FrontAccounting-2.4.7/C2/Setup-for-Sales-in-FrontAccounting/Sanskrit

From Script | Spoken-Tutorial
Revision as of 09:49, 5 May 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Setup for Sales in FrontAccounting इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयम् ,

Sales Types

00:12 Sales Persons
00:14 Sales Areas इतीमानि सेट् अप् कर्तुं,
00:16 Customers संयोजनं तथा निर्वहणम् अपि च Customer Branches विषयाञ्च जानामः ।
00:22 पाठस्यास्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS version 16.04

00:30 FrontAccounting version 2.4.7 इमे उपयुनज्मि ।
00:35 पाठस्यास्य अभ्यासाय भवद्भ्यः हैयर् सेकेण्डरि स्तरस्य वाणिज्यशास्त्रस्य, आयव्ययलेख्यस्य तथा अङ्कपालनस्य मूलतत्त्वानां ज्ञानमावश्यकम् ।
00:45 अपि च भवन्तः FrontAccounting मध्ये एकां संस्था वा कम्पनी वा स्थापितवन्तः स्युः ।
00:52 न चेत्, तत्सम्बद्धानि FrontAccounting ट्युटोरियल्स् अस्मिन् जालपुटे पश्यन्तु ।
00:58 FrontAccountingइण्टर्फ़ेस् इत्यस्यारम्भात् प्राक्, XAMPP सर्वीसस् प्रारभन्ताम् ।
01:04 Sales इतीदं विक्रयसम्बद्धक्रिया वर्तते ।
01:08 दत्तावधौ विक्रीतस्य वस्तूनां वा सेवायाः मूल्यं वर्तते इदम् ।
01:14 अधुना, FrontAccounting इण्टर्फ़ेस् उद्घाटयामः ।
01:19 browser उद्घाटयन्तु ।

localhost/account इति टङ्कयित्वा Enter नुदन्तु ।

01:27 login page दृश्यते ।
01:30 username इतीदम् admin इति टङ्कयित्वाpassword यच्छन्तु ।

पश्चात् Login गण्डं नुदन्तु ।

01:38 FrontAccounting इण्टर्फ़ेस् उद्घट्यते ।

Sales टेब् इत्यस्योपरि नुदन्तु ।

01:44 Maintenance पेनल् इतीदं Sales तथा Customer विवरणानि सेट् अप् कर्तुम् उपयुज्यते ।
01:50 अधुना वयं Sales मध्ये सेट् अप् इत्यस्य सोपानानि पश्यामः ।
01:56 प्रथमसोपानम्(Step 1) - Sales सेट् अप् करणम्
01:59 द्वितीयसोपानम्(Step2) - Customers सेट् अप् करणम्
02:03 Setup Sales मध्ये, अस्माभिः अधस्तन विकल्पाः सेट् भवितव्याः ।
02:08 Sales Types
02:10 Sales Persons अपि च Sales Areas

अतः तत् कथं करणीयमिति जानाम ।

02:18 FrontAccounting इण्टर्फ़ेस् प्रति आगच्छन्तु ।
02:22 Maintenance पेनल् मध्ये, Sales Types लिङ्क् नुदन्तु ।
02:27 इदमस्माकं, ग्राहकेभ्यः प्रैसिङ्ग् स्तरं निरूपयितुम् अवकाशं कल्पयति ।
02:33 वयं Retail तथा Wholesale इति Sales Types पश्यामः ।
02:39 उदाहरणार्थम्, अस्माकं अस्माकं व्यापारे बहुत्वं Retail वर्तते इति चिन्तयाम ।
02:45 अतः वयं रीटैल् प्रैसिङ्ग् इतीदं Base प्रैस् लिस्ट् इति स्थापितुं शक्नुमः ।
02:51 उत्सर्गतया, Tax included फ़ील्ड् इतीदं Yes इति सेट् जातम् ।
02:56 अस्यार्थः सर्वदा tax इतीदं sales मध्ये एवान्तर्भवति ।
03:01 Wholesale इतीदं लोकेट् कृत्वा Edit ऐकान् नुदन्तु ।
03:06 Calculation Factor फ़ील्ड् प्रति गच्छन्तु ।
03:09 बेस् प्रैसिङ्ग् इतीदं समीकर्तुं भवन्तः इच्छन्ति चेत्, Calculation factor मध्ये टङ्कयन्तु ।
03:15 वयमेवमेव स्थापयामः ।
03:18 पश्चात् Tax included फ़ील्ड् वर्तते ।
03:22 गणनकाले taxes इतीमानि कारकाणि भवन्ति चेत्, इदं बोक्स् चेक् कुर्वन्तु ।
03:28 अहं Tax included चेक्-बोक्स् इतीदं चेक् करोमि ।
03:32 पश्चात् विण्डो इत्यस्याधः विद्यमानं Update बटन् नुदन्तु ।
03:37 वयमेकं सन्देशं पश्यामः, यः विवरणानि अप्डेट् जातानीति द्योतयति ।
03:43 FrontAccounting इण्टर्फ़ेस् प्रति आगन्तुं, Back लिङ्क् नुदन्तु ।
03:48 अधुना वयं नूतनं Sales Person कथं संयोजनीयमिति पश्यामः ।
03:53 Maintenance पेनल् मध्ये, Sales Persons लिङ्क् नुदन्तु ।
03:58 अत्र अस्माभिः Sales Person सम्बद्धानि आवश्यकानि विवरणानि अस्माभिः पूरितव्यानि ।
04:05 अत्र यथा दर्शितं तथा विवरणानि पूरयन्तु ।
04:09 Provision फ़ील्ड् इतीदं एकेनSales Person द्वारा उपयुक्तम् ।
04:13 सः विक्रयमनुसृत्य माध्यस्थिकं(commission) वा provision वा प्राप्नोति ।
04:18 अतोऽहं 5% इति commission इतीदं Provision फ़ील्ड् मध्ये टङ्कयामि ।
04:25 पश्चात् Turnover Break Point Level. वर्तते ।
04:29 इदमेकस्मै Sales Person इत्यस्मै उपयुक्तम् ।
04:32 एषः provision इतीदं यदा व्यवहारःbreak point इत्यस्मादधिकं वर्तते तदैव प्राप्नोति ।
04:37 अतःBreak point फ़ील्ड् मध्ये, अहं एकलक्षमिति टङ्कयामि ।
04:42 यदि Sales Person इत्येषः break point इत्यस्मादधिकं विक्रयं करोति तदा, सः 5% माध्यस्थिकं(commission) प्राप्नोति ।
04:50 अस्माकं सन्दर्भे इदं एकलक्षरूप्यकाणि सन्ति ।
04:54 Provision 2 फ़ील्ड् इतीदं यदा Sales Person इत्येषः break point इत्यस्मान्न्य़ूनं विक्रयं करोति तदा उपयुज्यते।
05:01 अहमत्र 3 इति टङ्कयामि ।

अस्यार्थः यदि Sales Personइत्येषः 1 लक्षात् न्यूनं विक्रयं करोति तर्हि, 3% माध्यस्थिकं(commission) प्राप्नोति ।

05:12 विण्डो इत्यस्याधः विद्यमानं Add new गण्डं नुदन्तु ।
05:17 पश्चात् FrontAccounting इण्टर्फ़ेस् प्रति आगन्तुं Back लिङ्क् नुदन्तु ।

05:23

अधुना वयं नूतनं Sales Area कथं रचयितव्यमिति जानामः ।
05:28 Maintenance पेनल् मध्ये, Sales Areas लिङ्क् नुदन्तु ।
05:33 Sales Area इतीदमाधृत्य, वयं sales orders रचयित्वा प्रेषणं(dispatches) कर्तुं शक्नुमः ।
05:40 अस्माभिः विरच्यमानं नूतनम् Area Name टङ्कयन्तु ।

अहं South Mumbai इति टङ्कयामि ।

05:47 विण्डो इत्यस्याधः विद्यमानं Add new गण्डं नुत्वा इमानि परिवर्तनानि रक्षन्तु ।
05:53 वयं नवीकृतैः एण्ट्रि इत्येतैः सह टेबल् दृष्टुं शक्नुमः ।
05:58 FrontAccounting इण्टर्फ़ेस् प्रति आगन्तुं Back लिङ्क् नुदन्तु ।
06:03 Sales Order इत्यस्य क्वोट् करणात् प्राक्, अस्माभिः इमे set up जातव्ये :
06:08 Add and Manage Customers अपि च Customer Branches
06:14 Customer इत्येषः एकः व्यक्तिः अथवा व्यापारः, यः वस्तूनि वा सेवाः वा क्रीणाति ।
06:21 अस्माभिः अस्माकम् उत्पादनानि विक्रेतुं customers संयोजितव्यानि ।
06:25 FrontAccounting इण्टर्फ़ेस् प्रति आगच्छन्तु ।
06:29 Maintenance पेनल् इत्यस्य अधस्तात् वामतः, Add and Manage Customers नुदन्तु ।
06:36 Customer सम्बद्धानि विवरणानि अत्रदर्शितरीत्या पूरयन्तु ।
06:42 Customer’s Currency डोप्-डौन् बोक्स् मध्ये, Indian Rupees चिन्वन्तु ।
06:47 Sales Type or Price List ड्रोप् डौन् बोक्स् मध्ये, Retail चिन्वन्तु ।
06:53 अत्रदर्शितरीत्या customer इत्यस्य सम्पर्कस्य विवरणानि पूरयन्तु ।
06:58 अहं Rahul नाम्नः पूर्वरचितं Sales Person चितवानस्मि ।
07:05 वयं दक्षिणतः Sales कोलम् दृष्टुं शक्नुमः ।
07:09 तस्मै ग्राहकाय सम्बद्धं Discount, Credit अपि च अन्यानि कण्डीशन्स् पूरयन्तु ।
07:16 अहम् औत्सर्गिकानि सेट्टिङ्ग्स् तथैव स्थापयामि ।
07:20 अधः स्क्रोल् कुर्वन्तु ।

विण्डो इत्यस्याधः विद्यमानं Add New Customer गण्डं नुदन्तु ।

07:28 the default branch is added इति सन्देशं वयं पश्यामः ।
07:33 एकेन customer इत्यनेन, सेल्स् अथवा डेलिवरि ओर्डर्स् समर्पणाय, एकं customer branch इतीदं प्राप्तव्यमेव ।
07:40 आदौ, अस्माभिः इमानि परिवर्तनानि, नूतनाय सेल्स् एण्ट्रि इत्यस्मै संयोजनीयानि ।

अधः स्क्रोल् कुर्वन्तु ।

07:49 विण्डो इत्यस्याधस्तात् विद्यमानं Update Customer गण्डं नुदन्तु ।
07:54 यशसः सन्देशः वदति यत्, वयं ग्राहकविवरणानि नवीकृतवन्तः इति ।
08:00 FrontAccountingइण्टर्फ़ेस् प्रति आगन्तुं, Back लिङ्क् नुदन्तु ।
08:05 अधुना वयं, डीफ़ोल्ट् ब्रेञ्च् संयोजितं वा नवेति पश्यामः ।
08:11 Maintenance पेनल् मध्ये, Customer Branches लिङ्क् नुदन्तु ।
08:16 वयं पश्यामः यत् डीफ़ोल्ट् ब्रेञ्च् Global इतीदं customer इत्यस्मै संयोजितमिति पश्यामः ।
08:22 दत्तेभ्यः एण्ट्रि इत्येतेभ्यः परिवर्तनानि कर्तुम्, दक्षिणतः विद्यमानं Edit ऐकोन् नुदन्तु ।
08:28 Sales पेनल् मध्ये, Sales Area ड्रोप् डौन् बोक्स् नुत्वा South Mumbai इतीदं चिन्वन्तु ।
08:36 अन्यानि फ़ील्ड् एण्ट्रीस् इतीमानि तथैव स्थापयन्तु ।
08:40 Mailing address तथा च Billing address इतीमे customer address वदेव वर्तते ।
08:46 भवन्तः अन्यम् address प्राप्तवन्तः चेदत्र परिवर्तयन्तु ।
08:50 इमानि परिवर्तनानि रक्षितुं, विण्डो इत्यस्याधः Update बटन् नुदन्तु ।
08:56 branch इतीदम् अप्डेट् जायते तथा यशसः सन्देशः उपरि दृश्यते ।
09:01 अनेन वयं पाठस्यान्तमागतवन्तः ।

सारं पश्यामः ।

09:07 अस्मिन् पाठे वयम्,

Sales Types(सेल्स् टैप्स्)

09:13 Sales Persons(सेल्स् पर्सन्स्)
09:15 Sales Areas(सेल्स् एरियास्) सेट्-अप् कर्तुम्,
09:17 Customers अपि च Customer Branches अनयोः संयोजनं निर्वहणञ्च ज्ञातवन्तः ।
09:23 पाठनियोजनाय, अन्यमेकं customer संयोजयन्तु ।
09:28 नूतनं कस्टमर् डीटैल्स् प्राप्तुं, ट्युटोरियल् मध्ये Assignment लिङ्क् पश्यन्तु ।
09:34 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
09:42 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

09:52 भवतां प्रश्नान् समयेन सह फ़ोरम् मध्ये पोस्ट् कुर्वन्तु ।
09:56 स्पोकन् ट्युटोरियल् इतीदं MHRD, भारतसर्वकारेण अनुदानितं वर्तते ।
10:02 पाठस्यास्य योगदानं स्पोकन् ट्युटोरियल् टीम् द्वारा जातम् ।

अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14