Difference between revisions of "FrontAccounting-2.4.7/C2/Setup-in-FrontAccounting/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | '''Setup in FrontAccounting''' इति विषयकस्य स्पोक...")
 
Line 40: Line 40:
 
|-  
 
|-  
 
| 00:41
 
| 00:41
| पाठस्यास्य अनुसरणाय भवद्भ्यः हैयर् सेकेण्डरी स्तरस्य वाणिज्यविषयस्य तथा आयव्ययलेख्यस्य ज्ञानमावश्यकम् ।  
+
| पाठस्यास्य अनुसरणाय भवद्भ्यः हैयर् सेकेण्डरी स्तरस्य वाणिज्यविषयकस्य तथा आयव्ययलेख्यस्य ज्ञानमावश्यकम् ।  
 
|-  
 
|-  
 
| 00:50
 
| 00:50
Line 87: Line 87:
 
|-  
 
|-  
 
| 01:40
 
| 01:40
|  '''Banking तथा General Ledger ''' अपि च आगामि पाठेषु '''मोड्यूल्स् सेट् अप् करणं ''' च ।  
+
|  '''Banking तथा General Ledger ''' अपि च आगामिपाठेषु '''मोड्यूल्स् सेट् अप् करणं ''' च ।  
  
 
|-  
 
|-  
Line 114: Line 114:
 
|-  
 
|-  
 
| 02:23
 
| 02:23
| अहं तदेव नाम् स्थापयामि ।  
+
| अहं तदेव नाम स्थापयामि ।  
 
अधः स्क्रोल् कुर्वन्तु ।  
 
अधः स्क्रोल् कुर्वन्तु ।  
  
Line 174: Line 174:
 
|-  
 
|-  
 
|03:43
 
|03:43
| पश्चात् '''Company'''’ इत्यस्य पत्रसङ्केतं टङ्कयन्तु ।   
+
| पश्चात् '''Company'''’ इत्यस्य address टङ्कयन्तु ।   
  
 
|-  
 
|-  
Line 228: Line 228:
 
|-  
 
|-  
 
| 04:56
 
| 04:56
| औत्सर्गोकतया, '''FrontAccounting ''' सोफ़्ट्वेर् इतीदं '''fiscal year''' इतीदं  '''January तः December ''' पर्यन्तमिति दर्शयति ।  
+
| उत्सर्गतया, '''FrontAccounting ''' सोफ़्ट्वेर् इतीदं '''fiscal year''' इतीदं  '''January तः December ''' पर्यन्तमिति दर्शयति ।  
  
 
|-  
 
|-  
Line 301: Line 301:
 
|-  
 
|-  
 
| 06:53
 
| 06:53
| एकं नूतनसन्देशः - “'''New Fiscal year has been added”''' इति दृश्यते ।
+
| एकः नूतनसन्देशः - “'''New Fiscal year has been added”''' इति दृश्यते ।
  
 
|-  
 
|-  

Revision as of 20:35, 11 May 2020

Time
Narration
00:01 Setup in FrontAccounting इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् : FrontAccounting इण्टर्फ़ेस्
00:12 Setup टेब् मध्ये नाना मोड्यूल्स्,
00:15 अपि च वयं अस्माकं स्वकीयं संस्थां वा कम्पनी वा कथं रचनीयमिति ज्ञास्यामः ।
00:21 user accounts सेट् कर्तुम्,
00:24 access पर्मिशन् सेट् अप् कर्तुम्,

display सेट् अप् कर्तुं च ज्ञास्यामः ।

00:29 पाठस्यास्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS इत्यस्य 16.04 तमा आवृत्तिः,

00:37 FrontAccounting इत्यस्य 2.4.7 तमा आवृत्तिः अनयोरुपयोगं करोमि ।
00:41 पाठस्यास्य अनुसरणाय भवद्भ्यः हैयर् सेकेण्डरी स्तरस्य वाणिज्यविषयकस्य तथा आयव्ययलेख्यस्य ज्ञानमावश्यकम् ।
00:50 FrontAccounting इण्टर्फ़ेस् इत्यस्यारम्भात् प्राक्, XAMPP सर्वीसस् इत्यस्यारम्भं कुर्वन्तु ।
00:56 अधुना FrontAccounting इण्टर्फ़ेस् उद्घाटयामः ।
01:00 ब्रौसर् उद्घाट्य localhost slash account इति टङ्कयित्वा Enter नुदन्तु ।
01:07 login पेज् दृश्यते ।
01:10 इन्स्टालेशन् काले वयं admin यूसर् रचितवन्तः इति स्मर्यताम् ।
01:16 username इतीदम् admin इति अपि च password इतीदं spoken इति च टङ्कयन्तु ।
01:22 पश्चात् Login बटन् नुदन्तु ।
01:25 FrontAccounting विण्डो उद्घट्यते ।
01:28 FrontAccounting मध्ये स्टेण्डर्ड् मोड्यूल्स् इतीमानि प्रदत्तानि ।
01:32 वयमिमान् विषयान् ज्ञास्यामः ।

विक्रयः(Sales) क्रयः(Purchases)

01:38 Items तथा Inventory
01:40 Banking तथा General Ledger अपि च आगामिपाठेषु मोड्यूल्स् सेट् अप् करणं च ।
01:47 अधुना FrontAccounting मध्ये Setup टेब् इत्यनेन सह प्रारभामहे ।
01:51 Setup टेब् इत्यस्योपरि नुदन्तु ।

इदं मोड्यूल् Company Setting कर्तुम् उपयुज्यते ।

01:57 अधुना वयं Company Setup लिङ्क् नोदनेन नूतनसंस्थाम् अथवा कम्पनी(Company) इतीदं रचयामः ।
02:04 Name फ़ील्ड् मध्ये उत्सर्गतया कम्पनी इत्यस्य नाम ( name of the company) 'ST Company Pvt Ltd'. इत्यस्तीति पश्यामः ।
02:12 यतो हि वयं इन्स्टालेशन् काले एव इदं नाम दत्तवन्तः आस्म ।
02:17 रिपोर्ट् मध्ये इदं भवद्भिः कथं दृष्टव्यम् इतीदमनुसृत्य भवन्तः नाम परिवर्तयितुं शक्नुवन्ति ।
02:23 अहं तदेव नाम स्थापयामि ।

अधः स्क्रोल् कुर्वन्तु ।

02:28 Home currency फ़ील्ड् मध्ये, ड्रोप् डौन् मेन्यू नुदन्तु ।
02:32 नाना विकल्पानाम् आवलिः दृश्यते ।
02:35 परन्तु Indian Rupees इतीदम् आवल्यां न दृश्यते ।
02:39 यतः अस्माकं कम्पनी भारते अस्ति, वयं home currency इतीदम् Indian Rupees इति सेट् कुर्मः ।
02:45 अधुना कथं नूतनं currency इतीदं लिस्ट् मध्ये संयोजितुं शक्नुमः इति पश्यामः ।
02:50 उपरितन मेन्यू मध्ये Banking and General Ledger टेब् नुदामः ।
02:55 Maintenance पेनल् मध्ये, Currencies लिङ्क् नुदन्तु ।

एकं नूतनं विण्डो दृश्यते ।

03:03 Currency Abbreviation फ़ील्ड् मध्ये 'INR' इति टङ्कयन्तु तथा Currency Symbol फ़ील्ड् मध्ये 'Rs' इति टङ्कयन्तु ।
03:11 Currency Name फ़ील्ड् मध्ये 'Indian Rupees' इति टङ्कयन्तु ।
03:15 Hundredths Name फ़ील्ड् मध्ये, ‘Paise’ इति टङ्कयित्वा Country फ़ील्ड् मध्ये 'India' इति टङ्कयन्तु ।
03:23 विण्डो इत्यस्य अधस्तात् अधुना 'Add new' बटन् नुदन्तु ।
03:28 वयमधुना सफ़लं सन्देशं - 'New currency has been added'. इति पश्यामः ।
03:33 अधुना वयं Company setup पेज् प्रति गच्छाम ।

तत्कर्तु उपरितन मेन्यू मध्ये Setup टेब् नुत्वा Company Setup लिङ्क नुदन्तु ।

03:43 पश्चात् Company’ इत्यस्य address टङ्कयन्तु ।
03:47 Domicile , Phone no, Email address अपि च Company GST number

इतीमानि तत्सम्बद्ध-फ़ील्ड्स् मध्ये अत्र यथा दर्शितं तथा टङ्कयन्तु ।

03:58 अधुना Home Currency ड्रोप् डौन् बोक्स् नुदन्तु ।
04:02 'Indian Rupees' चिन्वन्तु ।.
04:05 पश्चाद्वयं fiscal year विषयं जानामः ।
04:09 उत्सर्गतया पूर्वतनं आर्थिकवर्षं , i,e 1st January तः 31st December 2018 पर्यन्तं अपिनद्धं वर्तते ।
04:18 पाठस्यास्य ध्वन्यङ्कनकाले, दिनाङ्कः एवं दर्शितं वर्तते ।
04:24 भवतः अभ्यासकाले इदम् अन्यथा भवितुमर्हति ।
04:28 जातन्तु यत्, दिनाङ्क-संरूपं (date format) MMDDYYYY इति वर्तते ।
04:35 Fiscal year नाम किम्?
04:37 इदं कम्पनि द्वारा आयव्ययगणनाय आर्थिक-विवरणिकां रचयितुं च परिगण्यमानावधिः वर्तते ।

इदं नानादेशेषु विविधतां याति ।

04:47 Fiscal Year setup

यदा एकं नूतनं कम्पनी FrontAccounting उपयुज्य रचितं तदा, Fiscal Year इत्यस्य सेट् अप् करणमावश्यकम् ।

04:56 उत्सर्गतया, FrontAccounting सोफ़्ट्वेर् इतीदं fiscal year इतीदं January तः December पर्यन्तमिति दर्शयति ।
05:03 इदं भारते विद्यमानानां कम्पनीस् तथा संस्थानां न युज्यते ।
05:08 अस्माभिः fiscal year इतीदं 1st April तः आरभ्य 31st March पर्यन्तं आर्थिकवर्षः इति परिगणनीयम् ।
05:15 इदं Indian Accounting Standards अनुसृत्य वर्तते ।
05:19 अधुना FrontAccounting इण्टर्फ़ेस् प्रतिगच्छामः ।
05:23 एण्ट्रीस् रक्षितुं अधः स्क्रोल् कृत्वा Update गण्डं नुदन्तु ।
05:28 वयं - Company setup has been updated. इति सन्देशं पश्यामः ।
05:33 अधुना वयं Fiscal Year इतीदम् अद्यतन Financial Year इत्यस्मै परिवर्तयामः ।
05:38 FrontAccounting इत्यस्य Setup टेब् उपरि नुदन्तु ।
05:42 Fiscal Years लिङ्क् उपरि नुदन्तु ।
05:45 वयं पश्यामः यत्, उत्सर्गतया Fiscal Year इतीदं 01 January 2018 तः आरभ्य 31 December 2018 पर्यन्तं वर्तते ।
05:55 अतः आदौ वयम् एकं त्रैमासिकं डम्मी-पीरियड्, 01 January 2019 तः 31 March 2019 पर्यन्तं रचयाम ।
06:05 किमर्थं डम्मी पीरियड्? उच्यते अस्माभिः, Fiscal year अर्थात् 1st January तः 31st December पर्यन्तं अपि च Financial year अर्थात् 1st April तः 31st March पर्यन्तं अनयोर्मध्ये अन्तरं पूरणीयम् ।
06:20 पाठस्यास्या अभ्यासकाले भवन्तः अन्यस्मिन् आर्थिकवर्षे भवेयुः ।
06:25 तादृशसन्दर्भे, भवद्भिः fiscal year इतीदं पूर्वतनवर्षेभ्यः वर्तमानार्थिकवर्ष-पर्यन्तं सेट् अप् भवितव्यम् ।
06:33 भवतः अवगमनार्थम् अत्रैकम् उदाहरणं दर्शितम् ।
06:38 आदौ, त्रैमासिकं डम्मी-पीरियड् इति 01 January 2019 तः 31 March 2019 पर्यन्तं चिन्वन्तु ।
06:47 अधुना Add New गण्डं नुदन्तु ।
06:51 भवन्तः पश्यन्ति यत्, dummy period इतीदं रचितमिति ।
06:53 एकः नूतनसन्देशः - “New Fiscal year has been added” इति दृश्यते ।
06:58 पश्चात्, वयं अद्यतन financial year इतीदं 1 April 2019 तः 31 March 2020. पर्यन्तमिति दृष्टुं शक्नुमः ।
07:07 “Is closed” इति विकल्पं “No” इति चिन्वन्तु, यतः वयं करेण्ट् फ़ैनान्शियल् इयर् इतीदम् एकौण्टिङ्ग् कार्याय उपयुज्यन्तः स्मः ।
07:15 पुनः, Add new गण्डस्योपरि नुदन्तु ।
07:19 अत्र वयं दृष्टुं शक्नुमः यत्, Financial Year इतीदं रचितम् ।
07:24 वयं fiscal year इतीदं 1st January 2018 तः31st December 2018 पर्यन्तम् अपिनद्धं दृष्टुं शक्नुमः ।
07:32 वयं डम्मी पीरियड् इतीदं 1st January 2019 तः 31st March 2019 पर्यन्तं रचितवन्तः ।
07:39 अधुना वयं Is Closed विकल्पं Yes इति परिवर्तयामः ।
Edit ऐकोन् नुदन्तु । 
07:46 Is Closed ड्रोप् डौन् मेन्यु मध्ये, Yes इतीदं चिन्वन्तु ।
07:50 नावश्यकानि चेत् पूर्वतनसर्वेभ्यः आर्थिकवर्षेभ्यः अपि पिधानाय सोपानानि पुनरावर्तताम् ।
07:57 Update बटन् नुदन्तु ।
08:00 एकः सन्देशः - “Selected fiscal year has been updated” इति दृश्यते ।
08:05 एवमेव भवन्तः परिवर्तनानि कर्तुं Edit गण्डम् उपयोक्तुं शक्नुवन्ति ।
08:10 क्रोस् (X) चिह्नं वर्षाणां डिलीट् करणाय वर्तते ।

अधुना वयं, किमपि रोव्स् डिलीट् न कुर्मः ।

08:17 अधुना अस्माभिः, Company setup मध्ये एतानि परिवर्तनानि अप्डॆट् करणीयानि ।
08:22 Setup टेब् उपरि नुदन्तु ।

पश्चात् Company Setup लिङ्क् नुदन्तु ।

08:28 Fiscal year फ़ील्ड् मध्ये, ड्रोप् डौन् मेन्यू नुदन्तु ।
08:32 current Financial Year इतीदं 1st April 2019 तः 31st March 2020 पर्यन्तमिति चिन्वन्तु, यत् active इति दर्शितम् ।
08:41 अधः स्क्रोल् कृत्वा Login Timeout विकल्पं गच्छन्तु ।
08:46 वयं 6 lakh seconds इतीदम् अधिकं कुर्मः येन logout अथवा timeout इतीदं वर्ज्यते ।
08:53 Update बटन् नुदन्तु ।
08:56 पश्चाद्वयं User Accounts सेट् अप् करिष्यामः ।
09:00 पुनः Setup टेब् उपरि नुदन्तु ।
09:03 User Accounts Setup लिङ्क् उपरि नुदन्तु ।
09:06 वयं admin user login(एड्मिन् यूसर् लोगिन्) विवरणानि दृष्टुं शक्नुमः,

Full Name , Email , Access Level, इत्यादीनि ।

09:15 इन्स्टालेशन् काले दत्तानि विवरणानि स्मर्यताम् । नूतनं user login रचयाम ।
09:22 अहं नूतनं उपयोक्तृविवरणानि एवं टङ्कितवानस्मि ।

एवमेव, भवतः नूतनं यूसर् डीटेल्स् यच्छन्तु ।

09:30 Access Level फ़ील्ड् मध्ये, ड्रोप् डौन् मेन्यू नुदन्तु तथा Sub Admin इतीदं चिन्वन्तु ।
09:36 Language फ़ील्ड् मध्ये, ड्रोप् डौन् मेन्यू मध्ये, औत्सर्गिकविकल्पः English इत्यस्ति ।
09:42 अत्र, POS नाम Point of Sale इति ।

वयं (डीफ़ोल्ट्)Default ओप्शन् एव स्थापयाम ।

09:49 Printing option ड्रोप् डौन् मेन्यू मध्ये, औत्सर्गिकविकल्पं Browser printing support इत्येव स्थापयन्तु ।
09:56 पश्चात्, popup window for the reports विकल्पाय औत्सर्गिकमेव चेक् बोक्स् चेक्ड् वर्तते ।
10:03 Add new बटन् नुदन्तु ।

वयम् - ‘A new user has been added’. इति सन्देशं पश्यामः ।

10:10 वयं पश्यामः यत्, admin इत्यस्याधः पेनल् मध्ये नूतनं user संयोजितमिति ।
10:16 पुनः, Setup टेब् इत्यस्योपरि नुदन्तु ।
10:20 पश्चाद्वयं Access setup इतीदं पश्याम ।
10:23 Role ड्रोप् डौन् मेन्यू उपरि नुत्वा Sub Admin इतीदं चिन्वन्तु ।
10:28 वयं पश्यामः यत्, Sub Admin इत्यस्मै उपयोगाय, डीफ़ोल्ट् एक्सेस् दत्तमिति ।

अधः स्क्रोल् कुर्वन्तु ।

10:35 Sub Admin इत्यस्मै उपलभ्यमानानि पर्मिशन्स् दृष्टुं शक्नुमः ।
10:39 भवन्तः, विनियोगाय Sub Admin इत्यस्मै आवश्यकाः मञ्जूषाः चेक् वा अन्चेक् वा कर्तुं शक्नुवन्ति ।
10:46 पश्चात् Save Role गण्डं नुदन्तु ।
10:49 एवमेकः सन्देशः आयाति - “Security role has been updated”.
10:54 एवमेव भवतामावश्यकतानुसारेण नाना यूसर्स रचयितुं शक्नुवन्ति । तथा आवश्यकानि पर्मिशन्स् अपि दातुं शक्नुवन्ति ।
11:01 पुनः Setup टेब् उपरि नुत्वा पश्चात् Display Setup लिङ्क् नुदन्तु ।
11:07 Display Setup इतीदं डेसिमल् स्थानानि,डेट् फ़ोर्मेट् तथा सपरेटर्स् अपि च अन्यानि पेरामीटर्स् परिवर्तयितुम् उपयुज्यते ।
11:16 वयं Prices/amounts , Quantities , Exchange rate तथा Percentages इत्येतेभ्यः डेसिमल्स् स्थानानां सङ्ख्याः च दृष्टुं शक्नुमः ।
11:27 वयं ड्रोप्-डौन् मेन्यू चयनेन, Date format and Date Separators परिवर्तयितुं शक्नुमः ।
11:33 वयं Date format इतीदं DDMMYYYY इति कुर्मः ।
11:41 वयं नाना मिसलेनियस् सेट्टिङ्ग्स् अपि पश्यामः ।
11:45 परिवर्तनानि रक्षितुम् Update गण्डस्योपरि नुदन्तु ।
11:49 वयं एकं सन्देशं “Display settings have been updated”. इति पश्यामः ।
11:54 अधुना वयं fiscal year डेट् फ़ोर्मेट् परीक्षामहे ।

Setup tab प्रति गच्छन्तु ।

12:01 Company Setup पेनल् इत्यस्याधः, Fiscal Years लिङ्क् नुदन्तु ।
12:06 वयं पश्यामः यत् date format इतीदं DDMMYYYY फ़ोर्मेट् इत्यस्मै परिवर्तितमिति ।
12:14 स्मरन्तु यत्, आदौ अस्माभिः fiscal year संयोजनकाले तत् MMDDYYYY फ़ोर्मेट् आसीदिति ।
12:23 अनेन वयं पाठस्यान्तमागतवन्तः । सारं पश्यामः ।
12:28 अस्मिन् पाठे वयं

FrontAccounting इण्टर्फ़ेस् तथा Setup टेब् मध्ये नाना मोड्यूल्स् च ज्ञातवन्तः ।

12:36 अपि च वयं , अस्माकमेव संस्थां वा कम्पनी वा रचयितुं,
12:42 user accounts सेट् अप् कर्तुं, access पर्मिशन्स् सेट् अप् कर्तुम् अपि च डिस्प्ले सेट् अप् कर्तुं च ज्ञातवन्तः ।
12:50 पाठनियोजनत्वेन, User Accounts Setup उपयुज्य नूतनं यूसर् संयोजयन्तु ।
12:55 Accountant रूपेण एकम् Access Level यच्छन्तु ।
12:59 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति ।

कृपया डौन्लोड् कृत्वा पश्यन्तु ।

13:06 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

13:15 भवतां प्रश्नान् समयेन सह फ़ोरम् मध्ये पोस्ट् कुर्वन्तु ।
13:19 स्पोकन् ट्युटोरियल् इतीदं MHRD, भारतसर्वकारेण अनुदानितं वर्तते ।
13:24 पाठस्यास्य योगदानं स्पोकन् ट्युटोरियल् टीम् द्वारा जातम् ।

अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14