FrontAccounting-2.4.7/C2/Place-Sales-Order-in-FrontAccounting/Sanskrit

From Script | Spoken-Tutorial
Revision as of 19:52, 5 May 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Place Sales Order in FrontAccounting. इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयम्,

Sales Quotation Entry(सेल्स् क्वोटेशन् एण्ट्रि)

00:13 Sales Order Entry(सेल्स् ओर्डर् एण्ट्रि)
00:15 Delivery कर्तुम् अपि च

Sales Order Inquiry(सेल्स् ओर्डर् एन्क्वैरी) इतीमान् ज्ञास्यामः ।

00:20 पाठस्यास्य ध्वन्यङ्कनायाहम्,

Ubuntu Linux OS version 16.04

00:28 FrontAccounting version 2.4.7 इतीमे उपयुनज्मि ।
00:32 पाठस्यास्य अभ्यासाय भवद्भ्यः,

हैयर् सेकेण्डरी स्तरस्य वाणिज्यशास्त्रस्य, आयव्यललेख्यस्य, अङ्कपालनस्य मूलतत्वानां ज्ञानमावश्यकम् ।

00:42 अपि च भवन्तःFrontAccounting मध्ये एकां संस्था वा कम्पनी वा संस्थापितवन्तः स्युः ।
00:48 नास्ति चेत्, तत्सम्बद्धानि FrontAccounting ट्युटोरियल्स् अस्माकं जालपुटे पश्यन्तु ।
00:54 FrontAccounting इण्टर्फ़ेस् इत्यस्यारम्भात् प्राक् XAMPP सर्वीसस् प्रारभ्यन्ताम् ।
01:00 अधुना FrontAccounting इण्टर्फ़ेस् उद्घाटयाम ।
01:04 browser उद्घाट्य localhost/account इति टङ्कयित्वा Enter नुदन्तु ।
01:13 login पेज् उद्घट्यते ।
01:16 username इतीदं admin इति टङ्कयित्वा password यच्छन्तु ।
01:21 पश्चात् Login बटन् नुदन्तु ।
01:24 FrontAccounting इण्टर्फ़ेस् उद्घट्यते ।
01:27 वयं सेल्स् इत्यस्मै आवश्यकानि सर्वाणि सोपानानि कृतवन्तः ।
01:31 अधुना वयम् एकं Sales Quotation Entry कर्तुं सिद्धाः स्मः ।
01:35 Sales टेब् इत्यस्योपरि नुदन्तु ।

Transactions पेनल् मध्ये, Sales Quotation Entry लिङ्क् नुदन्तु ।

01:43 वयं Customer नाम्ना सह अन्यानि सूच्यांशानि युतं ड्रोप् डौन् बोक्स् दृष्टुं शक्नुमः ।
01:50 यतो हि, वयं Add and Manage Customers. मध्ये विवरणानि संयोजितवन्तः ।
01:57 अस्माकं ग्राहकाय Amit इत्यस्मै वयमेकं नूतनं sales quotation entry संयोजयाम ।
02:03 Reference इतीदं स्वयमेव रचितं वर्तते ।
02:07 अन्यानि सर्वाणि फ़ील्ड्स् तथैव स्थापयन्तु ।
02:11 Sales Quotation Items पेनल् मध्ये, Item Description ड्रोप्-डौन् मेन्यू नुदन्तु ।

Item इतीदं Dell laptop इति चिन्वन्तु ।

02:22 Dell laptop इत्यस्मै Item Code तथा sales price अत्र दृश्यते ।
02:28 यतो हि, पूर्वतनपाठे वयमिदं कृतवन्तः ।
02:33 Quantity फ़ील्ड् मध्ये, 1 इति quantity टङ्कयामि ।
02:38 भवन्तः ग्राहकाय discount दातुमिच्छन्ति तर्हि, पर्सेण्टेज् इतीदं Discount फ़ील्ड् मध्ये टङ्कयन्तु ।
02:45 अहं मम ग्राहकाय 0.10 % discount यच्छामि ।
02:51 अधुना, एण्ट्रि रक्षित्वा,दक्षिणतः विद्यमानं Add Item गण्डं नुदन्तु ।
02:58 जानन्तु यत्, अस्मै विक्रयादेशाय Amount Total इतीदं, 12% GST युतं भवति ।
03:06 Shipping Charge फ़ील्ड् इतीदं ग्राहकानां वस्तूनां शिप्मेण्ट् करणाय शुल्कं वर्तते ।
03:13 अतः, Shipping Charge फ़ील्ड् मध्येऽहं Rs.200 इति टङ्कयामि ।
03:19 पेनल् इत्यस्याधस्तात् विद्यमानं Update गण्डं नुदन्तु ।
03:23 वयं परिवर्तनानि Subtotal तथा Amount Total फ़ील्ड् मध्ये पश्यामः ।
03:28 अधः स्क्रोल् कुर्वन्तु ।

विण्डो इत्यस्याधः Place Quotation गण्डं नुदन्तु ।

03:35 यशसः सन्देशः quotation has been placed. इति दृश्यते ।
03:40 अस्माभिः अस्मै क्वोटेशन् इत्यस्यार्थं एकं ओर्डर् दातव्यं वर्तते ।
03:46 अतः Make Sales Order Against This Quotation. इति लिङ्क् नुदन्तु ।
03:52 Sales Order Entry इत्यस्यार्थमेकं विण्डो उद्घट्यते ।
03:56 item description विवरणानि अत्र दृश्यन्ते ।
04:00 अधः स्क्रोल् कुर्वन्तु ।

विण्डो इत्यस्याधस्तात् Place Order गण्डं नुदन्तु ।

04:06 दृढीकरणसन्देशः वदन्नस्ति यत्, वयं order इतीदं संस्थापितवन्तः इति ।
04:12 अग्रिमं सोपानं डेलिवरिकरणं वर्तते ।
04:15 अतःMake Delivery Against This Order. इति लिङ्क् नुदन्तु ।
04:21 एकं Deliver Items for a Sales Order नाम्नः विण्डो उद्घट्यते ।
04:27 इदमस्मभ्यं समर्प्यमाणानां वस्तूनां विवरणानि यच्छति ।
04:32 विण्डो इत्यस्याधः विद्यमानं Process Dispatch गण्डं नुदन्तु ।
04:37 वयं delivery इत्यस्य एण्ट्रि इतीदं दृढीकुर्वन्तं सन्देशं पश्यामः ।
04:43 अधस्तन सर्वान् विकल्पान् एक्स्प्लोर् कुर्वन्तु ।
04:47 Sales टेब् इत्यस्योपरि नुदन्तु ।
04:50 अधुना, कृतस्य Sales Entry इत्यस्य स्टेटस् परीक्षामहे ।
04:55 Inquiries and Reports पेनल् इत्यस्याधः, Sales Order Inquiry लिङ्क् नुदन्तु ।
05:01 वयं अस्य एण्ट्रि इत्यस्य विवरणानि अत्र दत्ते टेबल् मध्ये दृष्टुं शक्नुमः ।
05:06 विण्डो इत्यस्याधः विद्यमानं Back लिङ्क् नुदन्तु ।
05:10 पश्चाद्वयं customer payment(कस्टमर् पेमेण्ट्) विषयं जानामः ।
05:14 Transactions पेनल् इत्यस्य दक्षिणतः, Customer Payments लिङ्क् नुदन्तु ।
05:20 Amit इति ग्राहकेन 53147 रूप्यकाणि देयानि ।

Amount फ़ील्ड् मध्ये तन्मूल्यं टङ्कयन्तु ।

05:31 Amount of Discount फ़ील्ड् मध्ये, Rs.2000.इति यच्छाम ।
05:37 पुनरेकवारं Amount फ़ील्ड् नुदन्तु ।
05:40 discount इत्यस्यानन्तरं वयं amount इत्यत्र परिवर्तनं पश्यामः ।
05:44 Memo फ़ील्ड् मध्ये, विवरणानि यच्छन्तु ।
05:47 अहं तु : “Amount received from Amit for sale of Dell laptop.” इति टङ्कयामि ।
05:53 पश्चाद्वयं विण्डो इत्यस्याधः विद्यमानं Add payment बटन् नुदामः ।
05:58 वयं सन्देशमेकं “Customer payment has been successfully entered”. इति पश्यामः ।
06:04 अस्याधः वयं नाना ट्रान्सेक्षन्स् इत्येतेभ्यः बहूनि लिङ्क्स् पश्यामः ।
06:09 पेमेण्ट् डीटेल्स् दृष्टुं, View this customer payment लिङ्क् नुदन्तु ।
06:15 अन्ते, विण्डो इत्यस्याधः विद्यमानं Close लिङ्क् नुदन्तु ।
06:20 अनेन वयं पाठस्यान्तमागतवन्तः ।

पाठसारं पश्यामः ।

06:26 अस्मिन् पाठे वयम्,

Sales Quotation Entry(सेल्स् क्वोटेशन् एण्ट्रि)

Sales Order Entry(सेल्स् ओर्डर् एण्ट्रि)

06:33 Delivery करणम् अपि च Sales Order Inquiry च ज्ञातवन्तः ।
06:38 पाठनियोजनार्थम्, एकं नूतनं Sales Quotation Entry रचयन्तु ।
06:42 विवरणार्थम् ट्युटोरियल् मध्ये Assignment लिङ्क् नुदन्तु ।
06:47 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति । कृपया डौन्लोड् कृत्वा पश्यन्तु ।
06:55 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

07:05 भवतां प्रश्नान् समयेन सह फ़ोरम् मध्ये पोस्ट् कुर्वन्तु ।
07:09 स्पोकन् ट्युटोरियल् इतीदं MHRD, भारतसर्वकारेण अनुदानितं वर्तते ।
07:15 पाठस्यास्य योगदानं स्पोकन् ट्युटोरियल् टीम् द्वारा जातम् ।

अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat