FrontAccounting-2.4.7/C2/Purchase-and-Reports-in-FrontAccounting/Sanskrit

From Script | Spoken-Tutorial
Revision as of 20:24, 12 May 2020 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
02:18
Time
Narration
00:01 Purchases and Reports in FrontAccounting इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयम्,

Suppliers(सप्लैयर्स्) संयोजनम्,

00:13 Purchase Order Entry कर्तुम्
00:15 Suppliers invoice रचयितुम् अपि च transactions इत्येतेषां reports रचयितुं च जानामः ।
00:24 पाठस्यास्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS version 16.04

00:32 अपि च FrontAccounting version 2.4.7 च उपयुनज्मि ।
00:37 पाठस्यास्य अभ्यासाय भवद्भ्यः,

हैयर् सेकेण्डरी स्तरस्य वाणिज्यशास्त्रस्य, आयव्यललेख्यस्य, अङ्कपालनस्य मूलतत्वानां ज्ञानमावश्यकम् ।

00:47 अपि च भवन्तःFrontAccounting मध्ये एकां संस्थां वा कम्पनी वा संस्थापितवन्तः स्युः ।
00:53 नास्ति चेत्, तत्सम्बद्धानि FrontAccounting ट्युटोरियल्स् अस्माकं जालपुटे पश्यन्तु ।
00:59 FrontAccounting इण्टर्फ़ेस् इत्यस्यारम्भात् प्राक् XAMPP सर्वीसस् प्रारभ्यन्ताम् ।
01:05 अधुना वयं Purchase(पर्चेस्) इत्यस्यार्थं जानाम ।
01:09 Purchase(पर्चेस्) नाम, एकस्मात् व्यापाराद्वा व्यक्तेः वा प्राप्तं एकं वस्तु अथवा एका सेवा वर्तते ।
01:17 एकं व्यापारः स्वसाधनीयं पूरयितुं वस्तूनि सेवाः वा प्राप्तुं प्रयत्नं करोति ।
01:24 FrontAccounting इण्टर्फ़ेस् उद्घाटयामः ।
01:28 ब्रौसर् उद्घाट्य, localhost/account इति टङ्कयित्वा Enter नुदन्तु ।
01:36 login पेज् उद्घट्यते ।
01:39 username इतीदं admin इति टङ्कयित्वा password यच्छन्तु ।

Login बटन् नुदन्तु ।

01:47 FrontAccounting ईण्टर्फ़ेस् उद्घट्यते ।

Purchases टेब् नुदन्तु ।

01:53 FrontAccounting मध्ये क्रयाणां(Purchases) विधानं पश्यामः ।
01:58 Purchase Entry इत्यस्यार्थं सोपानानि एवं सन्ति:

Suppliers संयोजनम्,

02:04 Purchase Order Entry करणम्,
02:07 Supplier इत्यस्मात् Receivable note प्रापणम् अपि च Suppliers invoice
02:13 आदौ वयं Supplier(सप्लैयर्) इत्यस्यार्थं जानामः ।
Supplier(सप्लैयर्) इत्येषः एकः व्यक्तिर्वा व्यापारो वा अस्ति यः वस्तूनि वा सेवाः वा प्रददाति ।
02:24 FrontAccounting इण्टर्फ़ेस् प्रति आगच्छन्तु ।
02:27 Maintenanceपेनल् मध्ये, Suppliersलिङ्क् नुदन्तु ।
02:32 अत्र, अस्माभिः Supplier(सप्लैयर्) इत्यस्मै सम्बद्धानि सर्वाणि आवश्यकानि विवरणानि पूरणीयानि ।

अहमत्र आवश्यकानि विवरणानि एवं पूरयामि ।

02:42 अधः स्क्रोल् कुर्वन्तु ।

विण्डो इत्यस्याधः विद्यमानम् Add New Supplier Details बटन् नुदन्तु ।

02:50 वयं एण्ट्रि रक्षितमिति दृढीकरणसन्देशं पश्यामः ।
02:55 अस्माभिः इमानि परिवर्तनानि नूतनाय Purchase Order Entry इत्यस्मै संयोजनीयमस्ति ।
03:00 अधः स्क्रोल् कृत्वा विण्डो इत्यस्याधः विद्यमानं Update Supplier बटन् नुदन्तु ।
03:06 यशसः सन्देशः वदन्नस्ति यत्, supplier अप्डेट् जातमिति ।
03:11 अधः स्क्रोल् कृत्वा विण्डो इत्यस्याधः विद्यमानं Back लिङ्क् नुदन्तु ।
03:17 एकं Purchase Order Entry करवाम ।

इदं सिस्टम् मध्ये सर्वाणि Purchase Orders पञ्जीकर्तुम् उपयुज्यते ।

03:25 Transactions पेनल् मध्ये, Purchase Order Entry लिङ्क् नुदन्तु ।
03:30 वयं Supplier नाम्ना सह अन्यानि सम्बद्धविवरणानि दृष्टुं शक्नुमः ।
03:36 यतो हि अस्माभिः पूर्वमेव supplier इत्यस्य विवरणानि पूरितानि ।
03:42 Supplier’s reference इतीदमनिवार्यं वर्तते ।
03:46 अतोऽहं, Supplier’s reference इतीदं S001 इति यच्छामि ।
03:53 Item Description ड्रोप्-डौन् मेन्यू मध्ये, Item इतीदं Dell laptop इति चिन्वन्तु ।
04:00 Quantity फ़ील्ड् मध्येऽहं, 2 इति टङ्कयामि ।
04:05 Required Delivery Date इतीदं यथावश्यकं तथा यच्छन्तु ।
04:09 उत्सर्गतया इदम्, आदेशदिनादारभ्य 10 दिनानि वर्तन्ते ।

अहं तथैव स्थापयामि ।

04:15 अधुना, Price before Tax फ़ील्ड् मध्ये, अहं Price इतीदं 48,000 इति यच्छामि ।
04:22 entry(एण्ट्रि) इतीदं रक्षितुं, अधस्ताद्दक्षिणतः विद्यमानम् Add Item बटन् नुदन्तु ।
04:28 वयं GST इत्यनेन सह Amount Total इतीदं दृष्टुं शक्नुमः ।
04:32 अधुना, विण्डो इत्यस्याधः विद्यमानं Place Order बटन् नुदन्तु ।
04:37 यशसः सन्देशः Purchase Order स्थापितमिति दृश्यते ।

04:42

अधुना, अस्माभिः Purchase Order इत्यस्मै items(ऐटम्स्) इतीमानि स्वीकर्तव्यानि ।
04:47 विण्डो मध्ये, Receive Items on this Purchase Order. इति लिङ्क् नुदन्तु ।
04:53 अस्माकं Purchase Order इत्यस्मै स्वीकृतानां items(ऐटम्स्) इत्येतेषां विवरणानि पश्यामः ।
04:58 विण्डो इत्यस्याधः विद्यमानं Process Receive Items बटन् नुदन्तु ।
05:03 वयं, “Purchase Order delivery has been processed.” इति सन्देशं पश्यामः ।
05:08 तस्याधः वयम्, इतोऽप्यधिकान् विकल्पान् दृष्टुं शक्नुमः ।
05:12 इमान् विकल्पान् भवन्तः पश्चात् स्वतः अभ्यासं कर्तुं शक्नुवन्ति ।
05:16 अस्यानन्तरं, अस्माभिः एकं Purchase invoice प्राप्तव्यम् ।
05:21 अतः, Entry purchase invoice for this receival लिङ्क् नुदन्तु ।
05:27 अत्र वयं, Supplier invoice एण्टर् कर्तुं विवरणानि पश्यामः ।
05:32 Supplier’s reference इतीदं S001 इति टङ्कयन्तु ।
05:37 भवद्भिःsupplier reference न दीयते चेत्, दोषः आयाति ।
05:42 आवल्याः दक्षिणतः विद्यमानं Add बटन् नुदन्तु ।

अधः स्क्रोल् कुर्वन्तु ।

05:47 वयं invoice इत्यस्य विवरणानि GST इत्यनेन सह पश्यामः ।
05:52 विण्डो इत्यस्याधः विद्यमानं Enter Invoice बटन् नुदन्तु ।
05:56 वयं यशसः सन्देशं Supplier invoice प्रोसेस् जातमिति पश्यामः ।
06:02 पश्चादस्माभिः, सप्लैयर् इत्यस्मै कृतं इन्वैस् अनुसृत्य देयम् ।
06:08 Entry supplier payment for this invoice लिङ्क् नुदन्तु ।
06:13 वयं Supplier Invoice विवरणानि पश्यामः, यत् अस्माभिः Supplier इत्यस्मै देयमस्तीति दर्शयति ।
06:19 अपि च, Supplier इत्यस्मै दातुं कतिचित् Bank Balance अपि भवेत् ।
06:24 Memo फ़ील्ड् मध्ये, ‘Being payment made to the supplier - S001’ इति टङ्कयन्तु ।
06:31 पश्चात् विण्डो इत्यस्याधः विद्यमानम् Enter Payment बटन् नुदन्तु ।
06:36 दृढीकरणसन्देशः दृश्यते यत्, वयं Payment इतीदं सफलं कृतवन्तः ।
06:41 तस्याधः वयं, कतिचित् विकल्पान् पश्यामः ।

इमान् विकल्पान् भवन्तः पश्चात् स्वतः कर्तुं शक्नुवन्ति ।

06:48 View the GL journal Entries for this Payment लिङ्क् नुदन्तु ।
06:55 विण्डो इत्यस्याधस्तात् विद्यमानं close लिङ्क् नुदन्तु ।
06:59 पाठनियोजनार्थम् इमानि कुर्वन्तु :

Suppliers विकल्पमुपयुज्य, Purchases इत्यस्मै नूतनं Supplier संयोजयन्तु ।

07:07 एकं नूतनं Purchase Order Entry कुर्वन्तु ।
07:10 एकं Supplier payment for this invoice रचयन्तु ।
07:14 तत्कर्तुं ट्युटोरियल् मध्ये Assignment लिङ्क् अवलोकयन्तु ।
07:20 अद्ययावत् वयम् अस्माकं कम्पनी मध्ये, क्रयविक्रयसम्बद्धानि कतिचित् विनिमयान्(transactions) कृतवन्तः ।
07:27 अधुना विनिमय(transaction) सम्बद्धानि वृत्तलेख्यानि(reports) पश्यामः ।
07:33 Banking and General Ledger टेब् नुदन्तु ।
07:37 Inquiries and Reports पेनल् इत्यस्याधः, Banking Reports लिङ्क नुदन्तु ।
07:43 दक्षिणतः पेनल् मध्ये Bank statement लिङ्क् नुदन्तु ।
07:47 दक्षिणतः पेनल् मध्ये, Bank Accounts फ़ील्ड् इतीदं Current account इति स्थापयन्तु ।
07:52 वृत्तलेख्यं दृष्टुं विनिमयस्य Start Date तथा End Date चिन्वन्तु ।
07:58 उपरि दक्षिणकोणे विद्यमानं Display:Bank statement गण्डं नुदन्तु ।
08:04 वयं कन्सोलिडेटेद् Bank statement report पश्यामः ।
08:08 इदं विण्डो पिदधतु ।
08:10 पश्चात्, Sales टेब् नुदन्तु ।
08:13 Inquiries and Reports पेनल् मध्ये, Customer and Sales Reports लिङ्क् नुदन्तु ।
08:19 आगमिनि विण्डो मध्ये, Report Classes इत्यस्याधः, General Ledger लिङ्क् नुदन्तु ।
08:26 पश्चात् दक्षितः पेनल् मध्ये List of Journal Entries लिङ्क् नुदन्तु ।
08:31 रिपोर्ट् दृष्टुं ट्रान्सेक्षन् इत्यस्मै Start Date तथा End Date चिन्वन्तु ।
08:37 उपरि दक्षिणकोणे Display:List of journal entries बटन् नुदन्तु ।
08:44 कम्पनी मध्ये अभिविष्टानि सर्वाणि Journal Entries वयं दृष्टुं शक्नुमः ।
08:50 विण्डो पिदधामः ।
08:52 Report classes इत्यस्याधः, General Ledger लिङ्क् नुदन्तु ।
08:57 दक्षिणतः पेनल् मध्ये, Trial Balance लिङ्क् नुदन्तु ।
09:01 रिपोर्ट् दृष्टुं ट्रान्सेक्षन् इत्यस्य Start Date तथा End Date चिन्वन्तु ।
09:07 उपरि दक्षिणतः Display:Trial balance बटन् नुदन्तु ।
09:12 वयं तत्सम्बद्धं रिपोर्ट् पश्यामः ।
09:15 इदं सर्वेषां जेनरल् लेड्जर् अकौण्ट्स् इत्येतेषाम् आवलिमनुसृत्य वर्तते ।
09:20 विण्डो इत्यस्य पिधानं कुर्वन्तु ।
09:22 Report classes इत्यस्याधः , General Ledger लिङ्क् नुदन्तु ।
09:27 दक्षिणतः पेनल् मध्ये Balance Sheet लिङ्क् नुदन्तु ।
09:31 रिपोर्ट् दृष्टुं ट्रान्सेक्षन् इत्यस्य Start Date तथा End Date चिन्वन्तु ।
09:37 उपरि दक्षिणतः Display: Balance sheet बटन् नुदन्तु ।
09:42 वयं Assets and Liabilities सम्बद्धानि रिपोर्ट् अपि दृष्टुं शक्नुमः ।
09:48 विण्डो पिदधतु ।
09:50 Report classes इत्यस्याधः, Customer लिङ्क् नुदन्तु ।
09:55 अत्र वयं Price listing, customer detail listing, Customer trial balance च दृष्टुं शक्नुमः ।
10:02 इमानि reports भवन्तः स्वतः एक्स्प्लोर् कुर्वन्तु ।
10:05 अनेन वयं पाठस्यान्तमागतव्न्तः।

सारं पश्यामः ।

10:11 अस्मिन् ट्युटोरियल् मध्ये वयम् ,

Suppliers संयोजनम्,

10:16 Purchase Order Entry करणम्,
10:19 Suppliers invoice रचना,
10:22 अपि च नाना विनिमयानां reports उत्पादितुं ज्ञातवन्तः ।
10:26 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति ।

कृपया डौन्लोड् कृत्वा पश्यन्तु ।

10:34 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

10:43 भवतां प्रश्नान् समयेन सह फ़ोरम् मध्ये पोस्ट् कुर्वन्तु ।
10:47 स्पोकन् ट्युटोरियल् इतीदं MHRD, भारतसर्वकारेण अनुदानितं वर्तते ।
10:53 पाठस्यास्य योगदानं स्पोकन् ट्युटोरियल् टीम् द्वारा जातम् ।

अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14