्षरस्य प्रतिनिधित्वं वहति ।
05:46 अहं 0 टण्कितवान् । किमर्थमिति चेत्, अस्य TITLE अधः, non- filing अक्षरं नास्ति ।
05:54 a’ Title इत्याख्ये सब्-फील्ड् मध्ये, एवं टण्कयन्तु : Indian Journal of Microbiology.
06:01 भवतां जर्नल्-शीर्षिकामत्र टण्कयितुं शक्नुवन्ति ।
06:05 इदानीं, 260 PUBLICATION, DISTRIBUTION, ETC प्रति गच्छन्तु ।
06:11 260? (260 प्रश्नार्थकचिह्नस्य) पार्श्वे रिक्तं बाक्स्-द्वयम् अवलोकयन्तु ।
06:17 एतदर्थम् इण्डिकेटर्-द्वयं न विवृतम् । अतः, अहं रिक्त-बाक्स्-द्वयमपि तथैव त्यजामि ।
06:26 सम्प्रति, मम पुस्तकानां विवरणानि अहं पूरयामि । भवतां पुस्तकानां विवरणं भवन्तः टण्कयितुं शक्नुवन्ति ।
06:34 a’ Place of publication, distribution, etc., इत्याख्ये सब्-फील्ड् मध्ये, New Delhi इति टण्कयन्तु ।
06:42 b’ Name of publisher, distributor, etc. इत्याख्ये सब्-फील्ड् मध्ये, Springer इति टण्कयन्तु ।
06:50 c’ Date of publication, distribution, etc. इति सब्-फील्ड् मध्ये 2017 इति टण्कयन्तु ।
07:00 सम्प्रति, पुनः उपरितनकोणं गच्छन्तु । अपि च, 0 तः 9 पर्यन्तं ट्याब्-मध्ये 3 ट्याब् उपरि क्लिक् कुर्वन्तु ।
07:07 इदानीं 300 PHYSICAL DESCRIPTION प्रति गच्छन्तु ।
07:12 300? (300 प्रश्नार्थकचिह्नम्) पार्श्वे, रिक्तं बाक्स्-द्वयं चिन्वन्तु ।
07:19 एतदर्थम् इण्डिकेटर्-द्वयस्यापि विवरणं न कृतम् । तस्मात् रिक्तं बाक्स्-द्वयं यथा अस्ति तथैव स्थापयामि ।
07:27 ‘a’ Extent सब्-फील्ड् मध्ये, अहं 11 v इति टण्कनं करोमि।
07:33 अवलोकयन्तु : 11 v अनन्तरम् अहं जर्नल् कृते ग्राहकोऽभवम् ।
07:39 अतः, भवतां जर्नल् अनुसारेण भवन्तः पूरयन्तु ।
07:43 इदानीं, 310 CURRENT PUBLICATION FREQUENCY प्रति गच्छन्तु ।
07:49 310? पार्श्वस्थः रिक्तबाक्स्-द्वयं चिन्वन्तु ।
07:55 एतस्मात् इण्डिकेटर्-द्वयस्य विवरणं न कृतवन्त: । अतः, अहं रिक्तं बाक्स्-द्वयं यथा अस्ति तथैव स्थापयामि ।
08:03 ट्याग्-विस्तरणार्थं CURRENT PUBLICATION FREQUENCY उपरि क्लिक् कुर्वन्तु । एतस्मात् वयं सब्-फील्ड् पूरयितुं शक्नुमः ।
08:12 ‘a’ Current publication frequency इति सब्-फील्ड्-मध्ये अहं Quarterly इति टण्कनं करोमि ।
08:22 किमर्थमित्युक्ते मम जर्नल् त्रैमासिकी सरणिः अस्ति ।
08:27 भवतां विभिन्नमस्ति चेत्, उदाहरणार्थम् : मासिकं द्वैमासिकम् इत्यादयः, तदनुसारं पूरयन्तु ।
08:34 अनन्तरं पुन: उपरितनसीमां गच्छन्तु । तथा 0 त: 9पर्यन्तं ट्याब् मध्ये 6 उपरि क्लिक् कुर्वन्तु ।
08:41 650 SUBJECT ADDED ENTRY--TOPICAL TERM इति फील्ड् चिन्वन्तु ।
08:47 650 प्रश्नार्थकचिह्नस्य पार्श्वे रिक्तं बाक्स्-द्वयं चिन्वन्तु ।

प्रथमरिक्तबाक्स्-मध्ये, 1 इति टण्कनं कुर्वन्तु ।

08:55 Primary (Level of subject) कृते 1 इण्डिकेटर् अभवत् इति पश्यन्तु ।
09:00 द्वितीयरिक्त-बाक्स्-मध्ये, 0 इति टण्कनं कुर्वन्तु ।
09:04 Library of Congress Subject Headings (Thesaurus) कृते, 0 इण्डिकेटर् अभवत् वा इति पश्यन्तु ।
09:11 अनन्तरं ‘a’ Topical term or geographic name as entry element. इति सब्-फील्ड् दृश्यते ।
09:19 अत्र, अहं subject heading Microbiology इति टण्कनं करोमि ।
09:24 भवतां 'पुस्तकं' अथवा 'सरणि’निमित्तं सूक्तं subject heading भवद्भिः टण्कनं करणीयम् ।
09:31 यदि, एकस्मात् अधिकं कीवर्ड् योजनीयं चेत्, तदा पूर्वतनानुशिक्षणे विवृतरीत्या Repeat this Tag इति लघु बटन् उपरि क्लिक् कुर्वन्तु ।
09:42 ट्याब् 650 इत्यस्य प्रतिकृतिः दृश्यते ।
09:47 पुन: उपरितनसीमां प्रति गच्छन्तु । तथा, 0 त: 9 पर्यन्तं ट्याब्-मध्ये 7 उपरि क्लिक् कुर्वन्तु ।
09:54 इदानीम् उद्घाटिते नूतनपुटे, 700 ADDED ENTRY--PERSONAL NAME इति ट्याब् प्रति गच्छन्तु ।
10:03 700 ? (प्रश्नार्थकचिह्नस्य) पार्श्वे, रिक्तं बाक्स्-द्वयं चिन्वन्तु ।

प्रथमरिक्त-बाक्स्-मध्ये, 1 इति टण्कयन्तु ।

10:13 अवलोकयन्तु : 1, Surname कृते इण्डिकेटर् अभवत् ।
10:18 द्वितीयम् इण्डिकेटर् MARC 21 न विवृतम् । अतः, अहं तद् रिक्तं स्थापयामि ।
10:26 ट्याग्-विस्तरणार्थं ADDED ENTRY--PERSONAL NAME उपरि क्लिक् कुर्वन्तु । अनेन वयं सब्-फील्ड् पूरयितुं शक्नुमः ।
10:35 ‘a' Personal name, इति सब्-फील्ड्-मध्ये, सम्पादकस्य(editor) नाम लिखन्तु ।
10:41 भवतां पुस्तकस्य अथवा सरणीनां सम्पादकस्य नाम टण्कयन्तु ।
10:47 प्रथमं surname, अनन्तरं अल्पविराम-चिह्नं, ततः परं प्रथम-नाम (first name) लेखितुं स्मरन्तु ।
10:54 अन्तिमतया, 0 तः 9पर्यन्तं ट्याब्-मध्ये, ट्याब् 9 उपरि क्लिक् कुर्वन्तु ।
11:00 942 ADDED ENTRY ELEMENTS (KOHA) प्रति गच्छन्तु ।
11:06 ‘c’: Koha item type, इति सुब्-फील्ड् गच्छन्तु । ड्राप्-डौन् तः Serial इदं चिन्वन्तु ।
11:15 सर्वविवरणानां पूरणानन्तरं, पुटस्य वामकोणे विद्यमानं Save उपरि क्लिक् कुर्वन्तु ।
11:22 मया दत्तशीर्षिकया सह किञ्चन नूतनं पुटम् उद्घाटितं भवति ।
11:26 मम इन्टर्फेस्-मध्ये, इदं Items for Indian Journal of Microbiology इत्यस्ति ।
11:33 अनन्तरं, Add item कृते-

Date acquired , Source of acquisition,

11:45 Cost, normal purchase price, Barcode, Cost, replacement price etc. इत्यादीनां विवरणानि पूरयितुम् अस्मभ्यं सूच्यते ।
11:54 अहं मम लैब्रेरि अनुसारं कानिचन विवरणानि पूरितवान् ।
11:58 भवन्तः दृश्यावलिं तात्कालिकं स्थगयित्वा (pause), भवतां लैब्रेरि विवरणानि पूरयितुं शक्नुवन्ति ।
12:04 दिनाङ्कं स्वयं चेतुं, Date acquired इति फील्ड् उपरि क्लिक् कुर्वन्तु । तथापि दिनाङ्कः सम्पादितुं शक्यते इति अवलोकयन्तु ।
12:15 यत्किमपि निर्दिष्टफील्ड्-निमित्तं भवन्तः सूच्यांशान् न जानन्ति चेत्, तत् तथैव रिक्तं त्यजन्तु ।
12:21 डीफाल्ट्-भूत्वा, कोहा - Permanent location,
12:29 Current location, Full call number तथा Koha item type कृते विवरणानि पूरयति इति स्मरन्तु ।
12:37 अनेन सह, भवन्तः पुटस्य अधः विद्यमानं - Add & Duplicate,
12:43 Add multiple copies of this item इति बटन्स् क्लिक् कर्तुं शक्नुवन्ति ।
12:49 सर्वेषां विवरणानां पूरणानन्तरं, पुटस्य अधः विद्यमानं Add item इत्यस्मिन् ट्याब् उपरि क्लिक् कुर्वन्तु ।
12:56 पूरितानां जर्नल्-विवरणेन सह, Items for Indian Journal of Microbiology इति अन्यदेकं पुटं उद्घाटितं भवति ।
13:05 अनेन सह, वयं Indian Journal of Microbiology by Kalia, V.C. इति शीर्षिकयुक्त-जर्नल् विवरणानि (अभिलेखाः)
13:15 लैब्रेरि इत्यस्य Biology विभागस्य कृते, सूक्तविवरणेन सह क्याटलाग् कृतवन्तः ।
13:20 इदानीं, Koha तः भवन्तः लाग्-औट् कर्तुं शक्नुवन्ति।
13:23 Koha इन्टर्फेस् इत्यस्य उपरितन-दक्षिणकोणं प्रति गच्छन्तु ।
13:28 Spoken Tutorial Library उपरि क्लिक् कुर्वन्तु । अपि च, ड्राप्-डौन् तः Log out इति चिन्वन्तु ।
13:35 एवं, वयम् अनुशिक्षणस्य अन्तिमघट्टं प्राप्ताः ।
13:38 सङ्क्षेपेण

अस्मिन् अनुशिक्षणे वयं, सरणीनां ग्राहकत्वानि (subscription) कथं क्याटलाग् करणीयानीति ज्ञातवन्तः ।

13:48 गृहकार्यनिमित्तं–Journal of Molecular Biology इदं क्याटलाग़् कुर्वन्तु ।
13:54 अस्यां पर्चन्यां विद्यमानं वीडियो, स्पोकन्-ट्युटोरियल् योजनायाः सारांशः अस्ति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
14:01 स्पोकन्-ट्युटोरियल्-योजना-गणः, कार्यशालाः चालयति, प्रमाणपत्रं च यच्छति ।
14:07 अधिकविवरणार्थं कृपया अस्माकं कृते लिखन्तु ।
14:11 कृपया भवतां प्रश्नान् निमेषं, सेकेण्ड् च निर्दिश्य एतत् फोरं मध्ये पोस्ट् कुर्वन्तु ।
14:15 स्पोकन् ट्युटोरियल् योजना, NMEICT, MHRD, भारतसर्वकारतः धनसाहाय्यं प्राप्तवती अस्ति ।
14:22 एतत् मिशन् विषये अधिकविवरणानि अस्यां पर्चन्याम् उपलभ्यन्ते ।
14:27 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीन् भट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Udayana