KTurtle/C2/Grammar-of-TurtleScript/Sanskrit

From Script | Spoken-Tutorial
Revision as of 13:54, 7 April 2018 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration;
00:01 सर्वेभ्यः नमस्कारः।
00:02 KTurtle मध्ये Grammar of TurtleScript इति विषयकेऽस्मिन् प्रशिक्षणे स्वागतम्।
00:08 प्रशिक्षणेऽस्मिन् भवन्तः -
00:11 Turtle script इत्यस्य व्याकरणम् अपि च 'if'-'else' निबन्धनं अभ्यसामः।
00:16 अमिन् प्रशिक्षणे अहम्,
  • उबण्टु लिनक्स् इत्यस्य 12.04 इति आवृत्तेः,
  • KTurtle इत्यस्य 0.8.1 बीटा इति आवृत्तेः च उपयोगं करोमि।
00:29 भवन्तः Kturtle इत्यस्य प्राथमिकविषयं जानन्ति इति भावयामि।
00:35 यदि नास्ति तर्हि, तत्सम्बद्धपाठान् दृष्टुम् अस्माकं जालपुटं पश्यन्तु। http://spoken-tutorial.org
00:40 किञ्चन नूतनं KTurtle अनुप्रयोगम् उद्घाटयामः।
00:43 Dash home इतीदं नुदामः।
00:45 अन्वेषकपेटिकायां KTurtle इति टङ्कयामः।
00:49 KTurtle चित्रकस्य् (icon) उपरि नुदामः।
00:52 वयं terminal इत्यस्य उपयोगेनापि KTurtle इतीदं उद्घाटयितुं शक्नुमः।
00:56 टर्मिनल् इतीदम् उद्घाटयितुं, CTRL+ALT+T इतीमानि युगपत् नुदन्तु।
01:01 KTurtle अनुप्रयोगम् उद्घाटयितुं KTurtle इति टङ्कयित्वा enter पिञ्जं नुदन्तु।
01:08 प्रथमं TurtleScript इतीदं पश्यामः।
01:11 TurtleScript इतीदं किञ्चन प्रोग्रामिंग् भाषा अस्ति।
01:15 विविधैः पदैः चिह्नैः (words and symbols ) च सहिता इयं विविधोधकार्याय उपयुज्यते।
01:21 इयं, टर्टल् इत्यस्मै किं कर्तव्यमिति सूचनां ददाति।
01:25 KTurtle इत्यस्य Grammar of TurtleScript मध्ये -
01:30 Comments (कमेंट्स्)
01:31 Commands (कमांड्स्)
01:32 Numbers (नम्बर्स्)
01:33 Strings (स्ट्रिंग्स्)
01:34 Variables ( वेरियेबल्स्) अपि च
01:36 Boolean values (बुलियन् व्याल्यूस्) भवति।
01:38 अधुना वयं नंबर्स् इतीदं कुत्र सङ्गृहीतव्यम् इति पश्यामः।
01:42 Numbers इतीदं वयं,
01:44 Mathematical operators,
01:46 Comparison operators अपि च
01:49 Variables इत्येतेषु सङ्गृहीतुं शक्नुमः।
01:50 स्पष्टतया दृष्टुम् अहं प्रोग्राम्-लेखस्य उपसर्पणं (zoom in) करोमि।
01:54 प्रथमतया वेरियेबल्स् इतीदं पश्यामः।
01:57 ‘$’ चिह्नेन समम् आरभ्यमाणानि पदानि वेरियेबल्स् इत्युच्यते। यथा - $a.
02:04 वेरियेबल्स् इतीमानि purple वर्णेन अभिज्ञायन्ते।
02:09 equal to (=) (ईक्वल् टु) इति नियोजनम् (Assignment) उपयुज्य वेरियेबल् एतस्य कंटेंट ददाति।
02:14 वेरियेबल्स् मध्ये नम्बर्स् इत्युक्ते $a=100,
02:20 strings इत्युक्ते $a=hello अथवा
02:25 बुलियन् व्याल्यूस् इत्युक्ते true अथवा false. $a=true.
02:32 वेरियेबल्स् इतीमानि प्रोग्राम् इत्यस्य समाप्तिपर्यन्तम् अथवा नूतननिर्देशपर्यन्तं कंटेंट इत्यस्य रक्षणं कुर्वन्ति।
02:41 यथा, आदेशमिमं पश्यामः -
02:44 एवं टङ्कयामः - $a = 2004
02:50 $b = 25
02:55 print $a + $b
03:01 वेरियेबल् 'a' निमित्तं मौल्यं 2004 इति निर्धारितं वर्तते।
03:06 वेरियेबल् 'b' निमित्तं मौल्यं 25 इति निर्धारितं वर्तते।
03:10 print इति आदेशः न्यान्वास् इत्यस्य उपरि यत्किमपि लेखितुं Turtle इतीदम् आदिशति
03:15 print आदेशः, नम्बर्स् इतीदं स्ट्रिंग्स् इतीदं च निवेशरूपेण (Input) स्वीकरोति।
03:19 print $a + $b इति आदेशः, Turtle इतीदं, मौल्यद्वयं सङ्कलयितुं, तान् क्यान्वास् उपरि दर्शयितुं च आदिशति।
03:29 आदेशं slow इति वेगस्तरे चालयामः।
03:34 2029 इति मौल्यं क्यान्वास् उपरि दृश्यते।
03.40 अधुना Mathematical कारकाणि (operators) पश्यामः।
03:44 Mathematical कारकेषु,
  • + (Addition) सङ्कलनम्
  • - (Subtraction) व्यवकलनम्
  • * (Multiplication) गुणनम् अपि च
  • / (Division) विभाजनम्
03:53 अहम् एडिटर् मध्ये विद्यमानम् आदेशं मार्जयामि। क्यान्वास् इतीदं स्वच्छं कर्तुं clear आदेशं टङ्कयित्वा RUN करोमि।
04:01 एतावता एव मत्सविधे text editor मध्ये किञ्चन प्रोग्राम् वर्तते।
04:05 अहम् अधुना आदेशं विवृणोमि।
04:08 reset आदेशः “Turtle” इतीदं default स्थितौ स्थापयति।
04:12 canvassize 200,200 इति आदेशः क्यान्वास् इत्यस्य दैर्घ्यं वैशाल्यं च 200 pixels परिमितं निर्धारयति।
04:22 1+1 इति मौल्यं $add, इति वेरियेबल्स् कृते निर्दिष्टम् अस्ति।
04:26 20-5 इति मौल्यं $subtract इति वेरियेबल्स् कृते निर्दिष्टम् अस्ति।
04:31 15 * 2 इति मौल्यं $multiply इति वेरियेबल्स् कृते निर्दिष्टम् अस्ति।
04:36 30/30 इति मौल्यं $divide इति वेरियेबल्स् कृते निर्दिष्टम् अस्ति।
04:40 go 10,10 इत्यादेशः Turtle इतीदं क्यान्वास् इत्यस्य वामतः 10 pixels परिमितम् अपि च उपरि 10 pixels परिमितं गन्तुम् आदिशति।
04:52 print इत्यादेशः क्यान्वास् मध्ये वेरियेबल् दर्शयति।
04:56 अहं text editor इत्यस्मात् आदेशं प्रत्यङ्कयामि (copy) अपि च तम् KTurtle editor मध्ये लेपयामि (paste)।
05:03 कृपया अत्र प्रशिक्षणं स्थगयित्वा प्रोग्राम् इतीदं भवतां KTurtle editor मध्ये टङ्कयन्तु।
05:08 प्रोग्राम् इत्यस्य टङ्कनानन्तरं प्रशिक्षणं पुनरारभामहे।
05:13 प्रोग्राम् इतीदम् चालयितुं Run पिञ्जं नुदामः।
05:17 प्रचाल्यमानः आदेशः editor मध्ये अभिज्ञायते।
05:22 Turtle इतीदं क्यान्वास् मध्ये निर्दिष्टस्थितौ मौल्यं दर्शयति।
05:34 comparison operator इतीदम् उपयोक्तुं किञ्चन सरलम् उदाहरणम् अधिकृत्य चर्चयामः।
05:41 अहम् एडिटर् मध्ये विद्यमानम् आदेशं मार्जयामि। क्यान्वास् इतीदं स्वच्छं कर्तुं clear इत्यादेशं टङ्कयित्वा RUN इति पिञ्जं नुदामि।
05:49 स्पष्टतया दृष्टुम् अहं प्रोग्राम्-लेखस्य उपसर्पणं (zoom in) करोमि।
05:53 एवं टङ्कयामः -
05:55 $answer = 10 > 3
06:03 print $answer
06:09 अत्र ’greater than’ (ಗ್ರೇಟರ್ ದೆನ್) आपरेटर् इत्यनेन समं 10 इतीदं 3 इत्यनेन समं तुलना कृता।
06:14 अस्याः तुलनायाः परिणामः, boolean value true मध्ये सङ्गृहीतः भवति।
06:19 वेरियेबल् $answer अपि च व्याल्यू true क्यान्वास् इत्यस्मिन् दृश्यते।
06:27 अधुना अदेशं चालयामः।
06:29 Turtle इतीदं क्यान्वास् इत्यस्मिन् Boolean value true इतीदं दर्शयति।
06:34 अधुना अस्मिन् अप्प्लिकेशन् मध्ये स्ट्रिंग्स् इतीदं कथं कार्यं निर्वहति इति पश्यामः।
06:39 वेरियेबल्स् इत्यस्मिन्, यथा नम्बर्स् तथा स्ट्रिंग्स् अपि स्थापयितुं शक्यते।
06:43 mathematical अथवा comparison आपरेटर्स् मध्ये स्ट्रिंग् इतीदं न उपयुञ्ज्महे।
06:49 स्ट्रिंग्स् इतीमानि रक्तवर्णेन अभिज्ञायते।
06:53 KTurtle इतीदं स्ट्रिंग् इतीव विद्यमानाम् उद्धरणचिह्नयोर्मध्यस्थां पङ्क्तिं परिचिनोति।
07:00 अहं एडिटर् मध्यस्थं पूर्वस्थम् आदेशं मार्जयामि। क्यान्वास् इतीदं मार्जयितुं clear इति आदेशं टङ्कयित्वा RUN पिञ्जं नुदामि।
07:08 अधुना अहं Boolean व्याल्यू इति विषये विवृणोमि।
07:11 तत्र true अपि च false इति केवलं द्वे boolean व्याल्यूस् इतीमे स्तः।
07:16 उदाहरणार्थ आदेशमिमं टङ्कयामः -
07:20 $answer = 7<5
07:28 print $answer
07:34 Boolean value false इतीदं $answer वेरियेबल् इत्यस्मै निर्देशितं वर्तते। यतो हि 7, 5 इत्यस्मात् बृहत्।
07:43 अधुना आदेशं चालयामः।
07:47 Turtle इतीदं क्यान्वास् इत्यस्योपरि Boolean value false इति दर्शयति।
07:51 अधुना वयं “if-else” इति निबन्धनस्य विषये ज्ञास्यामः।
07:56 boolean इति व्याम्यू ‘true’ इति यदि मूल्याङ्कनं करोति तर्हि एव ‘if’ कण्डीशन् भवति
08:03 ‘if’ कण्डीशन् ‘false’ यदि भवति तदा एव ‘else’ कण्डीशन् भवति।
08:09 अहम् एडिटर् मध्ये, विद्यमानम् आदेशं मार्जयामि। क्यान्वास् मार्जयितुं clear आदेशं टङ्कयित्वा RUN पिञ्जं नुदामि।
08:17 एतावता एव मम समीपे लेखसञ्चिकायां कश्चन आदेशः वर्तते।
08:21 अयम् आदेशः 4 , 5 अपि च 6 सङ्ख्याः तोलयति। अपि च तस्य फलितांशं क्यान्वास् इत्यस्मिन् क्रमशः दर्शयति।
08:30 अहं text editor इत्यस्मात् आदेशं प्रत्यङ्कयित्वा तं KTurtle editor मध्ये लेपयामि।
08:36 कृपया अत्र पाठं स्थगयन्तु अपि च प्रोग्राम् इतीदं भवतां KTurtle editor मध्ये टङ्कयन्तु।
08:42 प्रोग्राम् इतीदं टङ्कयित्वा पाठं पुनः आरभ्यताम्।
08:46 अधुना आदेशं चालयामः।
08:49 Turtle इतीदं 4 अपि च 5 इत्येतयोः व्याल्यू इतीदम् तोलयति।
08:53 अपि च 6 इत्यस्मात् 4 लघु इति परिणामं क्यान्वास् इत्यस्मिन् दर्शयति।
09:00 एतेन वयं अस्य प्रशिक्षणस्य अन्तम् आगताः।
09:05 सङ्क्षेपेण,
09:07 अस्मिन् प्रशिक्षणे वयम्,
09:11 Turtle script (ಟರ್ಟಲ್ ಸ್ಕ್ರಿಪ್ಟ್) इत्यस्य व्याकरणम् अपि च
09:14 ‘if-else’ कण्डीशन् इति विषये ज्ञातवन्तः।
09:17 अधुना स्वाभ्यासं पश्यामः।
09:19 if - else कण्डीशन्,
09:22 Mathematical अपि च comparison आपरेटर्स् इत्येतेषाम् उपयोगेन
09:24 किञ्चन समीकरणम् आरचयन्तु।
09:27 तथा च, “print” अपि च “go” आदेशौ उपयुज्य परिणामं दर्शयन्तु।
09:33 साभ्यासमिमं कर्तुम्,
09:35 यां कामपि सङ्ख्यां चिन्वन्तु।
09:38 सङ्ख्यायाः युगलद्वयस्य गुणनं कुर्वन्तु।
09:42 comparison आपरेटर्स् इतीदम् उपयुज्य फलितांशं तोलयन्तु।
09:46 पलितांशद्वयम् अपि प्रदर्शयन्तु।
09:49 क्यान्वास् इत्यस्य मध्यभागे अधिकं फलितांशं दर्शयन्तु।
09:54 भवन्तः भवदभीष्टं किञ्चन अपि समीकरणं स्वीकर्तुम् अर्हन्ति।
09:59 अस्मिन् URL मध्ये दृश्यमाणं चलच्चित्रं पश्यन्तु। http://spoken-tutorial.org/What_is_a_Spoken-Tutorial
10:03 एतत् स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशं ज्ञापयति।
10:06 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
10:12 स्पोकन् ट्युटोरियल् प्रकल्पगणः
10:14 * पाठमिममुपयुज्य कार्यशालां चालयति।
10:18 * ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
10:22 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10:30 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:35 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
10:43 अधिकविवरणार्थम् अधो विद्यमानं लिंक् पश्यन्तु।
- http://spoken-tutorial.org/NMEICT-Intro ]. 
10:48 अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः वासुदेवः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

Vasudeva ahitanal