GIMP/C2/Triptychs-In-A-New-Way/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:28, 24 September 2019 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:23 Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । Rolf Steinort महाभागः पाठमेतं Northern Germany देशस्थे Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् ।
00:30 Jeson महाभागात् New York इति स्थाने अहम् ई-पत्रं (e-mail) प्राप्तवान् । अपि च इदं मार्गान्तरेण कर्तुं सः सद्यः एव Triptychs इति विषयकं प्रदर्शनं स्थगितवान् । इतः प्रागेव अस्य अहम् आरम्भम् अकरवम् ।
00:45 अपि च सः layer mask इतीदम् उपयुज्य मार्गान्तरम् अन्विष्टवान् ।
00:50 अपि च भवते पाठेऽस्मिन् तत् अहं प्रदर्शयामि ।
00:57 Jeson महाभागः Triptychs कर्तुं यत् चित्रम् उपयुक्तवान् तद्दर्शयितुम् अहं न शक्नोमि । यतोहि, यानि चित्राणि सुलभतया न प्राप्यन्ते तानि सः उपयुक्तवान् । अतः अहं तानि दर्शयितुं न शक्नोमि ।
01:10 Triptychs कर्तुं स्तरवर्णिकायाः उपयोगः बहु सुलभः । अपि च स्तरवर्णिकाम् उपयुज्य कार्यकरणम् इति तस्य विचारं किञ्चित् अहं परिवर्तितवान् ।
01:21 किमर्थं तादृशकल्पनां न प्राप्तवान् इति अहं चकितः ।
01:25 अत्र अहम् एतैः त्रिभिः shots इत्यात्मकैः triptych इतीदं कर्तुम् इच्छामि ।
01:31 अहम् इदं चित्रं वामभागे, द्वितीयं चित्रं मध्ये अपरं च दक्षिणभागे स्थापयितुम् इच्छामि ।
01:42 अपि च अहं चतुष्कोण-खण्डापेक्षया (frames) यत् चित्रस्य कृते युज्यते तत् तथा परिवर्तयितुम् इच्छामि ।
01:49 कथमिदं कार्ययोग्यं भवति इति वयं पश्यामः ।
01:53 इदानीम् अत्र एतैः चित्रैः Triptychs इतीदम् आरब्धुं शक्नोमि । अपि च tool box इतीदं गवाक्षम् (window) पुरोदेशं प्रति आनेतुम् tab इतीदं नुदामि ।
02:05 नूतनं चित्रं रचयितुं File इत्यत्र नुत्वा New इतीदं चिन्वन्तु । अपि च वयं width 3400 अपि च 1200 height उत्सर्गमूल्यं (default value) प्राप्नुमः ।
02:19 अतः मम समीपे 1000 इत्यनेन भाजितं 1000 अपि च 100 तयोः चित्रकणपरिधिसहितं त्रीणि चित्राणि विद्यन्ते ।
02:31 तत् कथं कार्यं करोतीति वयं पश्यामः ।
02:36 चित्रमिदं नूतनचित्रे प्राप्तुम् अहम् अस्य चित्रस्य पृष्ठदेशस्तरं (background layer) tool box तः कर्षयामि । अपि च अत्र पृष्ठदेशप्रतिलेखं (background copy) प्राप्नोति ।
02:54 चित्रमिदं प्रायः वामभागीयम् आसीत् । अतः अहम् अस्य "left" इति पुनर्नामकरणं कृत्वा टङ्कणानन्तरं निवर्तनम् (return) इतीदं नुदामि।
03:04 अतः चित्रमिदं वामभागे भवेत् ।
03:08 अपि च अग्रिमचित्रं दक्षिणभागे भवेत्, अतः तेनैव क्रमेण चित्रं कर्षयित्वा अनन्तरं "right" इति नामकरणं करोमि ।
03:32 अपि च इदं तृतीयं चित्रम् अस्ति । इदञ्च मम मध्यगवाक्षं (central window) भविष्यति । अतः अहम् अस्य नूतनचित्रस्य उपरि कर्षयित्वा अस्य स्तरस्य (layer) "center" इति पुनः नामकरणं करोमि ।
03:49 "right" अपि च "central" इत्यत्र विद्यमानस्तरान् अहम् अदृश्यान् कृत्वा, इदानीं "left" इति स्तरं किञ्चित् अधः नीत्वा मापनं करोमि । यदा अहम् 10% प्रति अवसर्पणं करोमि तदा अस्य स्तरस्य सीमाः द्रष्टुं शक्नोति । इदानीं चित्रस्य सम्पूर्णं खण्डं (frame) द्रष्टुं शक्यते ।
04:16 अपि च इदानीम् अहं Move इतीदं साधनं चिनोमि, येन च अहम् चित्रमिदं किञ्चित् चलनं व्यवस्थापयितुं च शक्नोमि ।
04:26 अहं मध्यस्तरं चितवान् इति हेतोः चित्रमिदं न चलत् अस्ति ।
04:33 अतः अहं left इतीदं स्तरं चित्वा bottle इत्यस्य चलनं निर्देशं च करोमि ।
04:39 अहं स्तरमिदं किञ्चित् मापयितुम् इच्छामि । अतः अहं tool box इत्यतः Scale इतीदं साधनं चिनोमि । अपि च साधनसूच्यांशः (tool info) इत्यत्र गत्वा aspect ratio इतीदं चिनोतु । Preview इत्यत्र अहं Image इतीदं विकल्पं चिनोमि ।
04:59 अपि च इदानीम् अहं स्तरे नुदामि । सूच्यांशगवाक्षम् (info window) पार्श्वम् आनीय कोणतः न्यूनं करोमि ।
05:09 अहम् अधिकम् अथवा किञ्चित् न्यूनम् इति चिन्तये ।
05:15 अहं चित्रमिदं सङ्गृह्य यत्र अपेक्षते तत्र निर्देशं कर्तुं शक्नोमि । अहं चिन्तये यत् अत्र अस्य विषये मार्गदर्शनं करोमि इति ।
05:30 अतः अहं 100 % यावत् चित्रे उपसर्पणं कृत्वा उपरि कोणे वामभागं गच्छामि ।
05:38 इदानीम् अहम् अत्र मार्गदर्शनार्थं rulers इतीदम् अधः कर्षयामि ।
05:43 किमर्थम् अहं ruler इतीदम् अपसारयितुम् अशक्तः इति चकितः अस्मि । अपि च अत्र Move the active layer इति विकल्पः अस्ति । अस्य चयनेन अहं active layer इतीदम् अपसारयितुं शक्नोमि ।
06:01 अयं स्तरान् रक्षितुम् उत्तमः विकल्पः अस्ति । अपि च अहं दक्षिणभागे खण्डस्य (frame) आकारं 100 इति चिनोमि । अधः गत्वा इदं 1100 प्रति निश्चिनोमि (set) । दक्षिणभागे अहं 1100 प्रति निश्चिनोमि ।
06:31 अयं मम चित्रस्य खण्डः अस्ति ।
06:34 Shift + Ctrl + E इतीदं मह्यं सम्पूर्णचित्रं ददाति । अपि च इदानीम् अहं active layer इति विकल्पं चिनोमि ।
06:43 अपि च Zoom Ratio इत्यत्र अहं 10% इति चिनोमि ।
06:48 अहं 13% चिनोमि इति चिन्तये । तावता पर्याप्तम् ।
06:59 अहं Scale इतीदं साधनं चित्वा aspect ratio इतीदं रक्षामि । खण्डतः Scale इतीदं गवाक्षं कर्षयामि ।
07:10 इदानीम् अहं चित्रमिदं मापयामि ।
07:14 चित्रमिदं यत्र स्थापयितुम् इच्छामि तत्र द्रष्टुं मत्सविधे इदानीं खण्डः अस्ति ।
07:21 अपि च अहं चिन्तये यत् इदं किञ्चित् लघु करोमि इति । यतोहि अस्मिन् चित्रे मया काचकस्य छाया प्राप्तव्या अस्ति ।
07:40 इदानीम् अहं Scale इतीदं नुत्वा मापितं चित्रं प्राप्नोमि ।
07:49 चित्रं परितः खण्डं प्राप्तुम् अहं layer mask इतीदं योजयामि ।
08:01 अपि च स्तरवर्णिकां Black करोमि इदं च full transparency युक्तम् अस्ति ।
08:07 अपि च Add इतीदं नुदतु ।
08:13 अतः इदानीम् अहं परिधेः अन्तः आयतं चित्वा श्वेतेन इदं पूरयामि ।
08:23 अहम् अस्य उपरि श्वेतं कर्षयामि । भवान् काचकं दृग्गोचरम् इति द्रष्टुं शक्नोति । अत्र खण्डं समापयितुम् अस्मिन् अहं उपसर्पणं करोमि ।
08:36 स्तरवर्णिकायाः उपरि irregular strokes युक्तेन श्वेतेन अहं रङ्गसेचनं करोमि ।
08:44 तत्कर्तुमहं Brush इतीदं साधनं चिनोमि । संवादपेटिकां गत्वा रङ्गसेचनं कर्तुम् अहं मृदुकूर्चं चिनोमि ।
09:01 रङ्गसेचनात् प्राक् मया चितं Shift + Ctrl + A इत्यस्य नोदनेन de-select करणीयम् अस्ति । अपि च इदानीम् अहं श्वेतेन रङ्गसेचनं कर्तुं शक्नोमि ।
09:13 श्वेतः चितः अस्ति ।
09:16 इदानीम् अहं चित्रं परितः श्वेतेन रङ्गसेचनं करोमि । स्तरवर्णिकायाः उपरि श्वेतेन रङ्गसेचनसन्दर्भे अहं चित्रम् अभिव्यञ्जन् अस्मि ।
09:28 अपि च रङ्गसेचनम् असहजम् अस्ति । किन्तु, चिन्ता नास्ति ।
09:40 इदानीम् अहम् अन्यं कूर्चं चिन्वन् अस्मि । इदं युक्तमिति मे मतिः ।
09:49 अहम् अविशुद्ध (fuzzy) कोणं प्राप्तवान् ।
09:52 मया चित्रे 100% यावत् उपसर्णं कर्तव्यं येन भवान् इदं द्रष्टुं शक्नोति ।
10:04 अहम् अत्र अविशुद्धपरिधिं (fuzzy border) सदृशं प्राप्नोमि । इदमहं वारद्वयं रङ्गसेचनद्वारा तस्य उपरि इतोऽपि किञ्चित् अधिकम् अविशुद्धपरिधिं करिष्यामि ।
10:16 अपि च इदानीं भवान् द्रष्टुं शक्नोति परिधिः किञ्चित् असहजं जायमाना अस्ति इति ।
10:22 कदाचित् अत्र साधनमिदम् उचितं नास्ति । किन्तु, भवान् अन्यसाधनानि उपयोक्तुं शक्नोति । अपि च चित्रमिदं तीक्ष्णं कर्तुम् इच्छामि ।
10:35 भवान् परीक्षणं कर्तुं शक्नोति यत् अहं स्तरवर्णिकायां कार्यं कुर्वन् अस्मीति ।
10:41 भवान् अत्र परीक्षितुं शक्नोति ।
10:47 अतः Filters, Blur, Gaussian Blur इत्यत्र नुदतु अपि च high blur count इतीदं चिनोतु । तत् अस्तु इति मे मतिः ।
11:03 अपि च इदानीम् परितः अत्र यथार्थतया अविशुद्धपरिधिं प्राप्तवान् ।
11:10 अतः Shift + Ctrl + E इतीदं कीलकं नुत्वा समग्रचित्रं पश्यामः ।
11:17 अहं मम triptych इत्यस्य प्रथमभागं प्राप्तवान् । अपि च अन्यत् अपि अनेन क्रमेण एव करोमि ।
11:26 अहम् अन्यचित्रैः सह कार्यं समापितवान् । अहं rulers इत्यस्य उपरि पुनः रङ्गसेचनं कृतवान् । तत् अहम् अत्रापि कर्तुं शक्नोमि ।
11:39 अहम् इदानीं rulers इतीदं निष्कासयितुम् इच्छामि । नूतनविधानेन कर्तव्यं चेत् Image, Image Guides इत्यत्र गत्वा अहं remove all guides इतीदम् अत्र नुदामि ।
11:54 अत्र अहं प्राप्तवान् यत् New Guide इतीदं कर्तुं शक्नोमि इति । अपि च सङ्ख्यया स्थानं चिनोतु ।
12:03 इदं विकल्पं प्राप्तुम् अत्र विस्मयदायकम् अस्ति ।
12:08 GIMP इत्यत्र बहवः विकल्पाः विद्यन्ते यत् सर्वे इमे स्मर्तुम् अशक्याः ।
12:14 View इत्यत्र गत्वा Layer Boundary इतीदम् अवचिनोतु ।
12:18 अहम् इदं काचकं किञ्चित् उपरि कोणे प्राप्तुम् इच्छामि ।
12:23 अहं चिन्तये यत् तत्र किञ्चित् अधिक-अवकाशः, अत्र किञ्चित् न्यून-अवकाशः अस्ति इति ।
12:30 "right" अपि च "center" इत्यत्र विद्यमानचित्रे अत्र दक्षिणकोणे विद्येते इति अहं चिन्तये ।
12:36 किन्तु, अहं चिन्तये यत् इदं काचकं तत्र उपरि गच्छेत् इति ।
12:41 अतः अहं समग्रपटल (full screen) दशातः बहिः गच्छामि ।
12:45 अहं "center" अपि च "right" इति स्तरम् अचित्वा "left" इति स्तरस्य उपरि एकाग्रं करोमि ।
12:54 इदानीम् अहं मार्गदर्शनार्थं rulers इतीदम् इच्छामि ।
12:58 अतः Image, Guides, New Guide इतीदं चित्वा Horizontal position इत्यत्र 100 इति टङ्कयतु ।
13:10 पुनः Image, Guides, New Guide इत्यत्र गच्छतु अपि च vertical position इत्यत्र 100 इति चिनोतु ।
13:20 इदानीम् अहं मम Move इतीदं साधनं चिनोमि । विकल्पं प्रति गत्वा Move the active layer इतीदं चिनोतु अपि च इदम् अहं किञ्चित् उपरि नयामि ।
13:37 अहं दोषं कृतावान् इति मम चिन्तनम् । अतः अहं Ctrl + z इति कीलकनोदनेन undo इतीदं करोमि । अपि च वर्णिका चिता अस्ति इति भवान् अत्र द्रष्टुं शक्नोति ।
13:49 अहं स्तरस्य स्थानभेदं कर्तुम् इच्छामि ।
13:51 अतः अहं चित्रं चित्वा उपरि कर्षयामि, वर्णिका अपि तेन सह चलति ।
13:58 वर्णिकां कीलयितुं मार्गान्तरं न प्राप्तवान् अहम्, किन्तु, अहं तत् समीकर्तुं शक्नोमि ।
14:04 अहं स्तरवर्णिकां चित्वा अत्र मम कोणं प्रति कर्षयामि ।
14:13 इदानीम् इदं सम्यक् दृश्यते ।
14:19 अपि च इदानीं चित्रमिदं Jeson महाभागस्य साहाय्येन New York इति नगरे समाप्तम् अस्ति ।
14:28 न, चित्रमिदं समाप्तं नास्ति ।
14:32 सामान्यतः अहं न विस्मरामि किन्तु, यदा अहं ध्वन्यङ्कनं करोमि तदा सर्वदा विस्मरामि, यतोहि मम चित्ररचनायाः अपेक्षया बहुषु अन्यविषयेषु चिन्तयामि ।
14:47 पुनः अहम् इदं रक्षितुं विस्मृतवान् ।
14:56 jaegermeister.xcf इति नाम्ना रक्षतु, xcf इतीदं सर्वस्तरविषयसूच्यांशैः युक्तमस्ति । अपि च जालपुटार्थम् rescaling इति सम्बद्धं सर्वं निष्कासयामि ।
15:08 meetthegimp@org इति जालपुटे show notes इत्यत्र भवान् इमां सञ्चिकां प्राप्तुं link इतीदं प्राप्नोति । यदि टिप्पणीं दातुम् इच्छन्ति तर्हि कृपया प्रयच्छन्तु ।
15:18 पाठस्यास्य अनुवादकः वासुदेवः प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणं धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14