Koha-Library-Management-System/C2/Add-an-Item-type/Sanskrit

From Script | Spoken-Tutorial
Revision as of 10:28, 22 October 2019 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Koha interface इत्यत्र, How to add an Item type इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:08 अस्मिन् अनुशिक्षणे वयं Item types तथा Item type योजनं कथम् इति पठामः ।
00:17 एतत् अनुशिक्षणं रेकार्ड् कर्तुम् अहं :

Ubuntu Linux Operating System 16.04 तथा Koha आवृत्तिः 16.05 एतेषाम् उपयोगं करोमि ।

00:30 एतत् अनुशिक्षणं अनुसर्तुं भवतां ग्रन्थालयविज्ञानज्ञानम् आवश्यकम् ।
00:36 एतत् अनुशिक्षणम् अभ्यस्तुं भवद्भिः, भवतां यन्त्रे Koha इन्स्टाल् करणीयम् ।
00:42 तथा, Koha मध्ये भवद्भिः Admin अक्सेस् (access) प्राप्तव्यम् । अन्यथा कृपया अस्मिन् जालपुटे Koha spoken tutorial पश्यन्तु ।
00:52 वयमिदानीं प्रारभामहे । अहं Koha इन्टर्-फेस् कृते परिवर्तयामि ।
00:58 वयम् एकं Superlibrarian Bella क्रियेट् कृतवन्तः इति स्मरन्ति खलु?
01:03 वयमिदानीं username Bella तथा तस्य पास्-वर्ड् उपयुज्य लाग्-इन् कुर्मः ।
01:08 वयम् इदानीं Koha इन्टर्-फेस् अन्ते Superlibrarian Bella इत्यत्र स्मः ।
01:14 अग्रे गमनात् प्राक् Item Types नाम किमिति आदौ जानीमः ।
01:20 Item types सामान्यतया Books, Journals, CDs/DVDs इव ग्रन्थालये विद्यमानवस्तूनि सूचयन्ति ।
01:31 Koha मध्ये प्रत्येकं Item type , तदर्थमेव नियोजितमेकम् Collection code प्राप्तवदस्ति ।
01:37 एतत् कोड् तत् Item type केवलम् अभिजानाति ।
01:42 वयमेकं नूतनं item type आयोजनं पठामः ।
01:46 Koha Home पृष्ठे Koha Administration उपरि क्लिक् कुर्वन्तु ।
01:52 Basic parameters इति विभागं गत्वा Item Types उपरि क्लिक् कुर्वन्तु ।
01:59 Item types administration पृष्टे उपरि विद्यमानं, ' New Item Type' बटन् क्लिक् कुर्वन्तु ।
02:06 Item type स्थाने भवद्भिः आयोज्यमानं नूतनं item type निमित्तं कोड्स् लिखन्तु ।
02:13 अहं Ref इति टङ्कनं करोमि ।
02:17 Description फील्ड्, item type इत्यस्य विवरणमस्ति ।
02:22 तदर्थम् अत्र अहं "Reference" इति टङ्कनं करोमि । Search category फील्ड् अहम् एवमेव त्यजामि ।
02:30 तदनन्तरं Choose an icon: इति वर्तते ।
02:33 bridge इति टेब् उपरि क्लिक् कुर्वन्तु ।
02:37 अत्र अधोभागे दत्तेभ्यः आप्षन्स् इत्येतेभ्यः item type सम्बद्ध-ऐकान् उपरि क्लिक् कुर्वन्तु ।
02:45 अहम् एतत् Reference ऐकान् चिनोमि ।
02:49 तदनन्तरं वयं Hide in OPAC: कथं साहाय्यं करोति इत्येतदपि पठामः ।
02:54 एकं पुस्तकं नष्टं (damaged) तथा बैन्डिन्ग् निमित्तं रक्षणीयम् इति चिन्तयामः ।
03:02 तादृशसन्दर्भे Hide in OPAC आप्षन् सर्वेभ्यः उपयोक्तृभ्यः तत् पुस्तकम् अदृश्यं करोति ।
03:11 भवताम् आवश्यकतानुसारं , Hide in OPAC: चेक्-बाक्स् अभिजानन्तु अथवा तथैव त्यजतु । अहं चेक्-बाक्स् रिक्तं त्यजामि ।
03:21 ग्रन्थालये स्थापितानि परन्तु 'circulate' अकृत- itemsनिमित्तं 'Not for loan' आप्षन् उपयुज्यताम् ।
03:29 उदाहरणार्थं Reference books, Rare books , Dictionary इत्यादीनि ।
03:36 अहं एतत् चेक्-बाक्स् रिक्तं त्यजामि ।
03:40 भवन्तः मूल्यं निर्देष्टुम् इच्छन्ति चेत् Rental charge field मध्ये भवन्तः मूल्यं निर्देष्टुं शक्नुवन्ति । ग्रन्थालये निर्दिष्ट-item निमित्तं, न्यूनतमं भाटकं स्थापनीयम् ।
03:51 अधिकविषयाणां निमित्तं भाटकं न विधेयम् । तदर्थम् अहं किमपि धनं न लिखामि ।
04:00 कदाचित् भवन्तः धनं लेखितुम् इच्छन्ति चेत्, युक्तां संख्यां लेखितुं स्मरन्तु ।
04:07 अनन्तरं 'Checkin message:' इति टेक्स्ट्-फील्ड् वर्तते ।
04:11 Checkin message, एकं निर्दिष्ट-item विधमस्ति ।
04:16 आप्षन्स् इत्थं भवितुमर्हन्ति - Book , Serial, Cds/DVDs, Bound Volume, Microfilm इत्यादीनि ।
04:26 Checkin message: स्थानेषु अहं Bound Volume इति टङ्कनं करोमि ।
04:32 एतदनन्तरं Checkin message type: इत्यस्ति ।
04:36 item type आधारेण, item निमित्तं Message (मेसेज्) अथवा Alert (अलर्ट्) चिन्वन्तु ।
04:42 स्मर्तव्यमेतत् , एकस्य निर्दिष्टविषयस्य चेक्-इन् करणानन्तरं चयनानुसारंम् एकं मेसेज् अथवा सूचना प्रदर्श्यते ।
04:53 अहं Message चिनोमि ।
04:56 तदनन्तरं SIP media type (सिप् मीडिया टैप्) वर्तते । भवतां ग्रन्थालये सार्टर् (sorter) अथवा लाकर् (locker) सौलभ्यम् उपयुज्यते चेदेव SIP media type अन्वेति ।
05:07 तदर्थम् अत्र, SIP media type अम् एवमेव त्यजामि ।
05:11 अवश्यकता अस्ति चेत्, Summary फील्ड्-मध्ये तत्तद् item सारांशं लिखन्तु ।
05:18 अहं एवम् टङ्कनं करोमि । -

Item type- Reference

Facilitate- Self check out/return.

05:25 अन्ते Save changes बटन् उपरि क्लिक् कुर्वन्तु ।
05:30 Item types administration इति नूतनपृष्ठम् उद्घाट्यते ।
05:35 नूतन item type निमित्तं पूरितं सर्वं विवरणं , Item types administration पृष्ठे कोष्ठके दृश्यते ।
05:45 केचन मुख्यांशाः -
05:49 item types असैन् कृतं Collection codes एडिट् कर्तुं न शक्यते ।
05:54 item type विवरणम् एडिट् कर्तुं शक्यते । एकवारं ग्रन्थालयानां items item type उपयुज्य अनन्तरं डिलीट् कर्तुं न शक्यते ।
06:05 अनेन सह वयं अस्य अनुशिक्षणस्य अन्ते स्मः ।
06:08 सङ्क्षेपेण,

अस्मिन् अनुशिक्षणे वयं - Item types तथा किञ्चन Item type कथं योजनीयं इति पठितवन्तः ।

06:18 गृहकार्य-निमित्तं – किञ्चन नूतनं item- Book तथा Serial भवतां ग्रन्थालये योजयन्तु ।
06:25 अस्यां पर्च्यन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः । कृपया डौन्-लोड् कृत्वा पश्यन्तु ।
06:33 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
06:43 कृपया भवतां प्रश्नान् निमेष-क्षण-माध्यमेन एतत् फोरम् मध्ये पोस्ट् कुर्वन्तु ।
06:47 स्पोकन् ट्युटोरियल् योजनायै NMEICT, MHRD, भारतसर्वकारस्य धनसाहाय्यं प्राप्तम् ।

अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।

06:59 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् । धन्यवादाः ।

Contributors and Content Editors

Sandhya.np14, Udayana