Difference between revisions of "GIMP/C2/Sketching/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:23 | '''Meet the GIMP''' इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम...")
 
 
Line 17: Line 17:
 
|-
 
|-
 
| 00:55
 
| 00:55
| अयि भोः ! मम नाम Joseph । अद्य अहं gimp 2.4 इतीदम् उपयुज्य कथं रेखान्यास-परिणामाः निर्मातव्याः इति दर्शयामि।  
+
| अयि भोः ! मम नाम Joseph । अद्य अहं '''gimp 2.4''' इतीदम् उपयुज्य कथं रेखान्यास-परिणामाः निर्मातव्याः इति दर्शयामि।  
  
 
|-
 
|-
Line 121: Line 121:
 
|-  
 
|-  
 
| 04:11
 
| 04:11
| अतः अहं नूतनस्तरं रचयित्वा '''white''' इति नामकरणं करोमि । अपि च '''Layer Fill Type''' इत्यत्र '''White''' इति चित्वा तत्कालिकम् अहं opacity इत्यस्य मूल्यं न्यूनीकरोमि, येन वयं चित्रद्वारा द्रष्टुं शक्नुमः।  
+
| अतः अहं नूतनस्तरं रचयित्वा '''white''' इति नामकरणं करोमि । अपि च '''Layer Fill Type''' इत्यत्र '''White''' इति चित्वा तत्कालिकम् अहं '''opacity''' इत्यस्य मूल्यं न्यूनीकरोमि, येन वयं चित्रद्वारा द्रष्टुं शक्नुमः।  
  
 
|-
 
|-
Line 161: Line 161:
 
|-
 
|-
 
|05:41  
 
|05:41  
| अतः अहं '''Noise''' इत्यत्र गत्वा '''Spread''' इतीदं चिनोमि। अपि च अहं '''Horizontal''' इतीदं 22 प्रति व्यवस्थापयामि।  
+
| अतः अहं '''Noise''' इत्यत्र गत्वा '''Spread''' इतीदं चिनोमि। अपि च अहं '''Horizontal''' इतीदं '''22''' प्रति व्यवस्थापयामि।  
  
 
|-
 
|-
Line 177: Line 177:
 
|-
 
|-
 
|06:39
 
|06:39
| अहं '''Select''' >> '''None''' इत्यत्र गत्वा यत् तात्कालिककार्यं पारदर्शकं व्यवस्थापितवन्तः तत्स्तरं प्रति गच्छामि। अपि च opacity इतीदं 100% प्रति वयम् अधिकं कुर्मः।  
+
| अहं '''Select''' >> '''None''' इत्यत्र गत्वा यत् तात्कालिककार्यं पारदर्शकं व्यवस्थापितवन्तः तत्स्तरं प्रति गच्छामि। अपि च '''opacity''' इतीदं '''100%''' प्रति वयम् अधिकं कुर्मः।  
  
 
|-
 
|-
Line 193: Line 193:
 
|-
 
|-
 
| 07:22
 
| 07:22
| अहम् अत्र चित्रमेकं सज्जीकृतवान् । अपि च अत्र मत्सविधे कृष्णात् श्वेतं प्रति धूसरवर्णीयं gradient इति अस्ति  । स्थानमिदं कृष्ण-श्वेतवर्णाभ्यां पूरितमस्ति।
+
| अहम् अत्र चित्रमेकं सज्जीकृतवान् । अपि च अत्र मत्सविधे कृष्णात् श्वेतं प्रति धूसरवर्णीयं '''gradient''' इति अस्ति  । स्थानमिदं कृष्ण-श्वेतवर्णाभ्यां पूरितमस्ति।
  
 
|-
 
|-
Line 205: Line 205:
 
|-
 
|-
 
| 07:53
 
| 07:53
| भवान् पश्यति यत् चित्रमिदम् इदानीं यथावत् विरुद्धम् अस्ति। अहं opacity इतीदं 50% प्रति न्यूनीकरोमि।  
+
| भवान् पश्यति यत् चित्रमिदम् इदानीं यथावत् विरुद्धम् अस्ति। अहं '''opacity''' इतीदं '''50%''' प्रति न्यूनीकरोमि।  
  
 
|-
 
|-
Line 241: Line 241:
 
|-
 
|-
 
| 09:18
 
| 09:18
| यदा अहम् उपसर्पणं कृत्वा '''Opacity''' इत्यस्य अभिवृद्धिं करोमि तदा अत्र कृष्णवर्णः, श्वेतवर्णः, अपि च एतयोः उभयोः मध्ये gradient विद्यते।
+
| यदा अहम् उपसर्पणं कृत्वा '''Opacity''' इत्यस्य अभिवृद्धिं करोमि तदा अत्र कृष्णवर्णः, श्वेतवर्णः, अपि च एतयोः उभयोः मध्ये '''gradient''' विद्यते।
  
 
|-
 
|-
Line 261: Line 261:
 
|-
 
|-
 
| 10:10
 
| 10:10
| निश्चयेन अत्र अस्यापेक्षया तत् गाढतरं विद्यते । अतः अहं '''Colour Picker''' इतीदं चिनोमि  । अपि च वयम् अत्र द्रष्टुं शक्नुमः यत् '''Red, Green''' अपि च '''Blue''' वर्णेभ्यः 128, 128, 128 इति सङ्ख्या अस्ति इति। अपि च धूसरवर्णः 50% अस्ति, अयं मध्यमधूसरवर्णः च । अत्र अस्य 127, 127, 127 इति सङ्ख्या 50% धूसरवर्णः च अस्ति।  
+
| निश्चयेन अत्र अस्यापेक्षया तत् गाढतरं विद्यते । अतः अहं '''Colour Picker''' इतीदं चिनोमि  । अपि च वयम् अत्र द्रष्टुं शक्नुमः यत् '''Red, Green''' अपि च '''Blue''' वर्णेभ्यः '''128, 128, 128''' इति सङ्ख्या अस्ति इति। अपि च धूसरवर्णः '''50%''' अस्ति, अयं मध्यमधूसरवर्णः च । अत्र अस्य '''127, 127, 127''' इति सङ्ख्या '''50%''' धूसरवर्णः च अस्ति।  
  
 
|-
 
|-
 
| 10:43  
 
| 10:43  
| अत्र बहु लघ्व्यः छायाः याश्च मूलभूतेन समानवर्णाः अपि च अस्मत्सविधे अस्मिन् पार्श्वे 127, अपरस्मिन् पार्श्वे 128 इति च विद्यते।  
+
| अत्र बहु लघ्व्यः छायाः याश्च मूलभूतेन समानवर्णाः अपि च अस्मत्सविधे अस्मिन् पार्श्वे '''127''', अपरस्मिन् पार्श्वे '''128''' इति च विद्यते।  
  
 
|-
 
|-
Line 309: Line 309:
 
|-
 
|-
 
| 12:48  
 
| 12:48  
| यदि भवान् '''Home page''' इत्यत्र गच्छति तर्हि तत्र अधः दक्षिणभागे 'Photo group at 23HQ.com' इत्यत्र गन्तुं मार्गं प्राप्नोति।  
+
| यदि भवान् '''Home page''' इत्यत्र गच्छति तर्हि तत्र अधः दक्षिणभागे ''''Photo group at 23HQ.com'''' इत्यत्र गन्तुं मार्गं प्राप्नोति।  
  
 
|-
 
|-
Line 329: Line 329:
 
|-
 
|-
 
| 13:35
 
| 13:35
| तस्य इदं चित्रं साक्षात् जालपुटतः स्वीकृत्य अत्र साधनपेटिकायाः उपरि स्थापितम् अस्ति । अनन्तरं GIMP इतीदं जालपुटतः चित्रम् उद्घाटयति।  
+
| तस्य इदं चित्रं साक्षात् जालपुटतः स्वीकृत्य अत्र साधनपेटिकायाः उपरि स्थापितम् अस्ति । अनन्तरं '''GIMP''' इतीदं जालपुटतः चित्रम् उद्घाटयति।  
  
 
|-
 
|-
Line 417: Line 417:
 
|-
 
|-
 
| 17:07
 
| 17:07
| अधिकविवरणार्थं http://meetthegimp.org इत्यत्र गच्छतु । अपि च यदि टिप्पणीं प्रेषयितुम् इच्छति तर्हि कृपया info@meetthegimp.org. इत्यत्र प्रेषयतु । पुनः मिलामः।  
+
| अधिकविवरणार्थं http://meetthegimp.org इत्यत्र गच्छतु । अपि च यदि टिप्पणीं प्रेषयितुम् इच्छति तर्हि कृपया '''info@meetthegimp.org'''. इत्यत्र प्रेषयतु । पुनः मिलामः।  
  
 
|-
 
|-
 
| 17:22
 
| 17:22
| Spoken Tutorial प्रकल्पाय अनुवादकः वासुदेवः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।
+
| '''Spoken Tutorial''' प्रकल्पाय अनुवादकः वासुदेवः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Latest revision as of 17:54, 25 September 2019

Time Narration
00:23 Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । Rolf steinort महाभागः इदं Bremen इति Northern Germany देशे ध्वन्यङ्कनं कृतवान् अस्ति ।
00:41 अद्य, भवते दर्शयितुं नूतनं किमपि अस्ति।
00:44 Joseph महाभागात् एकः नूतन-दृश्यांशः (video) अस्ति। अपि च अद्य, सः रेखान्यास-परिणामाः (sketch effects) इतीदम् उपयुज्य चित्रं कथं निर्मातव्यम् इति प्रदर्शयति।
00:55 अयि भोः ! मम नाम Joseph । अद्य अहं gimp 2.4 इतीदम् उपयुज्य कथं रेखान्यास-परिणामाः निर्मातव्याः इति दर्शयामि।
01:06 भवते रेखापरिणामं दर्शयितुम् अहं Layers इत्यनेन सह कार्यं कर्तुं प्रवृत्तः अस्मि।
01:14 स्तराणां पुनर्नामकरणम् एव मम अग्रिमकार्यम् अस्ति । अतः यस्य स्तरस्य विषये कार्यं कुर्वन् अस्मि तद्विषयक-कल्पनां प्राप्तुं शक्नोमि।
01:23 अतः अहम् उपरितनस्तरं चित्वा अनन्तरं क्रमशः Filters >> Blur >> Gaussian Blur इत्यत्र गच्छामि।
01:36 spot इतीदं प्राप्तुं Preview इत्यस्य साहाय्येन चित्रे सर्वत्र चलामि । यत्र च वयं कांश्चन रेखाः पश्यामः।
01:45 अपि च अत्र Blur Radius इतीदम् अत्यन्तं मुख्यम् अस्ति।
01:48 30 Blur Radius अपि च 5 Blur Radius इतीदम् उपयुज्य अहम् अत्र 2 आद्यसंस्करणचित्रे (previews) वैलक्षण्यं दर्शयितुं प्राप्तवान्।
01:59 चित्रस्य अस्य Blur Radius इतीदं 15 रक्षयित्वा OK इतीदं नुदामि।
02:08 इदानीम् उपरितन-स्तरे वयम् उत्तमं blur इतीदं प्राप्तवन्तः।
02:12 अतः, वर्णानां विपरीतकरणम् एव अस्माकम् अग्रिमं कार्यम्।
02:18 अतः Colours >> Invert इत्यत्र गच्छतु।
02:21 वयम् इदानीं पुनः साधनपेटिकां गत्वा उपरितन-स्तरं चिनुमः। तस्य Opacity इतीदं 50% प्रति व्यवस्थापयतु।
02:28 अपि च वयम् उत्तमं धूसरवर्णचित्रं प्राप्नुमः।
02:31 उपरितन-स्तरस्य दक्षिणनोदनेन (right click) इदानीं वयं स्तरद्वयमपि सहैव संयोजयामः (Merge)। अपि च Merge Visible Layers इतीदं चित्वा Merge इत्यस्य उपरि नुदामः।
02:40 अग्रिमं कार्यं नाम, चित्रे व्यतिरेकस्य (contrast) वर्धनम्। अपि च तत्कर्तुम् अहं Levels इति साधनं चिनोमि।
02:48 अस्मिन् चित्रे अधिकाः सूचनाः (information) मध्यभागे एव सन्ति इति भवान् द्रष्टुं शक्नोति।
02:54 अपि च अहं तस्य मूल्यं प्रति अवसर्पिणीः अवनयामि (slide)।
03:01 इदानीम् अहं मध्यस्थाम् अवसर्पिणीं वामभागे अवनयामि, येन अहं किञ्चित् श्वेतवर्णीयं चित्रं प्राप्नोमि।
03:13 अपि च OK इतीदं नुदतु।
03:16 अपि च इदानीं भवान् द्रष्टुं शक्नोति यत् रेखाः बहिरागन्तुम् आरब्धाः। किन्तु, चित्रे वयं पुनः कांश्चन वर्णान् प्राप्तवन्तः।
03:23 अतः अहं Colours >> Desaturate इत्यत्र गत्वा Luminosity इति विकल्पं चिनोमि। इदानीं वयं एकवर्णात्मकचित्रं (black & white image) प्राप्तवन्तः।
03:32 इदानीं पुनः अहं Levels इतीदं साधनं चिनोमि। अपि च चित्रे इतोऽपि अधिकं व्यतिरेकं (contrast) प्राप्तुम् अवसर्पिणीं व्यवस्थापयतु।
03:47 उत्तमव्यतिरेकः यथा चित्रे प्राप्येत तथा अवसर्पिणीं व्यवस्थापयतु।
03:56 इदम् उत्तमम् अस्ति इति मम चिन्तनम्।
04:00 अतः इदानीं वयं रेखान्यास-परिणामसहितं उत्तमं चित्रं प्राप्तवन्तः।
04:07 अहं चिन्तये यत् चित्रस्य अस्य सीमासंरचना करणीया इति।
04:11 अतः अहं नूतनस्तरं रचयित्वा white इति नामकरणं करोमि । अपि च Layer Fill Type इत्यत्र White इति चित्वा तत्कालिकम् अहं opacity इत्यस्य मूल्यं न्यूनीकरोमि, येन वयं चित्रद्वारा द्रष्टुं शक्नुमः।
04:27 इदानीम् अहं साधनपेटिकायाः Rectangle selection इतीदं चिनोमि। अपि च चित्रे rough selection इति चित्रयतु।
04:38 अपि च आयतं व्यवस्थापयतु।
04:42 आयतस्य व्यवस्थापनायाः समाप्तेः परम् अधः वामकोणं गत्वा Toggle Quick Mask इतीदं नुदतु। अपि च वयं कृष्ण-श्वेतवर्णयुक्तां सीमां प्राप्नुमः, यत् च सम्पायितुम् अर्हा अस्ति।
04:55 रोचकपरिणामान् रचयितुं वयं Filters इतीदम् उपयोक्तुं शक्नुमः। अतः अहं Filters >> Distorts >> Waves इत्यत्र गच्छामि।
05:06 अपि च पेटिकायाम् अस्यां काश्चन कौतूहलसीमाः रचयितुं बहून् विकल्पान् द्रष्टुं शक्नोति।
05:18 अहम् अवसर्पिण्यः व्यवस्थापयामि, येन अहं लघुतरङ्गं प्राप्नोमि।
05:30 तत् सुन्दरं दृश्यते।
05:32 इदानीम् अहं किञ्चित् Blur इतीदं योजयितुम् इच्छामि।
05:34 अतः, Filters इत्यत्र गच्छतु। किन्तु, अहं चिन्तये यत् विभिन्नपरिणामस्य उपयोगं करोमि इति।
05:41 अतः अहं Noise इत्यत्र गत्वा Spread इतीदं चिनोमि। अपि च अहं Horizontal इतीदं 22 प्रति व्यवस्थापयामि।
06:02 अतः इदानीं Toggle Quick Mask इति कीलकं गत्वा नुदतु।
06:09 अपि च भवान् अत्र बहु पालिकाभिः (margins) युक्तं स्थानम् पश्यति। अर्थात् वयं चयनं प्राप्तवन्तः इति।
06:17 इदानीम् अहम् इमं स्तरं प्रति layer mask इतीदं योजयित्वा सम्पूर्णं opacity इतीदं प्राप्तुं श्वेतवर्णं पूरयामि । अपि च चित्रे चयनं विद्यते । चयनं प्रति कृष्णवर्णं कर्षयित्वा तत्र विद्यमानम् अस्माकं स्थानं समग्रं वयं पारदर्शकं कुर्मः।
06:39 अहं Select >> None इत्यत्र गत्वा यत् तात्कालिककार्यं पारदर्शकं व्यवस्थापितवन्तः तत्स्तरं प्रति गच्छामि। अपि च opacity इतीदं 100% प्रति वयम् अधिकं कुर्मः।
06:53 अनन्तरं यदि सीमायाः वर्णपरिवर्तनं कर्तुम् इच्छति तर्हि Colour इति संवादपेटिकां प्रति गत्वा एकं वर्णं चिनोतु । अनन्तरं तत्स्तरं प्रति कर्षयतु । तदा भवान् भिन्नवर्णयुक्तस्तरं प्राप्नोति।
07:10 तच्च उत्तमः रेखान्यासपरिणामः। एतदर्थं Joseph महाभागस्य कृते धन्यवादः।
07:17 इदानीं तत्र किम् अभवत् इति वयं पश्यामः।
07:22 अहम् अत्र चित्रमेकं सज्जीकृतवान् । अपि च अत्र मत्सविधे कृष्णात् श्वेतं प्रति धूसरवर्णीयं gradient इति अस्ति । स्थानमिदं कृष्ण-श्वेतवर्णाभ्यां पूरितमस्ति।
07:37 अपि च एतवता अहं स्तरं द्विगुणं कृतवान्। इदं च प्रथमसोपानम् अस्ति।
07:45 इदानीम् अहं चित्रमिदं विपरीतं कर्तुम् इच्छामि। अतः Colours >> Invert इत्यत्र गच्छतु।
07:53 भवान् पश्यति यत् चित्रमिदम् इदानीं यथावत् विरुद्धम् अस्ति। अहं opacity इतीदं 50% प्रति न्यूनीकरोमि।
08:06 अपि च समग्रचित्रं धूसरे अस्ति। यतोहि कृष्ण-श्वेतवर्णयोः उभयोः अर्धभागः धूसरवर्णं ददाति।
08:19 अपि च अत्र कृष्ण-श्वेतयोः उभयोः अपि अर्धभागः धूसरवर्णं ददाति।
08:28 अतः स्तरस्य अस्य Blur करणम् एव अग्रिमसोपानम्।
08:33 अतः Filters >> Blur >> Gaussian Blur इत्यत्र गच्छतु।
08:40 अत्र शृङ्खलाम् इमाम् अहम् अनवरोधं (unblock) कृतवान् अस्मि, येन केवलं Vertical इतीदं परिवर्तयितुं शक्नोमि न तु Horizontal इतीदम् । यतो हि चित्रम् अत्यन्तं व्यतिकरं भवति ।
08:55 अतः, इदं मम अभिलषितं फलितम् अस्ति । अपि च अहं OK इतीदं नुदामि।
09:01 इदानीम् अत्र भवान् गाढधूसरवर्णयुक्त-पेलवधूसरवर्णयुक्ताः रेखाः पश्यति।
09:06 रेखाः इमाः अत्र पुरोदेशस्य blur करणात् फलितरूपेण आगताः सन्ति।
09:18 यदा अहम् उपसर्पणं कृत्वा Opacity इत्यस्य अभिवृद्धिं करोमि तदा अत्र कृष्णवर्णः, श्वेतवर्णः, अपि च एतयोः उभयोः मध्ये gradient विद्यते।
09:32 अन्यस्तरस्य उपरि अस्मत्सविधे श्वेत-कृष्णवर्णौ विद्येते । अपि च इदानीं यथावत् विरुद्धं नास्ति।
09:44 अतः Opacity इतीदं न्यूनीकरोतु। अपि च इदानीम् भवान् एकस्मिन् पार्श्वे गाढधूसरवर्णः अपरस्मिन् पार्श्वे मध्यमधूसरवर्णः अस्ति इति पश्यति।
10:00 अत्र अस्य मध्यमधूसरवर्णः अत्रापि।
10:05 किन्तु, वयं प्रथमं नेत्रस्य उपायं (trick) पश्यामः।
10:10 निश्चयेन अत्र अस्यापेक्षया तत् गाढतरं विद्यते । अतः अहं Colour Picker इतीदं चिनोमि । अपि च वयम् अत्र द्रष्टुं शक्नुमः यत् Red, Green अपि च Blue वर्णेभ्यः 128, 128, 128 इति सङ्ख्या अस्ति इति। अपि च धूसरवर्णः 50% अस्ति, अयं मध्यमधूसरवर्णः च । अत्र अस्य 127, 127, 127 इति सङ्ख्या 50% धूसरवर्णः च अस्ति।
10:43 अत्र बहु लघ्व्यः छायाः याश्च मूलभूतेन समानवर्णाः अपि च अस्मत्सविधे अस्मिन् पार्श्वे 127, अपरस्मिन् पार्श्वे 128 इति च विद्यते।
10:57 यदि वयं 255 इति सङ्ख्यां 2 इति सङ्ख्यया विभाजनं कुर्मः तर्हि 127 अथवा 128 इति सङ्ख्यां प्राप्नुमः, floating point इत्यस्य अभावे।
11:15 इदानीम् इमे स्तराः मेलनीयाः सन्ति।
11:19 अतः Layer >> Merge down इत्यत्र गच्छतु।
11:29 अतः अत्र Joseph महाभागस्य चित्रे colour level इति यत् आसीत् तत् प्राप्नोतु । इदानीम् अहम् इमाः स्तरवर्णिकाः कर्षयित्वा कृष्णं गाढतरं धूसरं च श्वेततरं करोमि।
11:56 भवान् सान्द्रतया विपरिणममानरेखां पश्यति। यदि अहम् इमाः स्तरवर्णिकाः वामभागे कर्षयामि तर्हि रेखा इतोऽपि उत्कृष्टतरा भविषयति।
12:12 अतः Shift + Ctrl + E इत्यस्य नोदनेन वयं समग्रचित्रं पश्यामः। gradient अपि च colour fills इत्युभयं यत् अहं पूर्वं प्राप्तवान्, तयोः स्थाने भवान् रेखाः पश्यति।
12:25 भवान् इदम् अवगतवान् इति अहं भावये । अपि च अस्य अभ्यासं कुर्वन् भवान् प्रयत्नं करोतु।
12:31 अस्य परिणामतः कानिचन चित्राणि सम्यक् दृश्यन्ते।
12:37 अपि च Joseph महाभागस्य चित्रं बहु विलक्षणम् आसीत्। तत् अहं प्रीणामि।
12:44 Meet The GIMP इत्यत्र सप्ताहे अस्मिन् अहं नूतनविभागम् आरभिष्ये ।
12:48 यदि भवान् Home page इत्यत्र गच्छति तर्हि तत्र अधः दक्षिणभागे 'Photo group at 23HQ.com' इत्यत्र गन्तुं मार्गं प्राप्नोति।
13:00 अपि च बहूनि चित्राणि विद्यन्ते, तानि अहं भवद्भ्यः प्रदर्शयित्वा एकसप्ताहतः अपरसप्ताहम् तेषु एकम् अहं स्वीकरोमि । अपि च तद्विषये किञ्चित् कथयामि । अपि च अद्य अहम् अत्र इदं स्वीकरोमि।
13:13 fireworks इत्यत्र इदं Mainzelmann महाभागेन कृतम् अस्ति। अपि च श्वेतस्य समतोलनं, चित्रे अस्मिन् वर्णानां विषये सः टिप्पणीम् इच्छति । इदम् उचितम् इति मे मतिः।
13:28 अहं टिप्पणीं केवलं German भाषायां कृतवान्।
13:32 अस्तु । वयं दृष्टिं प्रक्षिपामः।
13:35 तस्य इदं चित्रं साक्षात् जालपुटतः स्वीकृत्य अत्र साधनपेटिकायाः उपरि स्थापितम् अस्ति । अनन्तरं GIMP इतीदं जालपुटतः चित्रम् उद्घाटयति।
13:48 आकाशः किञ्चित् गाढतरः भवेत् इति अहं चिन्तयामि।
13:53 अत्र अधः विद्यमानं भवनम् उत्कृष्टम् अस्ति । तत् चित्रे एव भवितव्यम्। किन्तु, अत्र आकाशः निकटतया कृष्णवर्णे भवेत्, न तु यथार्थकृष्णवर्णः यथा इदम् । कदाचित् अत्र एतेषु धूममेघाः रक्षितुं शक्याः।
14:13 अतः अहं Curves इतीदं साधनं चिनोमि । अपि च किं कर्तुं शक्यते इति वयं पश्यामः।
14:24 अस्मत्सविधे चित्रे अस्मिन् बहु श्वेतवर्णः अस्ति इति अत्र भवन्तः द्रष्टुं शक्नुवन्ति।
14:31 चित्रे अस्मिन् विवृतिः (exposure) अत्युत्तमा अस्ति। मूल्यानि अपि histogram इत्यत्र सम्यक् विभक्तानि । अपि च अस्मत्सविधे कृष्णवर्णः विद्यते, सः यथार्थकृष्णवर्णः न इति भवान् पश्यति।
14:48 इदम् अत्र किञ्चित् गाढतरं कर्तुं शक्नुमः।
14:56 अतः अहम् black point इतीदं एतावत् पर्यन्तं कर्षयितुं शक्नोमि।
15:01 black point इतीदं कृष्णवर्णस्य निर्वचनम् अस्ति । अपि च इदानीम् अयं कृष्णवर्णः इति कथयितुं शक्नोमि।
15:12 अतः इदं firework अस्ति इति भवान् द्रष्टुं शक्नोति, किञ्चित् अधिकं प्रभावयुतम् अस्ति। अपि च अहं histogram इत्यस्य अंशभूतं किञ्चित् गाढतरं च कर्तुम् इच्छामि।
15:26 अतः अहम् अत्र बिन्दुं संस्थाप्य वक्रं (curve) अधः कर्षयामि।
15:33 अत्र अहं भवनस्य कृते प्रकोष्टस्य किञ्चित् स्थानं त्यजामि।
15:41 इदं भवनस्य अत्यन्तं प्रमुखभागः इति अहं चिन्तये।
15:52 अतः अहम् अत्र वक्रम् अधः करोमि । अपि च भवनं तत्रैव अस्ति इति द्रष्टुं शक्नोमि।
16:07 इदानीं स्थानमिदम् अत्र गाढमस्ति अपि च अयं श्वेतवर्णः कदाचित् इदं बहु श्वेतेन अस्ति । अतः अहम् इदम् अधः कर्षयामि।
16:25 वयं किञ्चित् विचित्रं प्रयतामहे।
16:32 न, तत् नैव कार्यं करोति।
16:35 नूनं बिन्दून् बहिः कर्षयतु।
16:39 अहम् इदं पूर्वं न प्रयतितवान् । अतः किञ्चित् प्रयोगं कर्तुम् उद्युक्तः।
16:51 इदं कार्यं करोति इति चिन्तयामि।
16:54 चित्रस्य प्रथमदर्शने एव इदं किञ्चित् औष्ण्यं कर्तुं यतितवान्, किन्तु वर्णाः इदानीम् अत्युत्तमरूपेण बहिः दृश्यन्ते।
17:03 अहं चिन्तये यत् अस्य चित्रस्य कृते एतावत् एव इति।
17:07 अधिकविवरणार्थं http://meetthegimp.org इत्यत्र गच्छतु । अपि च यदि टिप्पणीं प्रेषयितुम् इच्छति तर्हि कृपया info@meetthegimp.org. इत्यत्र प्रेषयतु । पुनः मिलामः।
17:22 Spoken Tutorial प्रकल्पाय अनुवादकः वासुदेवः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14