Koha-Library-Management-System/C2/Access-to-Library-Account-on-Web/Sanskrit

From Script | Spoken-Tutorial
Revision as of 01:44, 18 February 2020 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Access your Library Account on the Web इत्याख्ये अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे, भवन्तः Library अकौण्ट् patron इति, वेब् द्वारा अक्सेस् कथं प्राप्तव्यं तथा
00:15 तस्य प्रयोजनं अधिकृत्य वयं पठामः ।
00:18 एतत् अनुशिक्षणं रेकार्ड् कर्तुम् अहं Firefox वेब्-ब्रौसर् उपयोगं करोमि ।
00:24 भवतां 'सिस्टम् अड्मिनिस्ट्रेटर्', सर्वर्-मध्ये कोहा लैब्ररी इन्स्टाल् कृतम् अस्ति तथा
00:32 SuperLibrarian अथवा Library Staff, केचन Item types कोहा लैब्ररी मध्ये क्रियेट् कृतम् इति अनुशिक्षणं भावयति ।
00:40 कोहा लैब्ररी URL भवन्तः जानन्ति ।
00:46 तथा भवन्तः अस्य ग्रन्थालयस्य पेट्रन् सन्ति इति एतदनुशिक्षणं भावयति ।
00:50 अन्यथा कृपया भवन्तः लैब्रेरियन् (Librarian) अथवा 'सिस्टम् अड्मिनिस्ट्रेटर्' (system administrator) सम्पर्कं कुर्वन्तु ।
00:57 इदानीं प्रारभामहे । भवतां 'वेब् ब्रौसर्' उद्घाटयन्तु तथा एवं टङ्कनं कुर्वन्तु । http://127.0.1.1/8000
01:12 एतत् URL, इन्स्टलेषन्-करणकाले sys-ad तः दत्तां port सङ्ख्यां तथा domain नाम आधारीकृत्य वर्तते ।
01:21 इदानीं Enter नुदन्तु ।
01:24 Welcome to Spoken Tutorial Library इति शीर्षिकया सह किञ्चन नूतनं OPAC पृष्ठम् उद्घाट्यते ।
01:32 OPAC पृष्ठस्य दक्षिणपार्श्वे Login to your account उपरि क्लिक् कुर्वन्तु ।
01:40 एतत् लाग्-इन् , ग्रन्थालयस्य patrons निमित्तं वर्तते ।
01:44 अत्र उद्घाट्यमानं नूतन-विण्डो-मध्ये अस्माकं patron Login: तथा Password अस्माभिः लेखनीयम् ।
01:52 कृपया स्मरन्तु – गते अनुशिक्षणे अस्माभिः Ms. Reena Shah इति किञ्चन Patron सृष्टम् आसीत् ।
02:00 अहं Reena इति लाग्-इन् कृत्वा, अत्र तस्याः पास्-वर्ड् टङ्कनं करोमि ।
02:05 भवन्तः अन्यदेकं ‘पेट्रन्' क्रियेट् कृतवन्तः चेत् तत् लाग्-इन् विवरणानि अत्र उपयोक्तुं शक्यन्ते ।
02:11 Hello, Reena Shah इति नूतनमेकं पृष्ठम् उद्घाट्यते ।
02:15 एतत् पृष्ठं, 'पेट्रन्' सारांशस्य विवरणानि दर्शयति ।
02:20 एतत् पृष्ठम् :
02:25 Title- Exploring Biology,
02:28 Sharma, Sanjay,
02:30 Due- 10/08/2018,
02:36 Barcode- 00002,
02:41 Fines- No सदृशानि Checked out (1) items निमित्तं विवरणानि दर्शयति ।
02:44 स्मरन्तु, गत-अनुशिक्षणस्य गृहकार्ये मध्ये एतत् लिखितम् ।
02:50 पृष्ठस्य वामभागे विद्यमानं अन्यं ट्याब् पश्यन्तु ।
02:55 your summary, your fines,
02:59 your personal details, your tags,
03:04 change your password, your search history,
03:08 your reading history, your privacy,
03:12 your purchase suggestions, your messaging तथा your lists.
03:20 एतत् ट्याब् क्लिक् क्रियते चेत् , Patron विवरणानि दृश्यन्ते ।

ट्याब् अधिकृत्य,अस्मिन्नेव अनुशिक्षणे अनन्तरं मया विव्रियते ।

03:30 OPAC इन्टर्फेस् उपरि वामपार्श्वे Cart तथा Lists इति ट्याब्-द्वयं वर्तते ।
03:39 भवन्तः ग्रन्थालयस्य यत्किमपि ऐटं कार्ट्-कृते योजयितुम् इच्छन्ति चेत्, तदा अत्र यथा उक्तं तथा कुर्वन्तु ।
03:45 अस्यां सरण्यां यथा आदावेव विवृतं तथा, OPAC मध्ये तत् ऐटम् अन्विषन्तु ।
03:51 अहं Microbiology पुस्तकं अन्विषामि । भवतां ग्रन्थालयात् आवश्यकम् ऐटम् भवन्तः अन्वेष्टुं शक्नुवन्ति ।
04:00 तादृश कीवर्ड् अन्वेषणस्य फलितांशाः दृश्यन्ते ।
04:04 प्रत्येकं शीर्षिकायाः अधः एतानि आप्षन्स् दृश्यन्ते ।

Place Hold, Save to Lists , Add to cart.

04:15 पश्यन्तु: ग्रन्थालयात् दानयोग्याः (issue) ऐटम्स्-निमित्तम् एव Place Hold इति option दृश्यते ।
04:23 यत्किमपि निर्दिष्ट-ऐटम् cart प्रति योजयितुं Add to cart इति चयनस्य उपरि क्लिक् कुर्वन्तु ।
04:30 कदाचित् नैकानि ऐटम्स् कार्ट् प्रति योजनीयानि चेत् यथा अधोनिर्दिष्टं तथा कुर्वन्तु ।
04:37 items लिस्ट् उपरि वर्तमान- Select titles to: इति ट्याग् अभिजानन्तु ।
04:45 कार्ट्-कृते नैकानि ऐटम्स् योजयितुं , प्रत्येकम् ऐटम् वामपार्श्वे रेडियो बटन् उपरि क्लिक् कुर्वन्तु ।
04:53 इदानीं उपरि गच्छन्तु 'Select titles to ट्याग्, With selected titles इति दृश्यते ।
05:04 ड्राप्-डौन् तः, Cart उपरि क्लिक् कुर्वन्तु । चिताः ऐटम् cart गच्छन्ति ।
05:12 अनन्तरम्, इन्टर्फेस् उपरि वामपार्श्वं गत्वा Cart ट्याब् अभिजानन्तु ।
05:20 ड्राप्-डौन् तः, Items in your cart:2 उपरि क्लिक् कुर्वन्तु ।
05:25 कृपया पश्यन्तु: सङ्ख्या 2, चितानाम् ऐटम् सङ्ख्यां दर्शयति ।
05:31 मया 2 ऐटम् चितम् इत्यतःअत्र विद्यमानसङ्ख्यापि 2 अस्ति ।
05:36 भवन्तः ऐटम् सङ्ख्यां परिवर्तयन्ति चेत् सा सङ्ख्या भवताम् इन्टर्फेस् मध्ये दृश्यते ।
05:44 क्लिक्-करणानन्तरं, अधोनिर्दिष्ट- आप्षन्स् सह Your cart इति नूतनं विण्डो उद्घाट्यते ।

More details , Send,

05:54 Download , Print,
05:58 Empty and close.
06:01 एतानि भवन्तः स्वयं पठन्तु ।
06:04 तदनन्तरं विण्डो पिदधतु ।
06:08 एतत् कर्तुं पृष्ठस्य वामपार्श्वं गत्वा क्रास् बटन् उपरि क्लिक् कुर्वन्तु ।
06:15 वयमिदानीं OPAC इन्टर्-फेस् मध्ये स्मः ।
06:19 कदाचित् , एकम् ऐटम् पट्टिकायां योजनीयं चेत् तदा ऐटम् अधः Save to Lists उपरि क्लिक् कुर्वन्तु ।
06:31 क्लिक्-करणानन्तरं तन्निर्दिष्टम् ऐटम्-शीर्षिकया सह Add to a list: इति नूतनमेकं विण्डो उद्घाट्यते ।
06:39 अत्र एतत् , Industrial Microbiology, Patel, Arvind H. इत्यस्ति ।
06:45 Add to a new list: विभागस्य अधः List name: स्थाने पट्टिकायाः नाम टङ्कनं कुर्वन्तु ।
06:55 एतत्तु केवलं भवतां रेफरेन्स् निमित्तम् ।
06:58 अहमत्र Microbiology इति टङ्कनं करोमि ।
07:02 भवन्तः भवतामवश्यकतानुसारं नाम दातुं शक्नुवन्ति ।
07:07 तदनन्तरं Category: विभागस्य अधः पूर्वमेव कोहातः न चितं चेत्, ड्राप्-डौन् तः Private उपरि क्लिक् कुर्वन्तु ।
07:19 पट्टिका भवद्भ्यः एव दृश्यते इति एतत् निर्दिशति ।
07:24 तदनन्तरं पृष्ठस्य अधः Save उपरि क्लिक् कुर्वन्तु ।
07:30 वयं पुनः OPAC इन्टर्-फेस्-मध्ये स्मः ।
07:34 इदानीं , OPAC इन्टर्-फेस् उपरि वामपार्श्वे Lists इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
07:42 ड्राप्-डौन् तः अहं Microbiology उपरि क्लिक् करोमि ।
07:46 भवद्भिः पट्टिकाभ्यः अन्यत् नाम दत्तं चेत्, तस्य नाम्नः उपरि क्लिक् कुर्वन्तु ।
07:53 रक्षितानि ऐटम्स् इदानीं पट्टिकायां दृश्यन्ते ।
07:58 इदानीं वयं वामपार्श्वस्य ट्याब् पश्यामः ।
08:03 आदौ अहं your personal details इति ट्याब् उपरि क्लिक् करोमि ।
08:09 Ms. Reena Shah अस्याः विवरणेन सह किञ्चन नूतनं पृष्ठम् उद्घाट्यते ।
08:16 तदनन्तरम् अस्य पृष्ठस्य वामभागे your reading history उपरि क्लिक् कुर्वन्तु ।
08:24 अधोनिर्दिष्टविवरेण सह Checkout history इति नूतनमेकं पृष्ठम् उद्घाट्यते ।

Title, Item type,

08:33 Call no तथा Date.
08:38 इदानीं तस्मिन् पृष्ठे वामपार्श्वे your purchase suggestions उपरि क्लिक् कुर्वन्तु ।
08:46 Your purchase suggestions इत्येकं नूतनं पृष्ठम् उद्घाट्यते ।
08:51 इदानीं New purchase suggestion इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
08:57 Enter a new purchase suggestion इति शीर्षिकया सह नूतनं पृष्ठम् उद्घाट्यते ।
09:04 अत्र कानिचन विवरणानि पूरणीयानि ।
09:09 Title, Author, Copyright date,
09:15 Standard number (ISBN, ISSN or other),
09:21 Publisher, Collection title,
09:26 Publication place, Item type,
09:31 Reason for suggestion: तथा Notes.
09:35 कृपया पश्यन्तु, रक्तवर्णे दर्शितं Title स्थानं पूरणीयमेव ।
09:41 अहं Title Genetics इति लिखामि ।
09:45 तदनन्तरं Standard number (ISBN, ISSN or other) number - 1234567891 इति लिखामि ।
10:00 पृष्ठस्य अधः Submit your suggestion उपरि क्लिक् कुर्वन्तु ।
10:05 पुनः Your purchase suggestions इति नूतनं पृष्ठम् उद्घाट्यते ।
10:11 अनेन सह पेट्रन् कोहा लैब्ररि मध्ये किञ्चन पुस्तकम् अन्वेष्टुं OPAC कथम् उपयोक्तव्यं इति वयं पठितवन्तः ।
10:20 अन्ते पृष्ठस्य उपरि दक्षिणपार्श्वे Logout उपरि क्लिक्-करणद्वारा OPAC अकौण्ट्-तः लाग् औट् कुर्वन्तु ।
10:29 अनेन वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
10:33 सङ्क्षेपेण, अस्मिन् अनुशिक्षणे भवतां Library Account patron इति अन्तर्जाले कथं अक्सेस् करणीयं तथा तस्य प्रयोजनं किमिति वयं पठितवन्तः ।
10:48 गृहकार्यम् – अन्यस्य पुस्तकस्य निमित्तं, purchase suggestion कुर्वन्तु ।
10:54 अस्यां पर्चन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः । कृपया डौन्-लोड् कृत्वा वीक्षन्ताम् ।
11:02 स्पोकन् ट्युटोरियल् प्राजेक्ट्-गणः कार्यशालाः सञ्चालयति तथा आन्लैन्-परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
11:12 कृपया भवतां प्रश्नान् निमेषक्षणैः सह अस्मिन् फोरम् मध्ये पोस्ट् कुर्वन्तु ।
11:16 स्पोकन् ट्युटोरियल् प्रोजेक्ट् NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् । अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
11:28 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् । धन्यवादाः ।}

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana