Difference between revisions of "Java/C3/Static-Variables/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |<center>'''Time'''</center> |<center>'''Narration'''</center> |- |00:01 | '''Static Variables''' इति विषयकस्य स्पोकन् ट्...")
 
Line 8: Line 8:
 
|-
 
|-
 
|00:05
 
|00:05
| पाठेऽस्मिन् वयम्, * ''' static variables''' नाम किम्
+
| पाठेऽस्मिन् वयम्, ''' static variables''' नाम किम्
 
|-
 
|-
 
|00:10
 
|00:10
| ''' static variables ''' इत्यस्य रचना अपि  च  * ''' static variables''' इत्येतेषां विनियोगः इति विषयान् ज्ञास्यामः ।
+
| ''' static variables ''' इत्यस्य रचना अपि  च  ''' static variables''' इत्येतेषां विनियोगः इति विषयान् ज्ञास्यामः ।
 
|-
 
|-
 
|00:17
 
|00:17
| वयमत्र : '''Ubuntu 12.04'''  
+
| वयमत्र : '''Ubuntu 12.04''',
  
'''JDK 1.7 ''' तथा '''Eclipse 4.3.1''' च उपयुञ्ज्महे ।
+
'''JDK 1.7 ''' तथा  
 +
 
 +
'''Eclipse 4.3.1''' च उपयुञ्ज्महे ।
 
|-
 
|-
 
|00:27
 
|00:27

Revision as of 14:20, 5 December 2019

Time
Narration
00:01 Static Variables इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:05 पाठेऽस्मिन् वयम्, static variables नाम किम्
00:10 static variables इत्यस्य रचना अपि च static variables इत्येतेषां विनियोगः इति विषयान् ज्ञास्यामः ।
00:17 वयमत्र : Ubuntu 12.04,

JDK 1.7 तथा

Eclipse 4.3.1 च उपयुञ्ज्महे ।

00:27 पाठस्यास्य अनुसरणाय, भवद्भ्यः Java तथा Eclipse IDE अनयोः ज्ञानमावश्यकम् ।
00:35 अपि च भवन्तः जावा मध्ये classes, objects तथा instance variables इत्येतेषां ज्ञानं प्राप्तवन्तः स्युः ।
00:42 न चेत् तत्सम्बद्धपाठार्थम् अधस्तन लिङ्क् पश्यन्तु ।
00:49 एकं static variable इतीदम् अखिलाय class इत्यस्मै सम्बद्धमस्ति ।
00:55 इदं class variable इत्यपि च कथ्यते ।
00:58 इदं static कीवर्ड् उपयुज्य डिक्लेर् क्रियते ।
01:02 पूर्वतनपाठे वयं स्टेटिक् वेरियेबल् इत्यस्य ज्ञानं किञ्चित् प्राप्तवन्तः स्मः ।
01:08 अस्मिन् पाठे वयं विस्तरेण तज्ज्ञानं प्राप्नुमः ।
01:11 वयमधुना एक्लिप्स् गत्वा new project StaticVariableDemo रचयाम ।
01:18 अस्मिन् प्रकल्पे, स्टेटिक् वेरियेबल्स् इत्यस्य विवरणाय आवश्यकानि क्लासस् रचयाम ।
01:26 अतः src सञ्चयस्योपरि रैट् क्लिक् कृत्वा, New > Class नुत्वा क्लास् इत्यस्य नाम StudentEnroll इति लिखित्वा एण्टर् नुदन्तु ।
01:37 अधुना उदाहरणेन सह स्टेटिक् वेरियेबल्स् इत्येतेषां विनियोगं प्रदर्शयामः ।
01:42 एकस्यां संस्थायां छात्राणां नामाङ्कनस्य प्रातिनिध्याय रचितमेकं क्लास् पश्यन्तु ।
01:49 इदं क्लास् छात्राणां नामाङ्कनस्य Name, Id , Branch अपि च Total Count प्राप्तवदस्ति ।
01:56 अधुना छात्राणां नामाङ्कने कृते किं भविष्यतीति पश्याम ।
02:02 उत्सर्गतया, Total Count इतीदं 0 अस्ति । प्रथमविद्यार्थिनः Name इतीदं ADIL वर्तते ।
02:09 Id इतीदं IT101, Branch इतीदं IT च वर्तेते ।
02:14 अधुना Total Count इतीदं 1 इति नवीकृतम् ।
02:18 तथैव द्वितीयः विद्यार्थी AMAL नामाङ्कनं यदा प्राप्नोति तदा , Total Count इतीदं 2 इति नवीक्रियते ।
02:25 तृतीयः विद्यार्थी CAROL नामाङ्कने सति , Total Count इतीदं 3 इति जायते ।
02:32 अधुना वयं जानामः यत Total Count इति वेरियेबल्, सर्वेभ्यः ओब्जेक्ट् इत्येतेभ्यः समानं वर्तते तथा एकमेव मूल्यं प्राप्तवद् वर्तते इति ।
02:40 अतः Total Count इति वेरियेबल् स्टेटिक् वेरियेबल् इत्यङ्गीक्रियते ।
02:45 वयं जानामः यत् Name, Id तथा Branch इतीमानि वेरियेबल्स्, प्रत्येकस्मै ओब्जेक्ट् इत्यस्मै स्वकीयानि प्रतिरूपाणि प्राप्तानि सन्ति इति ।
02:54 तथा तानि प्रत्येकस्मै ओब्जेक्ट् इत्यस्मै असाधारणं मूल्यं प्राप्तवन्ति सन्ति ।
02:59 अतः एतानि इन्स्टेन्स् वेरियेबल्स् भवितुमर्हन्ति ।
03:04 अधुना student enrollment क्लास् इत्यस्मै सम्बद्धानि कोड् पश्याम ।
03:09 इन्स्टेन्स् वेरियेबल्स् इतीमानि id, name तथा branch इति डिफ़ैन् कृतानि ।
03:16 count इतीदं स्टेटिक् रूपेण डिक्लेर् जातम् यतः इदं सम्पूर्ण-क्लास् मध्ये सामान्यम् वर्तते ।
03:22 यदा एकं class लोड् जायते तदा एकं static veriable इतीदं एकां स्थायीस्मृतिस्थानं प्राप्नोति ।
03:28 परन्तु प्रत्येकस्य objectइत्यस्य Instance variables इतीमानि प्रत्येकं स्मृतिस्थानं प्राप्नुवन्ति ।
03:35 अधुना Source > नुत्वा Generate Constructor using Fields चिन्वन्तु ।
03:41 कोड् मध्ये super कीवर्ड् निष्कासयन्तु ।
03:45 इदं कन्स्ट्रक्टर्, id, name तथा branch फ़ील्ड्स् इत्येतेषां मूल्यानि इनिशियलैस् कर्तुं शक्नोति ।
03:51 अस्माभिः ओब्जेक्ट् रचिते सति, count वेरियेबल् इत्यस्य मूल्यं प्रतिवारम् अधिकं कर्तव्यम् ।
03:59 अतः कन्स्ट्रक्टर् इत्यस्यान्तः, count ++ semicolon इति टङ्कयन्तु ।
04:05 वयमधुना वेरियेबल्स् इत्येतेषां मूल्यानि मुद्रापयितुं, क्लास् इत्यस्मै showData( ) इति मेथड् संयोजयाम ।
04:13 अतः public void showData( ) इति टङ्कयित्वा, ब्रेकेट्स् मध्ये अधस्तन कोड् टङ्कयन्तु येन id, name, branch, तथा नामाङ्कितविद्यार्थिनां सङ्ख्या च मुद्राप्यते ।
04:27 अधुना default package उपरि रैट् क्लिक् कृत्वा New > Class नुत्वा नाम Demo इति टङ्कयन्तु ।
04:36 अस्मिन् क्लास् मध्ये वयं मेन् मेथड् प्राप्नुमः ।
04:39 अतः main इति टङ्कयित्वा ctrl+space नुत्वा main method रचयन्तु ।
04:46 अधुना अस्माभिः स्टुडेण्ट् एन्रोल्मेण्ट् डेटा इतीदं मुद्रापणीयम् ।
04:50 वयं StudentEnroll क्लास् इत्यस्य कानिचन ओब्जेक्ट्स्, स्टुडेण्ट्स् एन्रोल्मेण्ट् इत्यस्य प्रातिनिध्याय रचयाम ।
04:57 अतः अधस्तन कोड् टङ्कयन्तु : StudentEnroll s1 equals new StudentEnroll
05:04 अदुना वयं नाना ओर्ग्युमेण्ट्स् मूल्यानि पास् कुर्मः ।
05:08 ब्रेकेट् मध्ये, एवं टङ्कयन्तु IT101 इतीदं' ऐ डि रूपेण, ADIL इतीदं नेम् इति अपि च IT इतीदं ब्रेञ्च् इति ।
05:17 वयमधुना नामाङ्कनस्य विवरणानि मुद्रापयितुं शो डेटा मेथड् इतीदम् इन्वोक् कुर्मः ।
05:22 अतः, s1.showData( ) इति टङ्कयन्तु । Demo प्रोग्राम् इतीदं रन् कुर्वन्तु ।
05:29 वयं पश्यामः यत् , s1 इत्यस्मै सम्बद्धानि इन्स्टेन्स् वेरियेबल्स् मूल्यानि मुद्राप्यन्ते ।
05:36 तथावलोक्यतां यत्, नामाङ्कित-विद्यार्थिनां सङ्ख्यायाः मूल्यं 1 इति मुद्राप्यते ।
05:42 यतो हि अस्माभिः 1 ओब्जेक्ट् रचितम् ।
05:47 अधुना s2 इति ओब्जेक्ट् निर्मातुम् अधस्तन कोड् टङ्कयन्तु ।
05:52 showData मेतड् इतीदं s2 इतीदमुपयुज्य काल् कर्तुमर्हति ।
05:56 पुनः Demo प्रोग्राम् इतीदं रन् कुर्वन्तु ।
05:59 पश्यामः यत्, s2 इत्यस्मै सम्बद्धानि इन्स्टेन्स् वेरियेबल्स् मूल्यानि मुद्राप्यन्ते ।
06:06 अपि चावलोक्यतां यत्, विद्यार्थिनां नामाङ्कनसङ्ख्या, s1 तथा s2 इत्येतेभ्यः 2 इति उप्डेट् जायते ।
06:14 अधुना s3 इत्येकम् ओब्जेक्ट् रचयन्तु ।
06:18 अधुना showData मेथड् इतीदं s3 इतीदमुपयुज्य इन्वोक् कुर्मः ।
06:23 Demo प्रोग्राम् इतीदं रन् कुर्मः ।
06:26 पश्यामः यत् s3 इत्यस्मै सम्बद्धस्य इन्स्टेन्स् वेरियेबल् इत्यस्य मूल्यं मुद्राप्यते ।
06:32 पुनरवोलोक्यतां यत्, विद्यार्थिनां नामाङ्कनसङ्ख्या अधुना 3 इति नवीकृतम् इति ।
06:41 ज्ञायते यत्, विद्यार्थिनां नामाङ्कनसङ्ख्यायाः मूल्यं सर्वेषु ओब्जेक्ट्स् मध्ये समानमस्ति इति ।
06:48 स्लैड्स् प्रति आगच्छन्तु ।
06:51 static मोडिफ़ैयर् इतीदमपि final मोडिफ़ैयर् इत्यनेन सह उपयुज्यते ।
06:56 इदं सम्पूर्णाय क्लास् इत्यस्मै सम्बद्धं कोन्स्टेण्ट् इतीदं डिफ़ैन् कर्तुं कृतम् ।
07:01 पारम्परिकक्रमे, तादृशानां कोन्स्टेण्ट् वेरियेबल्स् इत्येतेषां नाम उप्पर् केस् मध्ये वर्तन्ते ।
07:08 अधुना एक्लिप्स् प्रति आगच्छन्तु ।
07:11 StudentEnroll class इतीदमुद्घाट्य वेरियेबल् डिक्लरेशन् इतीदं public static final String ORG_NAME = “IITB”; इति टङ्कयन्तु ।
07:23 उदाहरणार्थम्, यदि सर्वे विद्यार्थिनः एकस्मिन्नेव संस्थायां नामाङ्कनं कुर्वन्ति, यथा IITB
07:31 तर्हि इदं कोन्स्टेण्ट् स्टेटिक् वेरियेबल् इत्यनेन प्रयुज्यते । यथा ORG_NAME
07:38 यदि नाम एकाधिकेन पदेन युतः भविष्यति तर्हि, पदानि अण्डर्-स्कोर् द्वारा पृथक् क्रियन्ते ।
07:44 सामान्यतया वयं तादृशानि कोन्स्टॆन्ट्स् इतीमानि public विसिबिलिटि इत्यनेन सह उपयुञ्ज्महे ।
07:49 अधुना Demo क्लास् गत्वा अधस्तन कोड् टङ्कयन्तु ।
07:55 अत्र वयं पश्यामः यत्, ORG_NAME इतीदं तस्य StudentEnroll नाम्नः क्लास् द्वारा एक्सेस् क्रियते इति ।
08:03 अधुना पुनः Demo प्रोग्राम् इतीदं रन् कुर्मः।
08:06 पश्यामः यत्, ORGANISATION इत्यस्य नाम IITB इति मुद्रापयते इति ।
08:11 सारं पश्यामः । पाठेऽस्मिन् वयं :
08:17 static variable नाम किम् अपि चेदं कदा उपयुज्यते,
08:21 static variables इत्यस्य रचना, इन्वोक् करणञ्च कथम् इति ज्ञातवन्तः ।
08:25 पाठनियोजनार्थं, CarService इति क्लास् रचयन्तु, तत्तु कार् यानस्य सेवास्थानस्य प्रातिनिध्याय भवेत् ।
08:32 इदं क्लास् अधस्तन विवरणानां प्रातिनिध्याय वेरियेबल्स् प्राप्तवत् स्यात् : Name सेवास्थानस्य ,
08:39 कार् यानस्य make, model तथा register number – यत् सेवार्थमागतम्,
08:44 सेवार्थमागतानि No. of Cars in च ।
08:47 instance variables अपि च static variables एते अभिजानन्तु ।
08:51 सूक्तेन कीवर्ड् द्वारा तानि उपयुज्यताम् ।
08:55 एकं constructor इतीदं डिफ़ैन् करोतु येन कार् यानस्य make, model तथा register number मूल्यानि इनिशियलैस् जायन्ते ।
09:01 show( ) इति मेथड् डिफ़ैन् करोतु येन वेरियेबल्स्-मूल्यानि मुद्राप्यन्ते ।
09:07 अपि च फलितपरीक्षणाय मेन्-मेथड्-युतम् एकं डेमो क्लास् रचयन्तु ।

अर्थात् CarService इत्यस्य कानिचन objects रचयन्तु ।

09:16 इमानि ओब्जेक्ट्स् उपयुज्य show( ) मेथड् इतीदम् इन्वोक् कुर्वन्तु ।
09:20 अपि च क्लास् नाम उपयुज्य static variables इतीमानि एक्सेस् कुर्वन्तु ।
09:25 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् ।
09:32 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति ।
09:41 अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
09:45 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
09:51 अधिकविवरणार्थम् अधस्तन लिङ्क् पश्यन्तु ।
09:56 पाठस्य योगदानम् Dept. of Information Technology, Amal Jyothi College of Engineering द्वारा कृतम् ।
10:03 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14